समाचारं

“यदा कदापि बाइडेन् इत्यस्य दौडतः बहिः गन्तुं आह्वानं शान्तं भवति तदा पेलोसी ज्वालाः प्रज्वलितवान् ।”

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षक संजाल Lu Yizheng]

यतः ट्रम्पेन सह टी.वी चोटी। एनबीसी-समाचारस्य अनुसारं पूर्वसदनसभापतिः नैन्सी पेलोसी प्रमुखा "पर्दे पृष्ठतः व्यक्तिः" अस्ति यः बाइडेन् निर्वाचनात् निवृत्त्यर्थं धक्कायति।

यद्यपि सिनेट् बहुमतनेता चक शुमरः पेलोसी-संरक्षकः च सदनस्य अल्पसंख्यकनेता हकीम जेफ्रीस् च बाइडेन् इत्यस्मै डेमोक्रेटिक-पक्षस्य अन्तः तस्य निरन्तरं धावनस्य सम्भावनायाः विषये चिन्तां प्रकटितवन्तौ। परन्तु एनबीसी-समाचार-पत्रानुसारं त्रयः स्रोताः अवदन् यत् यदा कदापि डेमोक्रेटिक-पक्षे बाइडेन्-इत्यस्य निर्वाचनात् निवृत्तिम् आह्वयितुं स्वराः शान्ताः भवितुम् आरभन्ते स्म तदा तेषां मतं यत् पेलोसी ज्वालाः प्रज्वालयति, बाइडेन्-इत्यस्य उपरि पुनः दबावं स्थापयति इति

पेलोसी कदापि सार्वजनिकरूपेण बाइडेन् राष्ट्रपतिपदस्य दौडतः निवृत्तं कर्तुं न आह्वयति, यतः एतत् कृत्वा बाइडेन् क्रुद्धः भविष्यति, हठिः च भविष्यति इति संभावना वर्तते । तस्य स्थाने पेलोसी इत्यनेन दर्जनशः रैङ्क-एण्ड्-फाइल्-विधायकैः, तस्याः पूर्वनेतृत्वदलेन, तस्याः विशालेन डेमोक्रेटिक-दातृजालेन च सह वार्तालापं कृत्वा पर्दापृष्ठे बाइडेन्-इत्यस्य उपरि दबावं स्थापयितुं चितम् अस्ति पर्दापृष्ठस्य तानि वार्तालापानि अन्ततः गतशुक्रवासरे रिपब्लिकनपक्षस्य अधिवेशनस्य अनन्तरं बाइडेन् इत्यस्य कृते "घातकप्रहाररूपेण" अनुवादितानि।

शुक्रवासरे रिपब्लिकन-राष्ट्रीय-सम्मेलनस्य एकदिनानन्तरं न्यू-मेक्सिको-नगरस्य डेमोक्रेटिक-सेनेटर्-मार्टिन-हेड्रिच्, पेलोसी-नगरस्य निकट-सहयोगी कैलिफोर्निया-देशस्य रिपब्लिकन्-जो लोफ्ग्रेन्-सहिताः एकदर्जनं डेमोक्रेटिक-विधायकाः एकत्रितवन्तः यत् बाइडेन्-महोदयस्य दौडतः निवृत्तेः आह्वानं वर्धितम् अस्ति बाइडेन् इत्यस्य दौडतः निवृत्तेः आह्वानं कुर्वन्तः काङ्ग्रेसस्य डेमोक्रेटिकसदस्यानां संख्या ३० तः अधिकाः अभवन् ।

सीएनएन-अनुसारं पेलोसी-समीपस्थौ सदन-डेमोक्रेटिक-सदस्यद्वयं, ययोः नाम न वक्तव्यं, तेषां कथनमस्ति यत्, शुक्रवासरे सदस्यैः संयुक्तवक्तव्यं, लोफ्ग्रेन्-महोदयस्य बाइडेन्-महोदयाय मुक्तपत्रं च पूर्वसभापति-पेलोसी-इत्यस्य प्रेरणानुसारं इदं सम्पन्नं जातम् इति

बाइडेन् इत्यस्य उपरि दबावं स्थापयितुं डेमोक्रेटिक-विधायकान् दातृन् च पर्दापृष्ठे धक्कायितुं अतिरिक्तं पेलोसी इत्यनेन बाइडेन् इत्यनेन सह स्वस्य व्यक्तिगतसम्बन्धस्य उपयोगेन २०२४ तमे वर्षे निर्वाचनस्य वास्तविकतायाः विषये बाइडेन् इत्यस्य निजीरूपेण "चेतावनी" कृता: सः तेभ्यः हारितुं शक्नोति एकः सामान्यः राजनैतिकः शत्रुः, रिपब्लिकनः डोनाल्ड ट्रम्पः, मतपत्रे डेमोक्रेट्-दलस्य अपि क्षतिं कर्तुं शक्नोति, सम्भाव्यतया तेषां सदनस्य, सिनेट्-समितेः च नियन्त्रणं व्यययितुं शक्नोति ।

एनबीसी न्यूज इत्यनेन प्रकाशितं यत् पेलोसी, ओबामा इत्यादयः डेमोक्रेटिक-नेतारः तस्य समर्थनं कर्तुं न अस्वीकृतवन्तः इति ज्ञात्वा बाइडेन् क्रुद्धः अभवत् । परन्तु यदा अन्ततः रविवासरे बाइडेन् दौडतः निवृत्तेः घोषणां कृतवान् तदा पेलोसी शीघ्रमेव एकं उदारं वक्तव्यं प्रकाशितवान्, यत्र सः प्रशंसाम् अकरोत् यत् "राष्ट्रपतिः जो बाइडेन् एकः देशभक्तः अमेरिकनः अस्ति यः अस्माकं देशं सर्वदा अस्माकं जीवनस्य सर्वोत्तमस्थाने स्थापयति तथा नेतृत्वं अमेरिकन-इतिहासस्य महत्त्वपूर्ण-राष्ट्रपतिषु अन्यतमं करोति।" "ईश्वरः अमेरिका-देशं जो बाइडेन्-महोदयस्य महत्त्वेन, दयालुतया च आशीर्वादं दत्तवान्।"

बाइडेन् इत्यनेन पुनः निर्वाचनप्रस्तावः त्यक्त्वा सः शीघ्रमेव उपराष्ट्रपतिं कमला हैरिस् इत्यस्य उत्तराधिकारी डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य नामाङ्कनं कृतवान् ।

"पेलोसी अस्माकं राजनैतिकनेत्री एव अस्ति" इति डेमोक्रेटिक-पक्षस्य काङ्ग्रेस-सदस्यः अवदत् यत्, "केवलं सा एव हैरिस्-क्लबस्य सफलतां सुनिश्चितं कर्तुं शक्नोति ।

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।