समाचारं

नायिकायाः ​​नायकस्य पत्नी न भवितुमर्हति

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कतिपयदिनानि पूर्वं मया यत् उक्तं तत् - १.

अहं चिंतयामिअध्यापिका झेङ्ग पेइपेइ इत्यनेन अभिनीता श्रीमती हुआ "ताङ्ग बोहुः शरदसुगन्धं स्पॉट्स्" इत्यस्य वास्तविकनायिका अस्ति । , तथा बृहत्तमः खलनायकः। गोङ्ग ली इत्यनेन अभिनीतः किउक्सियाङ्गः कथानकप्रोत्साहनस्य इव अधिकं भवति, यत् ताङ्ग बोहुं साहसिककार्यक्रमस्य श्रृङ्खलां पूर्णं कर्तुं आकर्षयति ।


यथा, "कुङ्ग फू" इत्यस्मिन् मूकबालिकायाः ​​भूमिका किउक्सियाङ्ग इव महत्त्वपूर्णा नास्ति: यदि तस्मिन् चलच्चित्रे नायिका अस्ति तर्हि सा चार्टर् महिला भवितुम् अर्हति।


कदाचित् कथानकस्य नायिका नायकस्य स्त्रीसहचरः अपि भवितुम् अर्हति । यथा "द गॉड आफ् कुकरी" इत्यस्मिन् करेन् मोक् ।

परन्तु बहुवारं नायिकायाः ​​महिलासहचरः नाटकस्य केन्द्रं न भवति इति अनिवार्यम् । उदाहरणार्थं "तिलस्य आधिकारिकस्य नवस्तराः" इत्यस्मिन् कथानकस्य क्रिस्टी चुङ्गस्य कै शाओफेनस्य च भूमिका झाङ्ग मिन् इत्यस्य क्यू किन् इत्यस्य इव उत्तमः नास्ति, अपि च सम्भवतः युआन् किओङ्गदानस्य तृतीयायाः मातुलस्य इव अपि उत्तमः नास्ति...


न केवलं स्टीफन् चाउ चलच्चित्रम्, एतत् प्रतिरूपम् एव ।

यथा, "न्यू ड्रैगन इन्" इत्यस्य चलच्चित्रसंस्करणे द्वौ नायिकाः सन्ति इति भासते, अन्ते च झोउ हुआइयन् अद्यापि किउ मोयान् इत्यस्य प्रेम्णा पश्यति, परन्तु कथानकस्य दृष्ट्या नायिका मैगी चेउङ्ग इत्यस्याः सुवर्णेन जडितः जेड् अस्ति


प्राचीनकथाग्रन्थेषु स्त्रीपात्राणां सहभागिता विषमा भवति । "द इलियाड्" इत्यस्मिन् ब्रिसेस्, हेलेन च पुरुषाणां मध्ये विवादं जनयितुं भूमिकां निर्वहन्ति । बैरिको इत्यस्य मतं आसीत् यत् महिलादृश्यानि सामान्यजनानाम् शान्तिकामनाम् प्रतिबिम्बयन्ति, परन्तु सर्वथा एतावन्तः दृश्याः न आसन् ।

चीनीजनाः येषु अधिकतया परिचिताः सन्ति ते सम्भवतः "त्रिराज्यानि", "पश्चिमयात्रा" "जलमार्जिन" च सन्ति, येषु कस्यापि नायिकाः नास्ति ।

आधुनिककृतीनां विषये चर्चां कुर्वन्तुकरुणा व्यक्तिगतसाहसिककार्यक्रमस्य वर्णनं कुर्वन्तः ते भावात्मकपङ्क्तयः सूचकरूपेण उपयोक्तुं रोचन्ते, उभयोः "विदेशेषु धावनं, विदेशीयसौन्दर्यं मिलित्वा, उलझितप्रेमकथाः च" इति "Dream of Red Mansions" इत्यस्मिन् वृद्धा महिला अपि अवदत् यत् सर्वेषां कृते प्रतिभाशालिनः पुरुषस्य सुन्दरस्य च नाटकं श्रोतुं रोचते इति अवश्यं यत् यदा अन्तिमसफलता प्राप्ता भवति तदा एतत् प्रायः करियरस्य प्रेमस्य च द्विगुणं फसलं भवति एषा प्रेमफसलः अधिकतया नायिका भवति।

विविधाः आधुनिकाः रोमान्टिकाः प्रेमकथाः अपि एतादृशीः डिजाइनाः इव सन्ति यत् यदा पुरुषः स्त्रियं गृह्णाति तदा सर्वे प्रसन्नाः भवन्ति यदा महिला पुरुषं गृह्णाति तदा सर्वे प्रसन्नाः भवन्ति;

जनस्य रुचिः अनुरूपं कथा, तथा च तस्मिन् एकः दरिद्रः बालकः एकस्याः धनिकस्य बालिकायाः ​​प्रेम्णि अपि पतति, या प्रतिभाशालिनः पुरुषस्य सुन्दरस्य च पुरातनकालीनः आख्यायिका अस्ति, यदि लिङ्गं परिवर्तितं भवति तर्हि एव एकः सामान्यः जापानी बालिका मङ्गा एकस्याः प्रतिभाशालिनः वन्यबालिकायाः ​​विषये यः कुलीनपुत्रं मोहयति - यथा "सिम्फोनिकप्रेमीयाः स्वप्नः" .


किं रोचकं सफलतायाः मापदण्डः अस्ति ।

बाल्जाक् इत्यस्य "यूजेनी ग्राण्डेट्" इव एतत् अपि दुःखदहास्यम् अस्ति । नायिका अन्ततः तत् धनं प्राप्तवती यत् सर्वे स्वप्नन्ति, परन्तु तस्याः प्रेम नष्टम् अभवत् । यदा बाल्जाक् अन्तिमवक्तव्यं लिखितवान् तदा अपि सः किञ्चित् निर्जनः आसीत् ।

परन्तु प्रायः द्विशतवर्षेभ्यः अनन्तरं पश्चात् पश्यन् "नायिका द्विकोटि-फ्रैङ्क्-रूप्यकाणि गृहीत्वा हृदयहीनं पुरुषं पादं पातयित्वा जीवनपर्यन्तं पश्चातापं कृतवती किम् एषः महान् लेखः नास्ति?

यथा नायिकायाः ​​नायकस्य पत्नी न भवितुमर्हति, तथैव नायिकायाः ​​अन्तस्य न्यायः सुखदप्रेमेण न करणीयः

"Gone with the Wind" इत्यस्य अन्तस्य विषये अपि एतत् मम रोचते is another day", "यावत् सा इच्छति , तत्र किमपि नास्ति यत् भवता न लभ्यते।”

एतत् तेभ्यः "विश्वं जित्वा किन्तु प्रेम्णः हानिः" इति दृश्यानां अपेक्षया बहु अधिकं उन्नतम् अस्ति ।

अस्मात् विस्तारितः- १.यदा कथायाः नायिका नायकस्य सहभागिना सह बद्धा भवति तदा प्रायः तस्य अर्थः भवति यत् कथा नायकस्य करियरं प्रेम च अनुसरणं करोति, अन्ते प्रायः एकलत्वं सुलभं भवति

प्रायः च यदा नाटके नायिका केवलं पुरुषनायकस्य सहभागिने एव सीमितं न भवति तदा नाटके बालकानां मध्ये प्रेमभावः न्यूनः भविष्यति, परन्तु तत् बहु समृद्धतरं भविष्यति।

(एतत् अहं एकं मित्रं सल्लाहं ददामि यः "Monster 8" इति चलच्चित्रं द्रष्टुं प्रीयते परन्तु नायिकायाः ​​भूमिकाः अल्पाः सन्ति इति शिकायत...)

यथा, "द प्रीटेण्डर्" इत्यस्मिन् महत्त्वपूर्णं महिलापात्रं हू गे इत्यस्य विश्वासपात्रं न, अपितु तस्याः भगिनी मिंग जिंग् अस्ति ।

यथा, "द मैनशन गेट" इत्यस्य नायिकाः बाई लाओ क्यू इत्यस्य हुआङ्ग चुन्, याङ्ग जिउहोङ्ग्, क्षियाङ्ग ज़िउ च न, अपितु द्वितीया पितामही सन्ति ।


यथा, "ड्रैगन बॉल" इत्यस्मिन् गोकुस्य सहभागी चि-ची अस्ति, परन्तु यदि अस्माभिः नायिकायाः ​​विषये वक्तव्यं भवति तर्हि सम्भवतः बुल्मा एव - अपरपक्षे यदि कथानकं गोकु-बुल्मा-योः वर्णनं करोति तर्हि अद्यापि द्रष्टुं योग्यं वा?

यथा, "यु यू हाकुशो" इत्यस्मिन् युसुके इत्यस्य महिलासहचरः अस्ति, परन्तु सम्पूर्णे ग्रन्थे सर्वाधिकं शक्तिशाली महिलापात्रं निःसंदेहं गेनहाई अस्ति । गेन्कै इत्यस्य विदाया अपि टोगुरुः तेन अतीव भावविह्वलः अभवत् ।

यथा, "द विचर ३" इत्यस्मिन् गेराल्ट् इत्यस्य स्वाभाविकतया येन्नेफरः त्रिस् च सन्ति ये परस्परं आलिंगयितुं प्रयतितुं शक्नुवन्ति (यावत् त्रिपुरुषीयं टैङ्गो न भवति), परन्तु वास्तविकनायिका मार्गे वर्धमाना अस्ति .

यथा, "Final Fantasy 7" इत्यस्मिन् टिफा क्लाउड् इत्यस्य सहचरः अस्ति, परन्तु कथानकं अग्रे सारयति नायिका अवश्यमेव केचन जनाः तस्य उपहासं कृत्वा वदिष्यन्ति यत् ऐलिसः पुरुषनायकः अस्ति, क्लाउड् महिला अस्ति इति। नायकः, ठीकम् XD


सम्भवतः, एकदा वयं "नायकस्य भूमिकां गृह्णामि, अहं आग्रहं करोमि यत् नायिका मम पत्नी/पतिः अस्ति, कथायाः अन्तः च वयं मिलित्वा स्मः, प्रायः सफलतां च प्राप्नुमः" इति चिन्तनात् मुक्ताः भवेम तत् सर्वैः ईर्ष्या भवति", वयं स्वाभाविकतया पश्यामः यत् समुद्रः आकाशः च उज्ज्वलतरौ, जगत् च उज्ज्वलतरम् अस्ति। महत् अन्तरम्।

तथैव वास्तविकजीवने एकदा भवन्तः प्रेममस्तिष्कात् यौनमस्तिष्कात् च विच्छिन्नाः भवन्ति तदा जगत् सर्वथा भिन्नं दृश्यते ।