समाचारं

हैरिस् - गाजादेशे दुःखस्य विषये मौनं न करिष्यति

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षक संजाल Lin Zhaonan]

सीएनएन-पत्रिकायाः ​​अनुसारं गुरुवासरे (२५ तमे) स्थानीयसमये इजरायलस्य प्रधानमन्त्रिणा बेन्जामिन नेतन्याहू इत्यनेन सह वाशिङ्गटननगरे मिलित्वा अमेरिकी-उपराष्ट्रपतिः हैरिस् इत्यनेन उक्तं यत् सा "गाजा-देशे दुःखस्य विषये चिन्ता न करिष्यति" इति, नेतन्याहू-महोदयं च आग्रहं कृतवान् यथाशीघ्रं युद्धविरामसम्झौतां कुर्वन्तु। एतत् वचनं विगतषड्मासेषु इजरायल्-देशस्य प्रति बाइडेन्-महोदयस्य समर्थनस्य विपरीतम् अस्ति, तस्याः विदेशनीतेः विषये अनुमानं वर्धितम् अस्ति ।

इजरायलस्य स्वस्य रक्षणस्य अधिकारः अस्ति, परन्तु सः कथं स्वस्य रक्षणं करोति इति महत्त्वपूर्णम् इति हैरिस् इत्यनेन बोधितम् । सा विगतनवमासेषु गाजादेशस्य स्थितिः विनाशकारीप्रभावं वर्णितवती, यत्र बालकानां मृत्युः, क्षुधातः पलायिताः जनाः, केषुचित् सन्दर्भेषु बहुविधविस्थापनं च सन्ति, एताः दुःखदघटनाः नेत्रे अन्धं कर्तुं वा असंवेदनशीलाः वा न भवितुम् अर्हन्ति इति आग्रहं कृतवती

यदा हमासः गत अक्टोबर् मासे "अक्सा-जलप्रलय"-कार्यक्रमं प्रारब्धवान्, तदा आरभ्य बाइडेन्-प्रशासनस्य अभूतपूर्वस्य आन्तरिक-बाह्य-दबावस्य सामना कृतः, परन्तु सः सदैव इजरायल-पक्षे दृढतया स्थितः अस्ति बृहत्प्रमाणेन सैन्यसाहाय्यात् आरभ्य संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदे युद्धविरामस्य आह्वानं कुर्वतां प्रस्तावानां पुनः पुनः वीटो-प्रदानपर्यन्तं अमेरिकीसर्वकारस्य वृत्त्या व्यापकविवादः उत्पन्नः अस्ति

वर्तमान उपराष्ट्रपतित्वेन कमला हैरिस् प्रायः चतुर्वर्षेभ्यः "बाइडेनस्य कृते कार्यं कुर्वती" इति दृश्यते यथा यथा २०२४ तमे वर्षे अमेरिकीराष्ट्रपतिनिर्वाचनं समीपं गच्छति तथा तथा हैरिस् डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः अभवत् सर्वेषां पक्षेभ्यः ध्यानस्य केन्द्रम्।

“राष्ट्रपतिजो बाइडेन् इत्यस्मात् सर्वदा न्यूनातिन्यूनं अर्धपदं पुरतः”

डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारत्वेन हैरिस् प्यालेस्टिनी-इजरायल-विषये सन्तुलनं स्थापयितुं संघर्षं कृतवान् । गुरुवासरे एकस्मिन् वक्तव्ये सा युद्धस्य समाप्त्यर्थं दृढतया समर्थनं कुर्वन्ती इजरायल्-देशस्य प्रति अमेरिका-देशस्य "अचलसमर्थनं" "अचलप्रतिबद्धतां" च पुनः उक्तवती

हैरिस् इत्यनेन युद्धविरामस्य बन्धकधारणस्य च सम्झौतेः अमेरिकीसमर्थितप्रस्तावानां समीक्षा कृता, युद्धस्य समाप्तेः समयः अस्ति इति बोधयन् । सा दर्शितवती यत् द्वन्द्वस्य समाप्त्यर्थं बहुविधाः आवश्यकताः पूर्यन्ते - इजरायलस्य सुरक्षायाः रक्षणं, सर्वेषां बन्धकानां मुक्तिः, गाजा-देशे प्यालेस्टिनी-जनानाम् दुःखस्य समाप्तिः, प्यालेस्टिनी-जनानाम् स्वतन्त्रता, गौरवः, आत्मनिर्णयः च प्राप्तुं शक्यते |.

हैरिस् इत्यनेन उक्तं यत् वार्तायां "आशाजनकप्रगतिः" अभवत् तथा च सा नेतन्याहू इत्यनेन युद्धविरामसम्झौतां पूर्णं कर्तुं आग्रहं कृतवती। सा हमास-सङ्घटनेन धारितानां अमेरिकनबन्धकानां उद्धाराय बाइडेन्-प्रशासनस्य प्रयत्नस्य अपि उल्लेखं कृत्वा तान् बन्धकान् नामतः सूचीकृतवती ।

स्वभाषणस्य अन्ते हैरिस् इत्यनेन गाजादेशस्य युद्धं सरलं द्विचक्रीयविषयं नास्ति इति बोधितम् । सा आतङ्कवादस्य हिंसायाः च निन्दां कर्तुं, निर्दोषनागरिकाणां रक्षणं कर्तुं, यहूदीविरोधित्वस्य, इस्लामोफोबियास्य, किमपि प्रकारस्य द्वेषस्य च विरोधं कर्तुं, अमेरिकादेशस्य एकीकरणाय प्रयत्नस्य आह्वानं च कृतवती

ततः पूर्वं नेतन्याहू-भ्रमणस्य विरोधं कुर्वन्तः संसदस्य बहिः आन्दोलनकारिणां प्रतिक्रियारूपेण सा एकं वक्तव्यं प्रकाशितवती यत् "इजरायल-राज्यस्य विनाशं कृत्वा यहूदीनां वधं कर्तुं प्रतिज्ञां कृत्वा क्रूर-आतङ्कवादी-सङ्गठनेन सह सम्बद्धः कोऽपि व्यक्तिः " इति

पूर्वदिने बुधवासरे (२४ तमे दिनाङ्के) हैरिस्, यः सिनेट्-सङ्घस्य अध्यक्षः अपि अस्ति, सः अमेरिकी-काङ्ग्रेस-समित्याम् नेतन्याहू-महोदयस्य भाषणे न उपस्थितः, परन्तु मूलतः योजनानुसारं संजाल-कार्यक्रमे भागं ग्रहीतुं इण्डियाना-देशं गन्तुं आग्रहं कृतवान्

हैरिस् इत्यनेन एतादृशं मनोवृत्तिः प्रथमवारं न प्रकटिता । अस्मिन् वर्षे मार्चमासे सा गाजादेशे "तत्कालं युद्धविरामस्य" आह्वानं कृतवती, तत्रत्यं स्थितिं "मानवतावादी आपदा" इति च वर्णितवती । अन्तिमभाषणं मूलसंस्करणात् मृदुकृतम् इति कथ्यते ।

सीएनएन-पत्रिकायाः ​​अनुसारं उपराष्ट्रपतिः स्वं ज़ायोनिस्ट् इति मन्यते वा इति पृष्टः एकः सहायकः प्रत्यक्षतया उत्तरं न दत्तवान् - एतत् पदं बाइडेन् कतिपयानि सप्ताहाणि पूर्वं पुनः गर्वेण आलिंगितवान्

इजरायलस्य आलोचनायां हैरिस् "राष्ट्रपतिजो बाइडेन् इत्यस्मात् सर्वदा न्यूनातिन्यूनं अर्धपदं पुरतः" इति पोलिटिको इत्यनेन उल्लेखितम् ।

परन्तु अमेरिकनमाध्यमजालस्थले "Vox" इत्यस्य अनुसारं अमेरिकनयहूदीसमुदायेन इजरायलहितसमूहेन च सह हैरिस् इत्यस्य दीर्घकालीनसम्बन्धः अस्ति ।

तस्याः पतिः डग् एम्होफ् यहूदी अस्ति, गत अक्टोबर्-मासे अल-अक्सा-जलप्रलय-कार्यक्रमात् आरभ्य इजरायल्-देशस्य कृते बाइडेन्-प्रशासनस्य समर्थने अग्रणीः अस्ति

इजरायलराष्ट्रपतिना आइजैक् हर्जोग् इत्यनेन सह हैरिस् इत्यस्य कार्यसम्बन्धः उत्तमः अस्ति, सः बाइडेन्-नेतन्याहू-योः मध्ये २० तः अधिकेषु दूरभाषेषु भागं गृहीतवान् ।

राष्ट्रपतिपदस्य अभियानस्य समये हैरिस् इत्यनेन इजरायलस्य कृते डेमोक्रेटिक-बहुमतस्य, जे-स्ट्रीट्-इत्यस्य, अमेरिका-देशस्य यहूदी-लोकतान्त्रिक-परिषदः च इत्यादीनां प्रमुख-यहूदी-हितसमूहानां समर्थनं प्राप्तम्

सा अमेरिकन इजरायल जनकार्यसमित्या (AIPAC) इत्यनेन सह अपि सम्बद्धा अस्ति, सा संस्थायाः २०१७ तमस्य वर्षस्य वार्षिकसभायां सिनेट् सदस्यत्वेन निर्वाचितस्य किञ्चित्कालानन्तरं वदन्त्याः कथयति यत्, कार्यालये तस्याः प्रथमेषु कार्येषु एकं U.N इजरायल् ।

"अमेरिका-इजरायलयोः बन्धः अखण्डः इति मम मतम्" इति सा तदा अवदत् ।

'तस्मात् अभ्यासात् सा नाटकीयरूपेण भङ्गं कर्तुं असम्भाव्यम्' इति।

एतावता जटिलपृष्ठभूमिविरुद्धं निर्मितं हैरिस् इत्यस्य विदेशनीतिः एमएसएनबीसी इत्यनेन सूचितं यत् इजरायलस्य समर्थनं बाइडेन् इव न भवेत्, परन्तु अद्यापि अमेरिकीविदेशनीतेः सुसंगतसीमाभ्यः परं न गच्छति।

सार्वजनिकरूपेण युद्धविरामस्य आह्वानं कृत्वा स्वभाषणे हैरिस् मानवीयसंकटस्य विषये चिन्ताम् अव्यक्तवती परन्तु इजरायल-नीतीनां निन्दां न कृतवती यत् एतत् परिणामं जनयति स्म तदनन्तरं साक्षात्कारेषु सा अपि कोऽपि सारभूतं नीतिवक्तव्यं न दत्तवती ।

तदतिरिक्तं, एतत् ज्ञातव्यं यत् हैरिस् इत्यस्याः विदेशनीते गहनपृष्ठभूमिः नास्ति-सा सिनेटरत्वात् पूर्वं स्वस्य अधिकांशं करियरं वकिलरूपेण व्यतीतवती

न च सा सिनेट्-समित्याम् संक्षिप्तकार्यकाले विदेशनीतिक्रीडिका आसीत् । उपाध्यक्षत्वेन तस्याः ध्यानं निर्णयनिर्माणे न अपितु नीतिकार्यन्वयने एव आसीत् ।

पञ्चदशपक्षस्य नाटो-सङ्घस्य च पूर्वः अधिकारी जिम टाउनसेण्ड् POLITICO इत्यस्मै अवदत् यत् उपराष्ट्रपतित्वेन हैरिस् इत्यस्य विदेशनीतेः अनुभवः तुल्यकालिकरूपेण अल्पः अस्ति, अतः सा स्वसल्लाहकारानाम् उपरि आश्रिता अभवत्, ये अधिकतया परम्परावादीः आसन्

तेषु वर्तमानस्य उपराष्ट्रपतिस्य राष्ट्रियसुरक्षासल्लाहकारः फिलिप् गोर्डन् अपि अस्ति वालस्ट्रीट् जर्नल्-पत्रिकायाः ​​अनुसारं सः हैरिस्-महोदयस्य विदेशनीतिनिर्माणस्य मूलभूतः भवितुम् अर्हति अमेरिकीविदेशनीतिसंस्थायाः दीर्घकालीनसल्लाहकारः गोर्डन् मध्यपूर्वनीतिविषये बाइडेन् इत्यनेन सह बहवः विचाराः साझां करोति ।

अस्मिन् वर्षे जूनमासे इजरायल्-देशे एकस्मिन् भाषणे सः अवदत् यत् "अमेरिका-इजरायल-योः साझेदारी सम्भवतः अपूर्वपरीक्षां सहते" इति ।

एरोन् डेविड् मिलरः, चिन्तनसमूहस्य कार्नेगी एण्डोवमेण्ट् फ़ॉर् इन्टरनेशनल् पीस् इत्यस्य वरिष्ठः सहकर्मी एनबीसी इत्यस्मै अवदत् यत् हैरिस् इत्यस्य राष्ट्रपतित्वेन इजरायल् प्रति स्वरस्य परिवर्तनं सम्भवति, परन्तु नीतिः प्रमुखः परिवर्तनः न भविष्यति।

सा अधिकं सन्तुलितं वृत्तिम् अन्वेषयिष्यति इति मिलरः अवदत्। "प्यालेस्टिनीराज्यत्वस्य, प्यालेस्टिनी-अधिकारस्य अपि विषयेषु सा स्पष्टतया अधिकं सहानुभूतिम् अनुभविष्यति।"

परन्तु सः अपि अवदत् यत् हैरिस् इजरायल्-देशस्य पारम्परिक-अमेरिका-समर्थनस्य पक्षधरः एव अस्ति, सा च नाटकीयरूपेण तस्य दृष्टिकोणस्य विच्छेदस्य सम्भावना नास्ति इति ।

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रकाशनं न कर्तुं शक्यते ।