समाचारं

ट्रम्पः विद्युत्वाहननीतिं निरस्तं कर्तुं धमकी ददाति, बाइडेन्-उत्तरयुगे अमेरिकी-वाहन-उद्योगः कुत्र गमिष्यति?

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

परिचयः - "विद्युत्वाहननीतिं निरसयितुं ट्रम्पस्य विचारः वा चीनीयविद्युत्वाहनानां उपरि शुल्कं आरोपयितुं बाइडेनस्य हाले एव निर्णयः वा, उभयम् अपि 'दुष्टविचारः' अस्ति

(पाठः/सम्पादकः पान युचेन्/गाओ शीन्) “प्रथमदिने अहं कार्यभारं स्वीकृतवान्, अहं १८ जुलै दिनाङ्के ट्रम्पः, पूर्वः अमेरिकीराष्ट्रपतिः यः अधुना एव गोलिकापातात् पलायितः आसीत् तथा च रिपब्लिकनपक्षस्य उम्मीदवारः २०२४ तमे वर्षे अमेरिकीनिर्वाचने इति ट्रम्पः मिल्वौकीनगरे रिपब्लिकनराष्ट्रियसम्मेलने अवदत् ।

सः अपि अवदत् यत् एतेन अमेरिकी-वाहन-उद्योगस्य रक्षणं कर्तुं शक्यते, यः "पूर्णविनाशं" प्रति गच्छति, अमेरिकन-उपभोक्तृणां प्रतिकारं सहस्राणि डॉलर-रूप्यकाणि च रक्षितुं शक्नोति ।

यदि सः राष्ट्रपतिः न निर्वाचितः तर्हि अमेरिकी-वाहन-उद्योगः चीन-देशेन "रक्तस्नातः" भविष्यति इति अपि ट्रम्पः बोधितवान् ।

चतुर्दिनानन्तरं जुलैमासस्य २२ दिनाङ्के वर्तमानराष्ट्रपतिः बाइडेन् २०२४ तमस्य वर्षस्य निर्वाचनात् स्वस्य निवृत्तेः घोषणां कृतवान् यत् नवम्बरमासस्य निर्वाचने ट्रम्पस्य प्रतिद्वन्द्वी हैरिस् अभवत्-पूर्वस्य दृष्टौ बाइडेन् इत्यस्मात् अपेक्षया उत्तरस्य निवारणं सुकरम् आसीत् ।

तथा च एकदा ट्रम्पः राष्ट्रपतिपदस्य द्वितीयकार्यकालस्य आरम्भं करोति तदा पूर्वं बाइडेन् प्रशासनेन कार्यान्वितानां विद्युत्वाहननीतीनां श्रृङ्खला म्रियते वा? ट्रम्पस्य नूतननीतेः अमेरिकी-वैश्विक-वाहन-उद्योगे किं प्रभावः भविष्यति? चीनदेशस्य वाहननिर्मातृणां कथं प्रभावः भविष्यति ?

सिंघुआ विश्वविद्यालयस्य रणनीतिकसुरक्षा अध्ययनकेन्द्रस्य विशेषविशेषज्ञः यू क्षियाङ्गः Observer.com इत्यस्मै अवदत् यत् एकदा ट्रम्पः कार्यभारं स्वीकृतवान् तदा सः संघीयकरक्रेडिट्, संघीयसहायता, प्रोत्साहनं च, सख्त उत्सर्जनमानकानि, आधारभूतसंरचनानिर्माणं, संघीयक्रयणं च परिवर्तयितुं शक्नोति .नीतिश्रृङ्खला इत्यादीनां विद्युत्वाहन-उद्योगे महत्त्वपूर्णः प्रभावः भविष्यति ।

किं केवलं एकस्मिन् दिने विद्युत्कारनीतिः निरस्तं कर्तुं शक्यते ?

"विद्युत्वाहनानां दूरी अल्पा भवति, महत्, विशालं च भवति।" २०२० तमे वर्षे एव स्वस्य अन्तिमकार्यकालस्य कालखण्डे ट्रम्पः ओबामा प्रशासनेन निर्धारितं वाहन-इन्धन-उपभोग-मानकानि रद्दीकर्तुं धक्कायति स्म : मूल-मानकानां अन्तर्गतं वाहन-निर्मातृभिः प्रति-गैलन-गैसोलीन-इत्यस्य औसत-इन्धन-दक्षतां प्राप्तुं शक्यते २०२६ तमे वर्षे मानकं १.५% यावत् न्यूनीकृतम् अस्ति ।

"एते व्ययः (विद्युत्वाहनानां विकासाय) वस्तुतः नूतनः 'हरितघोटाला' अस्ति ' रुचिः । ट्रम्पः अवदत् यत् सः धनस्य उपयोगं मार्गाणां, सेतुनां, जलबन्धानां च निर्माणार्थं करिष्यति। तदपेक्षया बाइडेन् इत्यनेन विद्युत्वाहनेषु परिवर्तनं स्वस्य शीर्षजलवायु-औद्योगिकनीतिषु अन्यतमं कृतम् अस्ति तथा च २०३० तमे वर्षे नूतनकारविक्रयस्य ५०% विद्युत् भवितुं लक्ष्यं निर्धारितम् अस्ति

ट्रम्पः स्वभाषणे उल्लिखितस्य विद्युत्वाहनस्य जनादेशस्य विषये विद्युत्वाहनस्य मीडिया electrek इत्यनेन बोधितं यत् बाइडेन् प्रशासनेन वास्तवतः तथाकथितं "बलात् नीतिः" न निर्गतवती। विगतकेषु वर्षेषु बाइडेन् प्रशासनेन द्विपक्षीयमूलसंरचनानिर्माणकानूनम्, महङ्गानि न्यूनीकरणकानूनम् इत्यादीनां नूतन ऊर्जावाहन-उद्योगस्य सम्बद्धानि विधेयकानि क्रमशः पारितानि तेषु महङ्गानि न्यूनीकरण-अधिनियमस्य सर्वाधिकं प्रभावः अस्ति, परन्तु तस्य प्रत्यक्षतया अनिवार्यता न अभवत् विद्युत्वाहनानां विक्रयः।

नवम्बर २०२१ तमे वर्षे पारितस्य "द्विपक्षीयमूलसंरचनानिर्माणकानूनस्य" मार्गाः, सेतुः, रेलमार्गाः, बसयानानि, नगरीयमूलसंरचना इत्यादीनि क्षेत्राणि सन्ति, यस्य कुलमूल्यं १.२ खरब अमेरिकीडॉलरात् अधिकं भवति २०२२ तमस्य वर्षस्य डिसेम्बरमासे अमेरिकी ऊर्जाविभागेन (DoE) विधेयकेन वित्तपोषितानां २० नूतनानां ऊर्जा-उद्योग-सम्बद्धानां परियोजनानां प्रथम-समूहस्य घोषणा कृता कुलम् २० घरेलु-अमेरिकन-कम्पनयः भागं गृहीतवन्तः, तेषां कृते कुलम् २.८ अरब-अमेरिकीय-डॉलर्-रूप्यकाणां वित्तीयसमर्थनं भविष्यति

अमेरिकीकाङ्ग्रेसेन २०२२ तमस्य वर्षस्य अगस्तमासे "महङ्गानि न्यूनीकरणकानूनम्" पारितं भविष्यति । अस्य मुख्यसामग्रीयां आगामिदशवर्षेषु प्रायः ४३० अरब अमेरिकीडॉलर् निवेशः अन्तर्भवति, यत्र विद्युत्वाहनानां, महत्त्वपूर्णखनिजानां, स्वच्छ ऊर्जायाः, विद्युत् उत्पादनसुविधानां च उत्पादनं निवेशं च समर्थयितुं अनुदानरूपेण जलवायुः स्वच्छ ऊर्जा च ३६९ अरब अमेरिकीडॉलर् निवेशः अस्ति "महङ्गानि अधिनियमे" निर्धारितं यत् अमेरिकी उपभोक्तारः योग्यस्वच्छ ऊर्जावाहनानां क्रयणार्थं कुलम् ७,५०० युआन् अनुदानं प्राप्तुं शक्नुवन्ति, परन्तु पूर्वापेक्षारूपेण तस्य उत्पादनं विक्रयणं च संयुक्तराज्ये अथवा उत्तर-अमेरिकायां करणीयम्

२०२३ तमस्य वर्षस्य एप्रिलमासे बाइडेन् प्रशासनेन महङ्गानि अधिनियमस्य विवरणं प्रकाशितं, विद्युत्वाहनानां सूचीं च घोषितवती येषु अनुदानं प्राप्तुं शक्यते । व्यापारसंरक्षणवादीनां प्रबलस्वरस्य कारणात् अस्य विधेयकस्य प्रवर्तनमात्रेण चीनेन, यूरोपीयसङ्घः, दक्षिणकोरिया इत्यादिभिः अमेरिकीसहयोगिभिः च अस्य विधेयकस्य प्रबलविरोधः कृतः

तदतिरिक्तं अस्मिन् वर्षे मार्चमासे अमेरिकीपर्यावरणसंरक्षणसंस्थायाः (EPA) २०२७-२०३२ मॉडलवर्षेषु लघु-मध्यम-कर्तव्य-वाहनानां कृते त्रिचरणीय-उत्सर्जन-मानकानि अपि प्रकाशितानि, येषु ग्रीनहाउस-वायुः, हाइड्रोकार्बन्, नाइट्रोजन-आक्साइड् (NOx) च सम्मिलिताः सन्ति ). ग्रीनहाउसवायुः उदाहरणरूपेण गृहीत्वा नूतनमानकानां अन्तर्गतं २०३२ मॉडलवर्षपर्यन्तं लघुशुल्कवाहनानां उद्योगस्य औसत उत्सर्जनस्तरः प्रतिमाइलं ८५ ग्रामं कार्बनडाय-आक्साइड् भविष्यति, यत् वर्तमान २०२६ मॉडलस्य तुलने प्रायः ५०% न्यूनता अस्ति वर्षस्य मानकं मध्यम आकारस्य वाहनानां कृते औसतं उत्सर्जनस्य लक्ष्यं २०३२ मॉडलवर्षस्य कृते प्रतिमाइलं २७४ ग्रामं CO2 भविष्यति, यत् वर्तमानमानकानां तुलने ४४% न्यूनता अस्ति

ईपीए-अनुमानानाम् अनुसारं कारकम्पनयः २०३२ तमे वर्षे शुद्धविद्युत्वाहनानां विक्रयं कुलविक्रयस्य ५६% यावत् वर्धयित्वा, कुलविक्रयस्य १३% भागं यावत् प्लग-इन्-संकर-माडलस्य विक्रयं वर्धयित्वा, पारम्परिक-दहन-इञ्जिन-माडलस्य च लेखानुरूपं कृत्वा आवश्यकतां पूरयितुं शक्नुवन्ति कुलविक्रयस्य १% प्राप्तुं २९% । अनुमानं भवति यत् २०३० तः २०३२ मॉडलवर्षपर्यन्तं शुद्धविद्युत्वाहनविक्रयणं नूतनलघुवाहनविक्रयस्य ३०% तः ५६% पर्यन्तं भविष्यति ।

यतो हि मानके पारम्परिक ऊर्जाकम्पनीनां हितं सम्मिलितं भवति, अस्मिन् वर्षे जूनमासे अमेरिकी-पेट्रोलियम-इथेनॉल-उद्योगसमूहाः मानकस्य अवरोधाय मुकदमान् दातवन्तः, एताः सीमाः "अवैधरूपेण" वाहननिर्मातृभ्यः विद्युत्वाहनानां विक्रयं कर्तुं बाध्यन्ते इति ट्रम्पः दलस्य सम्मेलने स्वभाषणे एतत् पुनः उक्तवान्।

Jameson Dow, electrek इत्यत्र मीडियाव्यक्तिः अस्य विषये लिखितवान् यत् नूतनाः EPA नियमाः वास्तवतः विद्युत्वाहनानां विक्रयं न आज्ञापयन्ति कारकम्पनयः नियमानाम् पूर्तये कस्यापि इञ्जिनप्रौद्योगिक्याः उपयोगं कर्तुं शक्नुवन्ति, यत्र लघुविस्थापनयुक्ताः लघुकाराः अपि सन्ति , अधिककुशलाः आन्तरिकाः दहनइञ्जिनं, अधिकसंकरवाहनानि, शुद्धविद्युत्वाहनानि, हाइड्रोजनइन्धनवाहनानि इत्यादयः ईपीए-विनियमाः कस्यापि प्रौद्योगिक्याः उपयोगं अनिवार्यं न कुर्वन्ति ।

तदतिरिक्तं जेम्सन डाउ इत्यस्य मतं यत् महङ्गानि अधिनियमस्य पारितत्वात् आरभ्य वाहननिर्मातारः २०० अरब अमेरिकीडॉलर् निवेशं कर्तुं प्रतिबद्धाः सन्ति तथा च विद्युत्वाहनसम्बद्धेषु निर्माणेषु २३७,००० कार्यस्थानानि सृज्यन्ते ट्रम्पः दावान् करोति यत् विद्युत्वाहननीतिं समाप्तं कृत्वा "अमेरिकनग्राहकानाम् प्रतिवाहनं दशसहस्राणि डॉलरं रक्षितुं शक्यते" परन्तु वस्तुतः अमेरिकनग्राहकानाम् प्रतिवाहनं केवलं दशसहस्राणि डॉलरं व्यययिष्यति, अमेरिकी-वाहनस्य हानिः अपि अधिका भविष्यति उद्योगः क्षयस्य ।

परन्तु तस्य दृष्ट्या ट्रम्पः केवलं एकस्मिन् दिने ईपीए-विनियमानाम् समाप्तिः न सम्भवति इति सः दावान् करोति । सः अपि व्यङ्ग्येन अवदत् यत् टेस्ला-सङ्घस्य मुख्याधिकारी एलोन् मस्कः अधुना एव ट्रम्पस्य निर्वाचनाय १८ कोटि-डॉलर्- दानं दातुं प्रतिज्ञां कृतवान्, परन्तु ट्रम्पस्य टेस्ला-मस्क-योः किं क्रियते इति कल्पना नासीत् इव

परन्तु अस्मिन् वर्षे जूनमासे टेस्ला-शेयरधारकाणां सत्रे मस्कः अनेकेषां टेस्ला-प्रशंसकानां भागधारकाणां च सम्मुखे ट्रम्पस्य प्रशंसाम् अकरोत् यत् ट्रम्पः प्रायः तं आह्वयति स्म, विद्युत्-पिकअप-ट्रकस्य साइबर्ट्-ट्रक्-इत्यस्य "सुपर-फैन" इति च

चीनीयवाहनानां, ट्रम्पस्य, बाइडेनस्य च सामान्यतायाः व्यक्तित्वस्य च सम्मुखीकरणम्

अपरपक्षे व्यापारयुद्धानां पूर्वप्रवर्तकः इति नाम्ना चीननिर्मितकारानाम् अमेरिकादेशे प्रवेशं निवारयितुं वर्तमानबाइडेन् प्रशासनेन सह ट्रम्पस्य समानता अस्ति।

गतसप्ताहे रिपब्लिकनपक्षस्य सम्मेलने ट्रम्पः अमेरिकादेशे विक्रयणार्थं कारानाम् उत्पादनार्थं मेक्सिको-अमेरिकासीमायां विशालानि वाहनसंस्थानानि निर्माति इति बोधयति स्म। सः संकेतं दत्तवान् यत् सः अमेरिकी-मेक्सिको-कनाडा-मुक्तव्यापार-सम्झौते (USMCA) परिवर्तनं कर्तुं धक्कायति तथा च मेक्सिको-निर्मित-कारानाम् उपरि २००% पर्यन्तं करं आरोपयिष्यति यत् तेषां अमेरिका-देशे प्रवेशः न भवति |.

पूर्वं अस्मिन् वर्षे फरवरीमासे रायटर्-पत्रिकायाः ​​समाचारः आसीत् यत् BYD मेक्सिकोदेशस्य बृहत्तमेषु स्थानीयवाहनकारखानेषु एकं निर्मातुम् इच्छति, यस्य वार्षिकं उत्पादनक्षमता १५०,००० वाहनानां भवति

एषः सम्भाव्यः उपायः उद्योगस्य अन्तःस्थजनानाम् अपि विरोधं आकर्षितवान्, यतः जनरल् मोटर्स्, फोर्ड, माज्डा, निसान, बीएमडब्ल्यू इत्यादीनां बहवः ईंधन-सञ्चालित-कार-कम्पनयः मेक्सिको-देशे कार-निर्माणं कृत्वा अमेरिका-देशाय विक्रयन्ति

परन्तु यदा विशिष्टपद्धतीनां विषयः आगच्छति तदा ट्रम्पः बाइडेन् इत्यस्मात् सर्वथा भिन्नं दृष्टिकोणं दर्शितवान् यत् "भविष्यत्काले एतानि कारखानानि अमेरिकादेशे निर्मिताः भविष्यन्ति, अस्माकं जनाः च एतेषु कारखानेषु कार्यं करिष्यन्ति, दलस्य काङ्ग्रेस-समारोहे तस्य वचनेन ज्ञातं यत् ट्रम्पः चीनदेशस्य कारकम्पनयः अमेरिकादेशे कारखानानि निर्मान्ति इति दृष्ट्वा ट्रम्पः प्रसन्नः अस्ति।

वस्तुतः अस्मिन् वर्षे मार्चमासे एव ओहायो-नगरे एकस्मिन् सभायां ट्रम्पः अपि एतादृशीमेव वचनं कृतवान् यत् "चीनी-कम्पनयः अमेरिकन-जनानाम् नियुक्तिं विना अमेरिकन-जनानाम् कृते कार-विक्रयणं कर्तुं शक्नुवन्ति इति मन्यन्ते, यत् असम्भवम् । वयं प्रत्येकं कारस्य उपरि शतप्रतिशतम् शुल्कं भविष्यति " " .

तस्य विपरीतम् बाइडेन् प्रशासनेन चीनीय औद्योगिकशृङ्खलासम्बद्धानि सर्वाणि काराः बहिष्कृत्य चीनदेशेन सह सम्बद्धानां वाहनानां विस्तृतसमीक्षाः कृताः

अस्मिन् वर्षे जनवरीमासे प्रथमदिनाङ्के द्विपक्षीयमूलसंरचनानिर्माणकानूने “संवेदनशीलविदेशीयसंस्थानां (FEOC)” इति व्याख्यादस्तावेजः तथा च महङ्गानि अधिनियमस्य धारा ३०D इत्यस्मिन् स्वच्छऊर्जावाहनकरक्रेडिट्प्रतिबन्धस्य मार्गदर्शनं आधिकारिकतया प्रभावी अभवत् मार्गदर्शनस्य द्वयोः समुच्चयोः अनुसारम् अस्मिन् वर्षे आरभ्य चीनदेशे उत्पादितानां बैटरीघटकानाम् उपयोगं कुर्वन्तः अमेरिकी स्वच्छ ऊर्जावाहनानि २०२५ तः आरभ्य उपभोक्तृक्रयणसहायतां प्राप्तुं न शक्नुवन्ति, अमेरिकी स्वच्छ ऊर्जावाहनानि लिथियम, निकेल, कोबाल्ट्, इत्यादीनां आयातानां उपयोगं करिष्यन्ति चीनदेशात् प्राप्ताः सामग्रीः ग्रेफाइट् इत्यादयः प्रमुखाः खनिजाः उपर्युक्तानि अनुदानं प्राप्तुं न शक्नुवन्ति। निसान लीफ्, फोक्सवैगन आईडी.४ तथा केचन टेस्ला मॉडल् ३ मॉडल् इत्येतयोः अपि अस्थायीरूपेण कर-क्रेडिट्-योग्यता नष्टा अस्ति यतोहि ते CATL इत्यादीनां चीनीय-आपूर्तिकानां बैटरी-उपयोगं कुर्वन्ति

अस्मिन् वर्षे मेमासे बाइडेन् प्रशासनेन चीनदेशात् आयातितानां विद्युत्वाहनानां उपरि शतप्रतिशतम् शुल्कं घोषितं, यूरोपीयसङ्घं च जूनमासे चीनीयविद्युत्वाहनानां उपरि अतिरिक्तशुल्कं आरोपयितुं मार्गदर्शनं कृतम् तदतिरिक्तं अस्मिन् वर्षे फेब्रुवरीमासे बाइडेन् प्रशासनेन चीननिर्मितसॉफ्टवेयरयुक्तानां कारानाम् अन्वेषणस्य घोषणा अपि कृता, एतानि सॉफ्टवेयर् अमेरिकननागरिकाणां दत्तांशं सुरक्षां च खतरान् जनयितुं शक्नुवन्ति इति मिथ्यारूपेण दावान् अकरोत्

यू क्षियाङ्गस्य मतेन ट्रम्पः पारम्परिक-इन्धन-वाहनानां प्रतिबन्धान् शिथिलं कर्तुं अधिकं प्रवृत्तः अस्ति, परन्तु अमेरिका-देशे उत्पादनं कुर्वतीनां चीनीय-कार-कम्पनीनां कृते सः उद्घाटितः अस्ति, येन अधिकानि विपण्य-प्रवेश-अवकाशाः प्राप्यन्ते |. बाइडेन् विद्युत्वाहनानां विकासाय अधिकं समर्थकः अस्ति, परन्तु चीनदेशे निर्मितवाहनानां कृते उच्चतरप्रौद्योगिकी, विपण्यप्रवेशस्य च बाधाः स्थापयितुं शक्नोति ।

सः मन्यते यत् अर्थव्यवस्थायाः रोजगारस्य च दृष्ट्या तयोः मध्ये समानता अस्ति । तदतिरिक्तं कोऽपि सत्तायां न भवतु, ते चीनीयकारकम्पनीनां कृते कतिपयानि विपण्यप्रवेशशर्ताः निर्धारयितुं शक्नुवन्ति ।

चीनदेशं प्रति अमेरिकी-वाहननीते परिवर्तनं यूरोपीय-आदि-विपण्यं प्रभावितं कर्तुं शक्नोति इति अपि सः अवदत् । एकः महत्त्वपूर्णः वैश्विकः वाहनविपण्यः उत्पादनस्य आधारः च इति नाम्ना यूरोपः चीनं प्रति स्वस्य वाहननीतीनां सन्दर्भं वा समायोजनं वा कर्तुं शक्नोति, विशेषतः पर्यावरणसंरक्षणस्य व्यापारस्य च दृष्ट्या अन्ये देशाः अपि स्वहितस्य, विपण्यमागधस्य च आधारेण चीनीयवाहनानां कृते स्वनीतिं व्यापारस्य च स्थितिं समायोजयितुं शक्नुवन्ति ।

“उभौ विचारौ दुर्विचारौ” ।

इन्सिडेव्स् इत्यस्य लेखकः सुव्रत कोठारी इत्यस्य मतं यत् अमेरिकादेशे विद्युत्वाहनानां विषये गम्भीररूपेण राजनीतिकरणं कृतम् अस्ति । तद्विपरीतम् चीनदेशस्य वाहननिर्मातारः ट्रम्पस्य वचनेन अधिकं प्रसन्नाः भवितुम् अर्हन्ति। सः १९८० तमे दशके अमेरिकीशुल्कदमनस्य पृष्ठभूमितः स्थानीयकारखानानां निर्माणं कृत्वा अमेरिकीकारविपण्यं जित्वा जापानीकारकम्पनीनां इतिहासस्य अपि विशेषतया उल्लेखं कृतवान् अद्यपर्यन्तं जापानीकारकम्पनयः अमेरिकीविपण्ये वर्चस्वं धारयन्ति एकदा अपि टोयोटा इत्यनेन जनरल् मोटर्स् इत्यस्य स्थाने अमेरिकादेशे विक्रयविजेता अभवत् ।

अद्य चीनदेशः जापानदेशं अतिक्रम्य बृहत्तमः वाहननिर्यातकः अभवत् । कोडाली इत्यनेन बोधितं यत् चीनीयकारकम्पनयः बैटरीनिर्मातारः च अन्येभ्यः देशेभ्यः अधिकं विद्युत्वाहनानां व्यावसायिकीकरणं कर्तुं शक्नुवन्ति, अपि च अपस्ट्रीम-आपूर्ति-शृङ्खलायाः उपरि "लोह-नियन्त्रणं" निर्वाहयितुं शक्नुवन्ति, येन विश्वस्य बृहत्तमः बैटरी-आपूर्तिकर्ता, उदाहरणार्थं, CATL इत्यादयः सर्वाणि चीनीय-कम्पनयः सन्ति

जेम्सन डाउ इत्यस्य दृष्ट्या विद्युत्वाहननीतिं निरसयितुं ट्रम्पस्य विचारः, चीनीयविद्युत्वाहनानां उपरि शुल्कं आरोपयितुं बाइडेन् इत्यस्य अद्यतननिर्णयः च “दुष्टविचाराः” इति

सः बोधितवान् यत् विगतकेषु वर्षेषु चीनीयवाहनकम्पनीभिः निर्मितानाम् कारानाम् गुणवत्तायां महती उन्नतिः अभवत्, तेषां कृते विद्युत्वाहनानां वैश्विकविपण्ये निर्यातः त्वरितः अभवत्। अत्यन्तं महत्त्वपूर्णं कारणं यत् चीनदेशेन वाहन-उद्योगस्य भविष्यस्य कृते रणनीतिक-चरणरूपेण विद्युत्-वाहन-उद्योगस्य निर्माणाय विस्ताराय च सर्वेषु स्तरेषु समन्विताः प्रयत्नाः कृताः - बेल्ट-एण्ड्-रोड्-इनिसिएटिव्-माध्यमेन खनन-साझेदारी-सुरक्षितीकरणात् आरभ्य , स्वस्य विश्व- अग्रणी खनिजशोधनक्षमता, घरेलुनिर्माणस्य अनुदानं दातुं चीनीयविद्युत्वाहनकम्पनीनां सशक्तविकासं च प्रवर्धयितुं।

“चीनदेशे शुल्कं आरोपयितुं विद्युत्वाहनशस्त्रदौडं जितुम् उपायः नास्ति-विद्युत्वाहनउद्योगं गम्भीरतापूर्वकं ग्रहणं एव” इति जेम्सन डाउ लिखितवान् । सः बोधयति स्म यत् यदि अमेरिका चीनेन सह स्पर्धां कर्तुम् इच्छति तर्हि शुतुरमुर्ग इव वालुकायां स्वशिरः दफनयितुं न शक्नोति: "स्पर्धायाः वर्तमानविपण्यस्थितेः वा अवहेलना कृत्वा कोऽपि कम्पनी विजयं न प्राप्स्यति। यतः विपण्यं वस्तुनिष्ठरूपेण विद्यते, न तु ट्रम्पस्य मते वा बाइडेन् व्यक्तिपरककामनाधारितं परिवर्तनं करोति।”

"प्रासंगिकविनियमानाम् उन्मूलनेन केवलं पारम्परिककारकम्पनीभ्यः सुरक्षायाः मिथ्याभावः भविष्यति, तेषां पतनं च भविष्यति" जेम्सन डाउ इत्यस्य मतं यत् "समर्पणं प्रगतेः अस्वीकारः च" अमेरिकी-वाहन-उद्योगस्य पतनं सुनिश्चित्य सर्वोत्तमः उपायः अस्ति

परिस्थितौ सम्भाव्यपरिवर्तनस्य सम्मुखे यू क्षियाङ्गः Observer.com इत्यस्मै अवदत् यत् चीनीयकारकम्पनीभिः विविधाः प्रतिक्रियारणनीतयः स्वीक्रियन्ते: प्रथमं, विभिन्नदेशानां कठोरतरं उत्सर्जनं सुरक्षामानकं च पूर्तयितुं प्रौद्योगिकी-नवीनीकरणेन स्वस्य सुधारं कुर्वन्तु, द्वितीयं, विस्तारं कुर्वन्तु तेषां वैश्विकं उपस्थितिः अन्यबाजाराणां विन्यासः एकस्मिन् विपण्ये निर्भरतां न्यूनीकरोति तदतिरिक्तं संयुक्तोद्यमानां, विलयानां, अधिग्रहणानां च माध्यमेन, विदेशेषु कारखानानां निर्माणेन च विपण्यपरिवेषणं स्थानीयकृतं उत्पादनक्षमतां च वर्धयितुं शक्नोति तस्मिन् एव काले वयं ब्राण्ड्-प्रभावं उपभोक्तृ-मान्यतां च वर्धयितुं ब्राण्ड्-निर्माणं, मार्केट-प्रचारं च सुदृढं करिष्यामः |

तस्य दृष्ट्या नीतिनिश्चिततायाः अभावेऽपि चीनीयकारकम्पनीनां अमेरिकीविपण्ये प्रवेशस्य अवसराः अद्यापि सन्ति, विशेषतः ट्रम्पप्रशासनस्य विपण्यप्रवेशस्य सम्भाव्यशिथिलतायाः सन्दर्भे। प्रौद्योगिक्यां गुणवत्तायां च सुधारस्य माध्यमेन चीनीयकारकम्पनीनां वैश्विकविपण्ये स्थानं ग्रहीतुं क्षमता वर्तते तथा च अमेरिकासहितविकसितदेशानां विपण्येषु अन्वेषणं प्रवेशं च निरन्तरं कुर्वन्ति

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।