समाचारं

शेन्झेन् मतं याचते: सामाजिकभाडा-गारण्टीकृत-आवासेन सह सम्बद्धम् अस्ति!किरायामूल्यनिर्धारणं पट्टेशर्ताः च समाविष्टाः

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शेन्झेन्-नगरे अन्यत् नूतनं आवास-विनियमम् अत्र अस्ति! २३ जुलै दिनाङ्के शेन्झेन् नगरपालिका आवासनिर्माणब्यूरो इत्यनेन स्वस्य आधिकारिकजालस्थले एकं सूचनां जारीकृत्य "शेन्झेन् नगरपालिकासामाजिकसंस्था किरायाप्रबन्धननियमाः किफायती किराये आवासस्य (टिप्पण्याः मसौदा)" इति विषये रायः याच्यते

अवगम्यते यत् किफायतीभाडागृहं तत् आवासं निर्दिशति यत् सर्वकारः नीतिसमर्थनं प्रदाति, विपण्यस्य भूमिकां निर्वहति, लघु अपार्टमेण्ट्, न्यूनभाडा च पालनं करोति, योग्यनवनागरिकेभ्यः, युवाभ्यः, विविधप्रकारस्य प्रतिभाभ्यः च भाडेन दत्तं भवति इदं सरकारीसंस्थाभिः आवंटितं किफायती किरायागृहं तथा सामाजिकसंस्थाभिः भाडेन दत्तं किफायती किरायागृहं इति विभक्तम् अस्ति उत्तरार्धस्य कृते आवेदनस्य शर्ताः तुल्यकालिकरूपेण शिथिलाः सन्ति, तथा च अस्मिन् समये प्रबन्धनविवरणेषु मतानाम् आग्रहः सामाजिकप्रतिश्रुतियुक्तभाडागृहेण सह सम्बद्धः अस्ति

पृष्ठभूमिः- “१४ तमे पञ्चवर्षीययोजनायाः” कालखण्डे किराया-गारण्टीकृत-आवासस्य उन्नयनस्य लक्ष्यं ६,००,००० यूनिट् अस्ति

यतः देशे २०२१ तमे वर्षे किफायती-भाडा-आवासस्य सशक्ततया विकासस्य निर्णयः कृतः, शेन्झेन्-नगरेण पार्टी-केन्द्रीय-समितेः राज्यपरिषदः च प्रासंगिक-भावनायाः सक्रियरूपेण कार्यान्वयनम्, किफायती-भाडा-आवास-सम्बद्धस्य कार्यस्य त्वरितता, तथा च "त्वरित-करणस्य कार्यान्वयन-मताः किफायती किराये आवासस्य विकासः" ( Shen Fu Ban Han [2022] No. 23) इत्यनेन किफायती किराये आवासस्य विकासविचाराः स्पष्टीकृताः, तथा च "14th Five" इत्यस्य समये किफायती किराये आवासस्य 400,000 यूनिट् (कक्ष्याः) योजनां कृत्वा निर्माणस्य कार्यलक्ष्यं प्रस्तावितं -वर्ष योजना" अवधि। २०२३ तमस्य वर्षस्य फरवरीमासे नगरपालिकादलसमित्या नगरसर्वकारेण च “१४ तमे पञ्चवर्षीययोजनायाः” मिशनलक्ष्येषु अधिकं सुधारः कृतः ।किफायती किराये आवासस्य निर्माणस्य वित्तपोषणस्य लक्ष्यं ६,००,००० यूनिट् (कक्ष्याः) इति समायोजितम् अस्ति ।

अगस्त २०२३ तमे वर्षे नगरपालिकासर्वकारेण "प्रशासनिकपरिहाराः" इति सर्वकारीयविनियमाः जारीकृताः कार्यान्विताः च, येन किफायतीभाडागृहं द्वयोः वर्गयोः विभाजनं कृतम्: सर्वकारेण आवंटितं किफायतीभाडागृहं तथा सामाजिकसंस्थाभिः भाडेन दत्तं किफायतीभाडागृहं, तथा च सामाजिकसुरक्षाभाडागृहं स्थापितं किराया-सञ्चालनस्य, किराया-सम्पत्त्याः पर्यवेक्षणस्य, प्रबन्धनस्य च मानकानि। परन्तु सामाजिकगारण्टीकृतावासस्य किरायामानकानां, दाखिलप्रबन्धनस्य, पट्टेशर्तानाम् सत्यापनस्य च विषये तुल्यकालिकसिद्धान्तविनियमानाम् कारणात्सामाजिकसंस्थानां सामान्यतया किफायती-भाडा-आवासस्य विपण्य-उन्मुख-सञ्चालनस्य स्थायित्वस्य विषये अधिका चिन्ता भवति, तथा च किफायती-भाडा-आवासस्य निर्माणे, उत्थापने च भागं ग्रहीतुं तेषां उत्साहं वर्धयितुं आवश्यकता वर्तते, किफायती किरायागृहनिर्माणं, उत्थापनं च कर्तुं बहु दूरं गन्तव्यम् अस्ति ।

सामाजिकगारण्टीकृतावासस्य प्रबन्धननियमानाम् अग्रे मानकीकरणाय तथा च किफायती किराये आवासस्य उत्थापनार्थं सामाजिकसंस्थानां निर्माणं प्रवर्धयितुं "प्रशासनिकपरिपाटैः" स्थापिते संस्थागतरूपरेखायाः अन्तर्गतं "विस्तृतनियमानां" निर्माणं निर्गमनं च तात्कालिकं भवति यत् परिष्कारं कर्तुं तथा च सामाजिक गारण्टीकृत आवासस्य किरायाप्रबन्धनस्य नियमानाम् पूरकं सामाजिककिराया-गारण्टीकृत-आवासस्य संचालनं प्रबन्धनं च मानकीकृत्य शेन्झेन्-नगरे किफायती-किराया-आवासस्य त्वरित-विकासं प्रवर्धयितुं विशिष्टाः प्रावधानाः क्रियन्ते।

मुख्यसामग्री : २८ विस्तृतप्रावधानं सम्मिलितम्

विशेषतया, "विवरणम्" सामाजिककिराया-गारण्टीकृत-आवासस्य संग्रहणं विमोचनं च, पट्टे दाखिलीकरणं, पट्टे-शर्तानाम् सत्यापनम्, पर्यवेक्षणं प्रबन्धनं च इति विषये विस्तृतप्रावधानं करोति, यत्र कुलम् २८ लेखाः सन्ति

किरायामूल्यांकनस्य दृष्ट्या सामाजिकप्रतिश्रुतियुक्तानां आवासस्य किराया संचालनप्रबन्धन-एककेन निर्धारितं भवति इति उल्लेखः अस्ति ।एकस्मिन् एव क्षेत्रे समानगुणवत्तायाः किरायागृहविपण्ये सन्दर्भभाडायाः ९०% अधिकं न भवति ।संचालन-प्रबन्धन-इकाई योग्य-अचल-सम्पत्-मूल्यांकन-एजेन्सी-इत्येतत् न्यस्तं करिष्यति यत् सः सामाजिक-किराया-गारण्टीकृत-आवास-परियोजनायाः सन्दर्भ-भाडायाः मूल्याङ्कनं कर्तुं निर्धारयिष्यति च, तस्मिन् एव क्षेत्रे समान-गुणवत्तायाः किराया-आवास-बाजारे, तथा च, औसतं निर्धारयिष्यति अस्य लेखस्य अनुच्छेद 1 मध्ये निर्धारितमानकानां अनुसारं परियोजनायाः किराया।

किरायापञ्जीकरणस्य दृष्ट्या उक्तं यत् सामाजिकभाडागारण्टीकृतगृहस्य पञ्जीकरणंकिराये गृहस्य उपयोगशुल्कं, फर्निचर-उपकरण-उपयोगशुल्कं, किराया-करः इत्यादयः अन्तर्भवन्ति । , जलं, विद्युत्, गैसः, अन्तर्जालशुल्कं, सम्पत्तिसेवाशुल्कं इत्यादयः व्ययः न समाविष्टाः । तदतिरिक्तं सामाजिककिराया-गारण्टीकृत-आवासस्य संचालन-कालस्य परियोजनायां सर्वेषां गृहानाम् औसत-भाडा पंजीकृत-भाडायाः अपेक्षया अधिकं न भविष्यति।संचालन-प्रबन्धन-एककं वार्षिकरूपेण पञ्जीकृत-भाडायाः समायोजनं कर्तुं शक्नोतियदि पञ्जीकृतं किराया वर्धयितुं आवश्यकं भवति तर्हि एतेषां नियमानाम् प्रावधानानाम् अनुसारं पञ्जीकरणं पुनः नगरपट्टे मञ्चे प्रस्तुतं भविष्यति।

आवासविमोचनस्य दृष्ट्या यदा संचालन-प्रबन्धन-एककं सामाजिक-भाडा-गारण्टीकृत-आवासस्य विषये सूचनां बहिः जगति विमोचयति तदा तत् युगपत् नगर-पट्टे-मञ्चस्य माध्यमेन प्रकाशयितव्यं येन सुनिश्चितं भवति यत् विभिन्न-माध्यमेन विमोचितं सामाजिक-किराया-गारण्टीकृत-आवासं भवति समानं तथा च तस्यैव गृहस्य सूचीकृतं किराया (गैर-प्रचारात्मकं मूल्यं) ) भवति किराया-स्थितिः समाना अस्ति । यदि गृहं भाडेन दत्तं अस्ति तर्हि संचालन-प्रबन्धन-एककं तत्क्षणमेव तत्सम्बद्धं किराया-सूचना रद्दं करिष्यति।बहिः जगति विमोचिता आवाससूचना "किफायती भाडागृहम्" इति चिह्नितव्या।, तथा च यस्य परियोजनायाः गृहं भवति तस्य नाम, पता, भवनक्षेत्रं, तलम्, अभिमुखीकरणं, फर्निचरं, उपकरणविन्यासं च, न्यूनतमं किराया-एककं (सुइट्, कक्षं, शय्या), किराया, निक्षेप-भुगतान-अनुपातः अन्ये च व्यक्तिगत-भाडा-शर्ताः सूचयन्तु , इत्यादि सूचना।

पट्टेदारीशर्तानाम् दृष्ट्या एतदपि उल्लेखितम् अस्ति यत् सामाजिककिराया-गारण्टीकृत-आवासस्य पट्टे आवेदनं कृत्वा "शेन्झेन् नगरपालिकायाः ​​अपर्याप्त-किराया-आवास-प्रबन्धन-उपायेषु" निर्धारित-शर्तानाम् पूर्तये भवितुमर्हति आवेदकाः अखण्डताप्रतिबद्धतापत्रे हस्ताक्षरं कुर्वन्तु,प्रतिज्ञातं यत् आवेदकः, तस्य पतिः, १८ वर्षाणाम् अधः बालकाः च अस्मिन् नगरे किफायतीगृहं न भाडेन गृह्णन्ति, अस्य नगरस्य निर्धारितक्षेत्रेषु स्वस्य आवासस्य स्वामित्वं वा न कुर्वन्तिये आवेदकाः अद्यतनमहाविद्यालयस्नातकाः न सन्ति, ते अस्मिन् नगरे सामान्यसामाजिकबीमा (पेंशनबीमा अथवा चिकित्साबीमा, बालचिकित्साबीमा विहाय) दातव्याः, ये अस्मिन् नगरे निवृत्ताः भवन्ति तेषां विहाय।

यदि उद्यमस्वामित्वयुक्तेषु औद्योगिकनिकुञ्जेषु सहायकछात्रावासाः सामाजिकभाडा-गारण्टीकृताः आवासाः सन्ति तर्हि निवासिनः पट्टे-शर्तानाम् अधीनाः न सन्ति, परन्तु संचालन-प्रबन्धन-एककं निवासिनः सूचनां आवश्यकतानुसारं नगरस्य पट्टे-मञ्चे प्रविश्य अद्यतनं करिष्यति त्रैमासिक: (1) यदि एतत् छात्रावासपरियोजना अस्ति तर्हि परियोजना प्रमाणीकरणप्रमाणपत्रं प्राप्त्वा पञ्चकार्यदिनानां अन्तः प्रथमवारं प्रवेशं करणीयम् नवनिर्मित औद्योगिकनिकुञ्जं, प्रथमवारं तस्य उपयोगे स्थापितस्य तिथ्याः आरभ्य त्रिंशत् दिवसेषु प्रथमवारं प्रवेशः करणीयः, जनानां निवासस्य व्यवस्था च भवति

पट्टे अनुबन्धे हस्ताक्षरस्य समयसीमायाः दृष्ट्या सिद्धान्ततः एकस्मिन् पट्टे अनुबन्धे परिचालनप्रबन्धन-एककेन पट्टेदारेन च सहमतः समयसीमा एकमासात् न्यूनः न भवेत्अधिकतमकालः वर्षत्रयाधिकः न भविष्यति तथा च परियोजनाप्रमाणीकरणप्रमाणपत्रस्य वैधताकालात् अधिकः न भविष्यति।

तदतिरिक्तं, "विस्तृतनियमाः" पट्टे शर्ताः, पट्टे अनुबन्धदाखिलीकरणं तथा सूचनाघोषणा, पट्टेशुल्कं, पट्टेनिधिनिरीक्षणं, नवीकरणं अवकाशं च इत्यादीनां विषये नियमानाम् अपि परिष्कारं कुर्वन्ति विशिष्टसामग्री शेन्झेन् आवासस्य आधिकारिकजालस्थले तथा च निर्माण ब्यूरो। सम्प्रति, प्रासंगिकाः "विवरणाः" मतं याचन्ते प्रासंगिकाः इकाइः अथवा व्यक्तिः शेन्झेन् आवासनिर्माणब्यूरो पोर्टलस्य माध्यमेन 2 अगस्त 2024 इत्यस्मात् पूर्वं रायं ऑनलाइन प्रस्तूयितुं शक्नुवन्ति, अथवा ईमेलपतेः प्रतिक्रियां दातुं शक्नुवन्ति।

नण्डु बे फाइनेन्शियल न्यूज इत्यस्य संवाददाता सन याङ्ग इत्यनेन साक्षात्कारः कृतः, लिखितः च