समाचारं

हमासः अन्ये च प्यालेस्टिनीगुटाः बीजिंगनगरे दस्तावेजेषु हस्ताक्षरं कृतवन्तः : हमास-पोलिट्ब्यूरो-सदस्याः एकतायाः आह्वानं कृतवन्तः

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्ट] एएफपी, कतारस्य अलजजीरा इत्यादीनां मीडियानां प्रतिवेदनानां आधारेण प्यालेस्टिनी इस्लामिक प्रतिरोध-आन्दोलनस्य (हमास) राजनीतिकब्यूरो-सदस्यः मूसा अबू मर्ज़ौकः २३ दिनाङ्के अवदत् यत् हमास-प्रतिनिधिः अन्यैः प्यालेस्टिनी-जनैः सह बीजिंग गुटैः एकस्मिन् दस्तावेजे हस्ताक्षरं कृत्वा राष्ट्रियैकतायाः आह्वानं कृतम् ।

मूसा अबू मर्ज़ौक, सञ्चिकाचित्रम्, स्रोतः: विदेशीयमाध्यमाः

एजेन्स फ्रान्स्-प्रेस् इत्यस्य मते तस्मिन् दिने मार्जोक् इत्यनेन उक्तं यत्, "अद्य वयं राष्ट्रियैकतायाः विषये दस्तावेजे हस्ताक्षरं कृतवन्तः, अस्याः यात्रायाः पूर्णतायाः मार्गः च राष्ट्रियैकता अस्ति। वयं राष्ट्रियैकतायाः कृते प्रतिबद्धाः स्मः, राष्ट्रियैकतायाः अपि आह्वानं कुर्मः।

सीसीटीवी न्यूज इत्यस्य अनुसारं जुलैमासस्य २१ दिनाङ्कात् २३ दिनाङ्कपर्यन्तं बीजिंगनगरे प्यालेस्टिनीगुटानां मध्ये आन्तरिकमेलनसंवादः अभवत् । २३ दिनाङ्के प्रातःकाले विभिन्नप्यालेस्टिनीगुटयोः अन्तः मेलमिलापसंवादस्य समापनसमारोहः अभवत् । प्रतिवेदने इदमपि उक्तं यत् प्यालेस्टिनी-देशस्य विभिन्नगुटानां प्रतिनिधिभिः विभाजनस्य समाप्तिः, प्यालेस्टिनी-एकतायाः सुदृढीकरणस्य च विषये "बीजिंग-घोषणा"-पत्रे हस्ताक्षरं कृतम्