समाचारं

आकस्मिक!जापानी मीडिया : ओकिनावा-प्रान्तस्य गिनोवान्-नगरस्य मेयरः स्वभावं प्रकटयितुं प्रधानमन्त्रिणः आधिकारिकनिवासस्थानं गत्वा टोक्यो-नगरस्य एकस्मिन् होटेले मृतः

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क् रिपोर्ट्] जापानस्य "असाही शिम्बुन्" इति प्रतिवेदनानुसारं २६ दिनाङ्के तस्य दिनस्य प्रातःकाले ओकिनावा-प्रान्तस्य गिनोवान्-नगरस्य मेयरः मात्सुकावा मसनोरी (७० वर्षीयः) यस्मिन् होटेले आसीत् तस्मिन् होटेले मृतः इति पुष्टिः अभवत् तिष्ठन् । घटनास्थले स्थितेः आधारेण पुलिसैः मन्यते स्म यत् मात्सुकावा मसनोरी सम्भवतः अस्वस्थतायाः कारणेन मृतः इति ।

ओकिनावा प्रान्तस्य गिनोवाननगरस्य मेयरस्य मसनोरी मत्सुकावा इत्यस्य सञ्चिकाचित्रम्

समाचारानुसारं मात्सुकावा मसनोरी २४ दिनाङ्के टोक्योनगरं प्रति प्रस्थितवान् २५ तमे दिनाङ्के प्रधानमन्त्रिणः आधिकारिकनिवासस्थाने मुख्यमन्त्रिमण्डलसचिवेन हयाशी मासाशी इत्यनेन सह वार्तालापः कृतः, यत्र जापानसर्वकारेण अनुरोधः कृतः यत् सः 24 दिनाङ्के टोक्योनगरं प्रति प्रस्थितवान् जापानदेशे स्थितस्य अमेरिकीसैन्यस्य फुटेन्मा आधारभूमिः । समाचारानुसारं गिनोवान्-नगरस्य मेयरत्वेन मात्सुकावा मासानोरी बहुवर्षेभ्यः अमेरिकी-जापान-सर्वकारेभ्यः अनुरोधं कुर्वन् अस्ति यत् नगरे फुटेन्मा-अड्डेन स्थानीयनिवासिनः कृते सुरक्षा-खतराः समाप्ताः भवेयुः, आधारभूमिं यथाशीघ्रं प्रत्यागन्तुं च

"असाहि शिम्बुन्" इत्यनेन उक्तं यत् मात्सुकावा मसनोरी मूलतः २६ दिनाङ्के टोक्योतः प्रत्यागन्तुं योजनां कृतवान्, परन्तु सभायाः समयस्य अनन्तरम् अपि सः होटेलस्य लॉबीमध्ये न उपस्थितः आसीत् सहचराः कर्मचारीः स्थितिं पश्यन् तस्य कक्षं गत्वा मात्सुकावा शयानं दृष्टवन्तः श्वसनं विना कक्षे .

१९९६ तमे वर्षे जापानी-अमेरिका-सर्वकारयोः मध्ये अमेरिकीसैनिकानाम् पुनरागमनस्य विषये सम्झौता अभवत् । फुटेन्मा-विमानस्थानकस्य पुनरागमने एकः शर्तः अस्ति यत् तस्य स्थानान्तरणं प्रान्ते अन्यस्मिन् क्षेत्रे करणीयम् ।

जापानी-अमेरिका-सर्वकारयोः १९९६ तमे वर्षे ओकिनावा-प्रान्तस्य गिनोवान्-नगरे स्थितं फुटेन्मा-अमेरिका-सैन्यकेन्द्रं ओकिनावा-प्रान्तस्य नागो-नगरस्य हेनोको-क्षेत्रे स्थानान्तरणार्थं सहमतिः अभवत् ओकिनावा-देशस्य जनाः अस्य प्रबलविरोधं प्रकटितवन्तः, अमेरिकीसैन्यकेन्द्रं पूर्णतया ओकिनावा-नगरात् बहिः स्थापयितव्यम् इति आग्रहं कृतवन्तः । ओकिनावा-प्रान्तस्य गवर्नर् तमाकी डैनी इत्यनेन स्थानान्तरणयोजनायाः आलोचना कृता यत् "स्थानान्तरणं नामकृतम्, परन्तु वस्तुतः नूतनं निर्माणम्" इति, यावत् आधारः बन्दः न भवति, फुटेन्मा-नगरं ओकिनावा-नगरस्य जनानां कृते प्रत्यागच्छति तावत् यावत् अमेरिकीसैन्यसैनिकानाम् संख्यां अधिकं न्यूनीकर्तुं आह्वयति स्म

आधारः स्थानीयजनानाम् कृते कोलाहलं, प्रदूषणं, सुरक्षायाः खतरान् च सृजति । २००४ तमे वर्षे अगस्तमासस्य १३ दिनाङ्के फुटेन्मा-विमानस्थानकस्य समीपे स्थिते ओकिनावा-अन्तर्राष्ट्रीयविश्वविद्यालयस्य परिसरे अमेरिकीसैन्यपरिवहनस्य विशालः हेलिकॉप्टरः दुर्घटितः अभवत्, तत्र अग्निः अभवत् तस्मिन् समये विद्यालयः अवकाशदिने आसीत्, भूमौ कोऽपि क्षतिः नासीत् ।

योमिउरी शिम्बुन् इत्यनेन उक्तं यत् मात्सुकावा मसनोरी २०१८ तमस्य वर्षस्य सितम्बरमासे गिनोवान्-नगरस्य मेयरत्वेन निर्वाचितः, २०२२ तमस्य वर्षस्य सितम्बरमासे च सफलतया पुनः निर्वाचितः । फुटेन्मा-आधारस्य हेनोको-क्षेत्रे स्थानान्तरणस्य विरोधं न कृत्वा सः जापानी-सर्वकारस्य, लिबरल्-डेमोक्रेटिक-पक्षस्य च समर्थनं प्राप्तवान् ।