समाचारं

किराये क्रयणं च प्रवर्धयति इति आवासव्यवस्थायाः स्थापनां त्वरितं कुर्वन्तु, अनेकेषु स्थानेषु किफायती आवासस्य निर्माणं, आपूर्तिः च त्वरिता अभवत्

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२१ जुलै दिनाङ्के सिन्हुआ न्यूज एजेन्सी "चीनस्य साम्यवादीपक्षस्य केन्द्रीयसमितेः निर्णयः अग्रे व्यापकरूपेण गभीरं कर्तुं चीनीयमाधुनिकीकरणं च प्रवर्धयितुं" (अतः परं "निर्णयः" इति उच्यते), यस्मिन् किरायेण क्रयणं च प्रवर्धयति इति आवासव्यवस्थायाः स्थापना, तथा च स्थावरजङ्गमविकासस्य नूतनप्रतिरूपस्य निर्माणं त्वरयति।

तेषु "निर्णयः" श्रमिकवर्गस्य समूहानां कठोरगृहाणां आवश्यकतानां पूर्तये किफायती आवासस्य निर्माणं आपूर्तिं च वर्धयितुं प्रस्तावयति। "जीवनार्थं आवासः, न तु अनुमानं" इति राष्ट्रियविकासनीतेः उन्नत्या विभिन्नेषु स्थानेषु किफायती आवासस्य निर्माणं, आपूर्तिः च त्वरिता अभवत् शङ्घाई-नगरं उदाहरणरूपेण गृहीत्वा अस्मिन् वर्षे जूनमासस्य अन्ते यावत् शङ्घाई-नगरे "१४ तमे पञ्चवर्षीययोजना" अवधिमध्ये कुलम् ३७६,००० किराया-गारण्टीकृतानि आवास-एककानि (कक्ष्याः) निर्मिताः, उत्थापिताः च, येन कुल-नवीन-सङ्ख्यायाः ८०% भागः सम्पन्नः "१४ तमे पञ्चवर्षीययोजनायाः" कृते योजनाकृतानि परिवर्तनानि ।

निर्माणं त्वरयन् अनेके स्थानानि अपि सक्रियरूपेण किफायती आवासस्य उत्थापनस्य विविधमार्गान् अन्वेषयन्ति, यथा सर्वकारस्य आरक्षितगृहप्रतिरूपस्य कार्यान्वयनम् ग्वाङ्गडोङ्ग प्रान्तीयनगरनियोजनसंस्थायाः आवासनीतिसंशोधनकेन्द्रस्य मुख्यशोधकः ली युजिया चाइना टाइम्स् पत्रिकायाः ​​संवाददात्रे अवदत् यत् किफायती आवासरूपेण गृहाणां क्रयणं भण्डारणं च विद्यमानस्य आवासस्य भण्डारस्य पुनः सजीवीकरणाय महत्त्वपूर्णः मार्गः अस्ति, यत् प्रभावीरूपेण सूचीं दूरीकर्तुं शक्नोति तथा विकासकानां कठिनपूञ्जीशृङ्खलायाः निवारणं कर्तुं, विकासकानां पूंजीशृङ्खलायाः भङ्गस्य जोखिमं अधिकतया निवारयितुं आवासप्रदानस्य कष्टादिसमस्यानां परिहाराय च।

विविधाः आवासस्य आवश्यकताः सुनिश्चिताः कुर्वन्तु

२१ जुलै दिनाङ्के "चीनस्य साम्यवादीदलस्य केन्द्रीयसमितेः निर्णयः अधिकव्यापकरूपेण सुधारं गभीरं कर्तुं चीनीयशैल्या आधुनिकीकरणं च प्रवर्धयितुं" आधिकारिकतया विमोचितः, यत्र किरायानां क्रयणस्य च प्रवर्धनं कुर्वती आवासव्यवस्थायाः स्थापनायाः त्वरितता प्रस्ताविता, तथा च अचलसम्पत्विकासस्य नूतनप्रतिरूपस्य निर्माणं त्वरितुं। श्रमिकवर्गस्य जनानां कठोरगृहाणां आवश्यकतानां पूर्तये किफायती आवासस्य निर्माणं आपूर्तिं च वर्धयन्तु। नगरीयग्रामीणनिवासिनां विविधानां, उन्नतानां च आवासानाम् आवश्यकतानां समर्थनं कुर्वन्तु। प्रत्येकं नगरसर्वकारं पूर्णतया स्वायत्ततां ददातु यत् सः अचलसम्पत्विपण्यस्य नियमनं कर्तुं नगरविशिष्टनीतयः कार्यान्वितुं च शक्नोति।

चीनसूचकाङ्कसंशोधनसंस्थायाः विपण्यसंशोधननिदेशकः चेन् वेनजिङ्गः मन्यते यत् "निर्णयस्य" पूर्णपाठे सामाजिकसुरक्षाव्यवस्थायां सुधारणे अचलसम्पत्विषये ध्यानं दातुं सम्पूर्णपरिच्छेदस्य उपयोगः भवति, प्रायः १६० शब्दाः दर्शयति यत् केन्द्रसर्वकारः स्थावरजङ्गम-उद्योगस्य विकासाय महत् महत्त्वं ददाति, अपरपक्षे, it , अपि च आगामिषु कतिपयेषु वर्षेषु अचल-सम्पत्-नीतेः दिशां दर्शितवान्

वर्तमानविपण्यस्य आवश्यकताभिः सह अधिकं सङ्गतं विकासप्रतिरूपं कथं निर्मातव्यम्? "निर्णयः" "श्रमिकवर्गस्य समूहानां कठोरगृहाणां आवश्यकतानां पूर्तये किफायती आवासस्य निर्माणं आपूर्तिं च वर्धयितुं। नगरीयग्रामीणनिवासिनां विविधानां, उन्नतानां च आवासानाम् आवश्यकतानां समर्थनं कर्तुं" आवश्यकतायाः उपरि बलं ददाति। अस्मिन् विषये केचन अन्तःस्थजनाः सूचितवन्तः यत् "निर्णयः" "किफायती आवासस्य आपूर्तिः" इति बोधयति तथा च किफायती आवासस्य आपूर्तिः श्रमिकवर्गस्य जनानां तत्कालीन आवश्यकतां पूरयति इति, यस्य एतदपि अर्थः अस्ति यत् वाणिज्यिकगृहाणि अधिकानि उन्नतानि आवश्यकतानि पूरयिष्यति भविष्यम् । तस्मिन् एव काले "विविधीकरणं" + "सुधारः" आवासमागधायां बलं दत्तं चेत् स्पष्टं भवति यत् भविष्यं किफायती आवासस्य एकपट्टिकाव्यवस्था न भविष्यति, अपितु "बाजार + सुरक्षा" द्वयपट्टिका आपूर्तिव्यवस्था भविष्यति।

ई-हाउस रिसर्च इन्स्टिट्यूट् इत्यस्य शोधनिदेशकः यान युएजिनः मन्यते यत् उद्योगविकासस्य नूतने दौरस्य मूलगृहव्यवस्था "भाडाक्रयणं च क्रयणं च प्रवर्धयति" इति अस्ति, एषा प्रणाली च अचलसम्पत्विकासस्य नूतनः दौरः। "किफायती आवासस्य - तात्कालिक आवश्यकताः" इत्यस्य अतीव स्पष्टः संयोजनः भविष्यति: "अस्मिन् न केवलं किफायती आवासस्य अतीव स्पष्टं स्थितिः अस्ति, अपितु तात्कालिकरूपेण आवश्यकानां अनुवर्तन-आवास-उत्पादानाम् अपि अतीव स्पष्टा योजना अस्ति। एषा नीतिः विभिन्नेषु स्थानेषु तात्कालिकरूपेण आवश्यकानां आवास-उत्पादानाम् योजनायां निश्चितः प्रभावः भवति, एतत् अतीव महत्त्वपूर्णं प्रेरणा अस्ति तथा च किफायती आवासस्य सुरक्षाकार्यं यथार्थतया पूर्णं कर्तुं साहाय्यं करिष्यति।”.

चेन् वेन्जिंग् इत्यस्य मते, अन्तिमेषु वर्षेषु केन्द्रसर्वकारेण नियामकप्रधिकारिभिः च किरायेण क्रयणं च प्रवर्धयति इति आवासव्यवस्थायाः स्थापनायाः त्वरिततायै, तथा च अचलसंपत्तिविकासस्य नूतनप्रतिरूपस्य निर्माणं त्वरितुं च आवश्यकतायाः विषये बलं दत्तम् अस्मिन् "निर्णये" प्रासंगिकसूत्राणि विभिन्नेषु अचलसम्पत्कार्येषु प्रथमस्थानं प्राप्नुवन्ति, अपि च अधिकं बोधयन्ति यत् "श्रमिकवर्गसमूहानां कठोरगृहाणां आवश्यकतानां पूर्तये किफायती आवासस्य निर्माणं आपूर्तिं च वर्धयन्तु" इत्यस्य अर्थः अस्ति यत् किफायती आवासस्य निर्माणं आपूर्तिश्च भवितुम् अर्हति भविष्ये महतीं वृद्धिं प्राप्नुयात्, येषु किराया-गारण्टीकृत-आवासस्य महत्त्वं अधिकं भवितुम् अर्हति "भाडा-क्रयणं च प्रवर्धयति इति आवास-व्यवस्थायाः त्वरणं" अधिकप्रमुखस्य अन्तर्गतम्

ICCRA आवासभाडा उद्योगसंशोधनसंस्थायाः निदेशकः झाओ रणः अपि चाइना टाइम्स्-पत्रिकायाः ​​संवाददात्रे सूचितवान् यत् "भाडा-क्रयणयोः प्रचारयोः" राष्ट्रिय-नीतेः मार्गदर्शने, भविष्यं दृष्ट्वा, अपेक्षा कर्तुं शक्यते यत् लक्ष्यम् किरायासेवानां समूहः क्रमेण नूतननागरिकाणां युवानां च परिवर्तनं करिष्यति येषां तात्कालिक आवश्यकता वर्तते।

अनेकस्थानेषु किफायती आवासनिर्माणस्य सज्जतां त्वरितं कुर्वन्तु

किफायती आवासस्य निर्माणं आपूर्तिः च अचलसंपत्तिविकासस्य नूतनप्रतिरूपस्य निर्माणे "सुरक्षा + विपण्य" आवासप्रदायव्यवस्थायाः सुधारणे च प्रमुखकार्येषु अन्यतमम् अस्ति सम्प्रति मम देशे किराया-क्रयणयोः मूलरूपेण आवाससुरक्षाव्यवस्था स्थापिता, यत्र सार्वजनिकभाडागृहं, किफायतीभाडागृहं, आवंटितं किफायतीगृहं च मूलरूपेण भवति

“जीवनार्थं आवासः, न तु अनुमानं” इति राष्ट्रियविकासनीतेः उन्नतिं कृत्वा सर्वेषु स्थानीयेषु किफायती आवासस्य निर्माणे निर्माणे च पूर्णं ध्यानं दत्तम् अस्ति जनसूचनानुसारं शङ्घाई, हाङ्गझौ, फूझौ, जिनान् इत्यादीनि नगराणि इत्यादिषु अनेकेषु नगरेषु महती प्रगतिः अभवत् ।

उदाहरणार्थं, २०२४ तमस्य वर्षस्य जूनमासस्य अन्ते शङ्घाई-नगरे "१४ तमे पञ्चवर्षीययोजना" अवधिमध्ये कुलम् ३७६,००० यूनिट् किफायती-भाडा-आवासस्य (किराया-गारण्टीकृत-आवासस्य) निर्माणं वित्तपोषणं च कृतम्, येन योजनाकृतस्य कुल-नवस्य ८०% भागः सम्पन्नः additions, तथा च देशस्य प्रथमस्तरीयनगरेषु उत्कृष्टं प्रदर्शनं कृतवान् । "१४ तमे पञ्चवर्षीययोजनायाः" पूर्वं उत्थापितं आपूर्तिं च कृत्वा कुलम् प्रायः ५१३,००० यूनिट्-निर्माणार्थं उत्थापितं भवति, ३१९,००० यूनिट्-आपूर्तिः च कृता अस्ति, यत् अन्ते योजनाकृतस्य कुलस्य क्रमशः ८६%, ८०% च भवति "१४ तमे पञ्चवर्षीययोजनायाः";

११ जुलै दिनाङ्के हाङ्गझौ "२०२४ तमे वर्षे आवास-आवास-प्रशासन-ब्यूरो-इत्यस्य नगरीय-जन-आजीविका-परियोजनानां अर्धवार्षिक-प्रगतिः" इति घोषितवान्, यस्मिन् दर्शितं यत् हाङ्गझौ-नगरेण ९,५३१-इकायानां किफायती-भाडा-आवासस्य आरम्भः कृतः, येन वार्षिक-लक्ष्यस्य ११९.१४% भागः सम्पन्नः अस्मिन् वर्षे १ तः ६ पर्यन्तं अगस्तमासे फुझौ-नगरे ७,२६३ किफायती-भाडा-आवास-एककानां निर्माणार्थं धनं संग्रहितम्, यत् वार्षिकयोजनायाः ४७.६% भागः अस्ति ।

तस्मिन् एव काले अनेकेषु नगरेषु किफायतीगृहनिर्माणस्य गतिः अपि त्वरिता अभवत् । जूनमासस्य अन्ते चोङ्गकिंग् नगरपालिका आवासः तथा नगरीय-ग्रामीणविकाससमित्या जारीकृतस्य "चोङ्गकिंग २०२४ आवासविकासयोजनायाः" अनुसारं, नगरं अस्मिन् वर्षे आवंटनप्रकारस्य किफायती आवासस्य ७,००० तः अधिकानां यूनिट्-निर्माणं आरभेत, तथा च योजयिष्यति 62 हेक्टेयर अन्य आवासीयभूमिः यथा किफायती आवासः पुनर्वासः च , तथा च भविष्ये ३ आग्रहेण कस्टम-निर्मितपरियोजनानां प्रचारं करिष्यति, यत्र १०,००० तः अधिकानि गृहाणि योजनाकृतानि सन्ति ।

ज्ञातव्यं यत् निर्माणस्य त्वरिततां कुर्वन् बहवः स्थानानि अपि किफायती आवासस्य उत्थापनस्य विविधमार्गान् सक्रियरूपेण अन्वेषयन्ति ।

वर्तमान समये आवंटन-प्रकारस्य, किराया-प्रकारस्य च किफायती-आवासः किफायती-आवास-निर्माणस्य नूतन-चक्रस्य केन्द्रबिन्दुः अभवत् । २०२४ तमः वर्षः आवंटनप्रकारस्य किफायती आवासस्य निर्माणस्य "प्रारम्भिकवर्षम्" अस्ति अस्मिन् वर्षे योजनानां घोषणां कृतवन्तः। प्रकार किफायती आवास।

स्थानीयराज्यस्वामित्वयुक्तानां उद्यमानाम् समर्थनार्थं सम्पन्नानि अविक्रीतानि वाणिज्यिकभवनानि उचितमूल्येन प्राप्तुं तथा च तेषां उपयोगाय आवंटनप्रकारस्य अथवा किरायाप्रकारस्य किफायती आवासरूपेण, अस्मिन् वर्षे मेमासस्य १७ दिनाङ्के राज्यपरिषदः नियमितनीतिसमारोहे, पीपुल्सबैङ्क् आफ् चीनेन उक्तं यत् सः 300 अरब युआनस्य किफायती आवासपुनर्ऋणं स्थापयिष्यति यत् प्रासंगिकस्थानीयराज्यस्वामित्वयुक्तानां उद्यमानाम् कृते प्रदत्तं भविष्यति, यत् 500 अरब युआनस्य बैंकऋणं चालयिष्यति इति अपेक्षा अस्ति यत् किरायागृहऋणसमर्थनयोजनायां एकीकृता भविष्यति किफायती आवासपुनर्ऋणनीतिप्रबन्धनम्, तथा च राष्ट्रव्यापीरूपेण व्यापकरूपेण प्रचारितं भविष्यति।

२० जून दिनाङ्के आवास-नगर-ग्रामीण-विकास-मन्त्रालयेन किफायती-आवासरूपेण उपयोगाय विद्यमानस्य वाणिज्यिक-आवासस्य अधिग्रहणस्य विषये एकं वीडियो-सम्मेलनं कृतम् सभायां आवास-नगर-ग्रामीण-विकास-मन्त्रालयेन स्पष्टं कृतम् यत् सर्वैः स्थानीयैः काउण्टी-स्तरस्य वा ततः परं वा नगराणां प्रचारः करणीयः यत् ते किफायती-आवासरूपेण उपयोगाय विद्यमानस्य वाणिज्यिक-आवासस्य अधिग्रहणं प्रभावीरूपेण व्यवस्थितरूपेण च कर्तुं शक्नुवन्ति |.

सीआरआईसी रियल एस्टेट् इत्यस्य शोध-आँकडानां अनुसारं देशस्य न्यूनातिन्यूनं २३ प्रमुखनगरेषु सर्वकारस्य आरक्षित-आवास-प्रतिरूपं कार्यान्वितम् अस्ति । उदाहरणार्थं, झेङ्गझौ इत्यनेन घोषितं यत् सः नगरविकाससमूहस्य माध्यमेन ५,००० सेकेण्ड हैण्ड्-गृहाणि अधिग्रहीतवान् इति, हाङ्गझौ-नगरस्य लिन्'आन्-मण्डलेन अपि विद्यमानगृहाणां क्रयणस्य भण्डारणस्य च विषये घोषणा जारीकृता, सार्वजनिकभाडायाः कृते १०,००० वर्गमीटर्-परिमितस्य आवासस्य अधिग्रहणस्य निर्णयः च कृतः आवासः गुआंगज़ौ ज़ेङ्गचेङ्ग जिला सार्वजनिकरूपेण 20,700 वर्गमीटर् क्रयणस्य योजनां करोति वाणिज्यिक आवासस्य उपयोगः गुआंगज़ौ-शांतौ रेलवे परियोजनायाः कृते पुनर्वास आवासरूपेण भवति।

ली युजिया इत्यनेन उक्तं यत् किफायती आवासरूपेण गृहानाम् "अधिग्रहणं भण्डारणं च" विद्यमानस्य आवासस्य भण्डारस्य पुनरुत्थानाय अतीव महत्त्वपूर्णः मार्गः अस्ति chains of developers and better prevent developers from पूंजीशृङ्खलायाः विच्छेदस्य जोखिमः आवासवितरणस्य कठिनता इत्यादीनां समस्यानां परिहारं करोति।

तया एतदपि बोधितं यत् अधिग्रहणस्य लक्ष्याणि विद्यमानव्यापारिकगृहेषु सख्यं सीमिताः भवेयुः ये निर्मिताः सन्ति तस्मिन् एव काले अधिग्रहणकाले क्षेत्रस्य, यूनिट् प्रकारस्य, परितः सुविधानां च पूर्णतया निरीक्षणं करणीयम्, येन सुनिश्चितं भवति यत् एतत् सुनिश्चितं भवति यत् एतत् स्य आवश्यकताभिः सह सङ्गतम् अस्ति नूतननागरिकान् इत्यादीन् लक्ष्यसमूहान्, "अधिग्रहणं" "आपूर्ति" च प्राप्तुं ।

मुख्य सम्पादक : झांग बेई मुख्य सम्पादक : झांग युनिंग