समाचारं

हाङ्गकाङ्ग-नगरे एकं विलासपूर्णं गृहं ७१७ मिलियन-हाङ्गकाङ्ग-डॉलर्-मूल्येन विक्रीतम्, अतः अस्मिन् वर्षे हाङ्गकाङ्ग-द्वीपे प्रथमहस्तस्य आवासीय-सम्पत्त्याः महत्तमं भवति ।

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रत्येकं संवाददाता: हुआङ्ग वानयिन् प्रत्येकं सम्पादकः: वेई वेन्यी

हाङ्गकाङ्गस्य नूतनविलासितागृहविपण्ये पुनः एकस्य यूनिटस्य कृते महती लेनदेनस्य परिमाणं दृष्टम् ।

२४ जुलै दिनाङ्के "दैनिक-आर्थिक-समाचारस्य" एकः संवाददाता हाङ्गकाङ्ग-प्रथम-हस्त-आवासीय-संपत्ति-विक्रय-निरीक्षण-ब्यूरो-इत्यस्य सूचनायाः विषये पृष्टवान्, ततः ज्ञातवान् यत् शौसन-हिल्-सङ्ख्या-१५ परियोजनायां ३ क्रमाङ्कस्य गृहं, हाङ्गकाङ्गद्वीपः, ७१७ मिलियन हाङ्गकाङ्ग डॉलर (अनुबन्ध ९२ मिलियन अमेरिकीडॉलर्) मूल्येन विक्रीतवान्, क्रेता ३५ दिवसीयनगदभुगतानयोजनायाः उपयोगेन विपण्यां प्रविष्टवान् । अस्मिन् वर्षे हाङ्गकाङ्गद्वीपे प्रथमहस्तस्य आवासीयव्यवहारस्य अपि एषः बृहत्तमः अस्ति ।

हाङ्गकाङ्गस्य सेण्टालाइन् रियल एस्टेट् इत्यस्य अनुसारं हाङ्गकाङ्गस्य दक्षिणजिल्हे १५ क्रमाङ्कस्य शौसोन् हिल् परियोजना सम्राट् इन्टरनेशनल्, झोंग्यु लैण्ड् तथा कैपिटल स्ट्रैटेजिक रियल एस्टेट् इत्यस्य शाङ्गजिया लाइफस्टाइल इत्यनेन संयुक्तरूपेण विकसिता अस्ति आन्तरिकस्थानांतरणं विहाय अस्मिन् परियोजनायां अद्यावधि कुलम् ६ गृहाणि विक्रीताः, यत्र कुलराशिः ३.१ अब्ज हाङ्गकाङ्ग डॉलरः अस्ति ।

गृहक्रमाङ्कस्य ३ इत्यस्य उपरि उल्लिखितस्य लेनदेनस्य उपयोगी क्षेत्रफलं ९,६९४ वर्गफीट् (१ वर्गफुटम् ≈ ०.०९२९०३०४ वर्गमीटर्) अस्ति -पादपरिमितं उद्यानं, २५५९ वर्गफुटपरिमितं छतम्, तरणकुण्डं, निजीलिफ्टं च पार्किङ्गस्थानद्वयं च ।

सेण्टालाइन् रियल एस्टेट् इत्यस्य शोधविभागस्य वरिष्ठसहनिदेशकः याङ्ग मिंग्यी इत्यनेन दर्शितं यत् अस्मिन् वर्षे फरवरीमासे अन्ते हाङ्गकाङ्ग-एसएआर-सर्वकारेण पूर्णतया "तापं दूरीकृत्य" सक्रियप्रचारेन सह युग्मरूपेण बाजारस्य वातावरणं आशावादी अभवत् विकासकानां विकासकानां कृते प्रथमहस्तस्य आवासीयविपण्यं विपण्यस्य केन्द्रबिन्दुः अभवत् । अस्मिन् वर्षे प्रथमार्धे क्रयशक्तेः बृहत् परिमाणं द्रुतगत्या अवशोषितम्, परन्तु जूनमासे क्षमता मन्दतां प्राप्तुं आरब्धा अस्य वर्षस्य तृतीयत्रिमासे प्रथमहस्तनिजीआवासीयव्यवहारस्य संख्या भविष्यति इति अनुमानम् अस्ति प्रायः २४००, यत् त्रैमासिकं ६०% पतति ।

नोटः- कैन्टोनीजभाषायां "हॉट् ट्रिक" इति कठिनसमस्यानां समाधानार्थं प्रयुक्तानि जबरदस्तीनि उपायानि निर्दिशन्ति । हाङ्गकाङ्ग-सर्वकारेण पूर्वं सम्पत्ति-विपण्यस्य अतितापस्य प्रतिक्रियारूपेण, अतिशयेन अनुमानं निवारयितुं च केचन प्रबलाः प्रतिबन्धात्मकाः उपायाः स्वीकृताः, येषां नाम "उष्ण-चरणम्" इति "उष्णचरणं निवृत्तं" "उष्णचरणं निवृत्तं" इत्यस्य बराबरम् अस्ति एतत् हाङ्गकाङ्गस्य सम्पत्तिविपण्ये "उष्णचरणस्य" उन्मूलनं निर्दिशति यत् २८ फरवरी दिनाङ्के कार्यान्वितम् आसीत्

हाङ्गकाङ्ग-सेण्टालाइन-रियल एस्टेट्-संस्थायाः आँकडानि दर्शयन्ति यत् अस्मिन् वर्षे द्वितीयत्रिमासे हाङ्गकाङ्ग-देशे ६,५७१ प्रथमहस्तनिजी-आवासीय-विक्रय-अनुबन्धाः पञ्जीकृताः, यस्य कुलमूल्यं ८३.४४६ अरब-हॉन्ग-डॉलर्-रूप्यकाणि अस्ति, यत् क्रमशः १३१.०%, १८७.४% च वृद्धिः अभवत् प्रथमत्रिमासे २,८४४ प्रकरणाः, २९.०३७ अरब हॉगकॉग-डॉलर् च । २०१९ तमस्य वर्षस्य द्वितीयत्रिमासे ७,०३१ प्रकरणानाम् अनन्तरं २०-त्रिमासिकस्य उच्चतमं स्तरं प्राप्तवान्, १९९६ तमे वर्षे आँकडानां संग्रहात् परं एषा राशिः द्वितीयं सर्वाधिकं प्राप्तवान्, यत् २०१७ तमस्य वर्षस्य द्वितीयत्रिमासे ८८.०८८ अरब हॉगकॉग-डॉलर्-रूप्यकाणां अपेक्षया केवलं न्यूनम्

समग्रतया, अस्मिन् वर्षे प्रथमार्धे हाङ्गकाङ्ग-संपत्ति-बाजारस्य प्रथम-हस्त-आवासीय-बाजारः लेनदेन-मात्रायां लेनदेन-मूल्ये च गतवर्षस्य समान-कालस्य प्रदर्शनं दूरं अतिक्रान्तवान् अस्ति हाङ्गकाङ्ग-सेण्टालाइन-अचल-सम्पत्त्याः भविष्यवाणीं करोति यत् विकासकाः अचल-सम्पत्त्याः प्रचारार्थं मूल्य-मात्रा-पद्धतीनां उपयोगं निरन्तरं करिष्यन्ति अतः वर्षस्य उत्तरार्धे प्रथम-हस्त-आवासीय-व्यवहारस्य संख्या प्रथमार्धे अपेक्षया महत्त्वपूर्णतया न्यूना अस्ति , पूर्वानुमानं भवति यत् २०२४ तमे वर्षे प्रथमहस्तस्य आवासीयव्यवहारस्य संख्या अद्यापि प्रायः १३,५०० यावत् भविष्यति, यत् २०२३ तमे वर्षे अपेक्षया अधिका अस्ति ।प्रकरणानाम् संख्या प्रायः ३०% वर्धिता १०,६८२ यावत् अभवत्, तदनन्तरं उच्चस्तरः भविष्यति इति अपेक्षा अस्ति २०२१.

दैनिक आर्थिकवार्ता