समाचारं

कोरियादेशस्य जादूकारः चीनीयविपण्यं पुनः ग्रहीतुं इच्छति

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



1. भित्तिस्य अन्तः पुष्पाणि, भित्तितः बहिः गन्धाः च प्रफुल्लन्ते

विगतजूनमासे जियाङ्गसु युएडा किआ मोटर्स् कम्पनी लिमिटेड् ("युएडा किआ" इति उच्यते) अन्ततः स्वस्य दीर्घकालं यावत् नष्टं वैभवं प्रारभत ।

अस्मिन् वर्षे प्रथमार्धे कम्पनीयाः सञ्चित-उत्पादने विक्रये च वर्षे वर्षे वृद्धिः भवति इति अतिरिक्तं किआ-संस्थायाः आधिकारिक-वीचैट्-खातेः अनुसारं केवलं २०२४ तमस्य वर्षस्य जून-मासे युएडा-किया-संस्थायाः विक्रयः २०,६५५ वाहनानां यावत् अभवत्, यत् वर्षे वर्षे ३२.७% वृद्धिः ।

भवन्तः जानन्ति, नवम्बर् २०२० तः परं प्रथमवारं अपि कम्पनीयाः मासिकविक्रयः २०,००० वाहनानां अतिक्रमणं कृतवान् ।

यद्यपि BYD, Lianta इत्यादीनां प्रमुखकारकम्पनीनां सम्मुखे एषा उपलब्धिः उल्लेखनीयः नास्ति तथापि अन्तिमेषु वर्षेषु इक्विटीपरिवर्तनं वरिष्ठप्रबन्धनपरिवर्तनं च सम्पन्नं कृत्वा युएडा किआ इत्यस्य कृते एतत् परिणामं प्राप्तुं सुलभं नास्ति।

अस्य कारणात् सर्वकारेण शीघ्रमेव इन्धनस्य शुद्धविद्युत्माडलस्य च विशेषकारक्रयणस्य छूटः प्रारब्धः यत् विपण्यस्य अन्यां तरङ्गं ग्रहीतुं प्रयत्नः कृतः कम्पनीयाः सर्वाधिकविक्रयितमाडलाः यथा सेथस् (निर्मातृणां मार्गदर्शकमूल्यं १०९,९०० युआन् तः आरभ्य), किआ के३ (११२,९०० युआन् तः आरभ्य), शिबा एक्सटेन्शन (१७९,८०० युआन् तः आरभ्य) च सर्वे क्रीडावर्गे सन्ति, विशेषतः ७ द एमपीवी model - जियाहुआ (२८९,९०० युआन् तः आरभ्य), कुलम् ७३,००० युआन् यावत् सस्ताः भवितुम् अर्हति ।

परन्तु तेषु सर्वाधिकं नेत्रयोः आकर्षकं किआ के३ इति । यदि पुरातनकारप्रतिस्थापनं योजितं भवति तर्हि कारस्य रियायतमूल्यं केवलं ७५,९०० युआन् भवति, यत् वर्तमानकारबाजारस्य "इण्टरनेट् सेलिब्रिटी फ्राइड् चिकन" - BYD Qin PLUS DM-i Honor Edition (गाइडमूल्यं ७९,८०० युआन्) इत्यस्मात् अपि सस्ता अस्ति

परन्तु एतादृशाः छूटाः चीनीयग्राहकानाम् आकर्षणं कर्तुं असफलाः इति भासते। अद्यैव "सिटी सर्किल्" इत्यनेन बीजिंगस्य दक्षिणतृतीयरिंगरोड् इत्यस्मिन् युएडा किआ इत्यस्य 4S भण्डारस्य स्थले एव भ्रमणं कृतम् अयं बीजिंगनगरस्य एकमात्रेषु चतुर्षु अवशिष्टेषु युएडा किआ 4S भण्डारेषु अन्यतमः अस्ति तथा च व्यापारिकमण्डलस्य समीपे अस्ति

भौगोलिकलाभानां, प्राधान्यपरिमाणानां च संयोजनेन अपि युएडा किआ अत्र विक्रेतुं असमर्था इव दृश्यते ।


▲(LOGO परिवर्तनस्य अनन्तरं Kia Motors)

यदा "शिजी" आगतः तदा भण्डारे केवलं एकः विक्रेता Geely कार्यवस्त्रं धारयति स्म, तेषां भण्डारः दशवर्षेभ्यः अधिकं यावत् Yueda Kia विक्रयति स्म, तथा च Geely ब्राण्ड् एकवर्षात् अधिकं पूर्वं योजितः आसीत्

यदा वयं किआ के३ इति वाहनं द्रष्टुं पृष्टवन्तः तदा अन्यः पक्षः अस्माकं समीपं तत् आनेतुं न शक्तवान् । विक्रेतुः मते गतवर्षात् आरभ्य एतत् कारं भण्डारे न विक्रीतम्, अधुना प्रदर्शनकारः अपि नास्ति "एतत् सर्वथा विक्रेतुं न शक्तम्, पश्चात् अहं केवलं क्रयणं त्यक्तवान्" इति।

"सिटी जी" इत्यनेन ज्ञातं यत् पार्श्वे १,००० वर्गमीटर् अधिकस्य जीली इत्यस्य शोरूमस्य तुलने किआ इत्यस्य शोरूमक्षेत्रं आकारस्य १/३ तः न्यूनम् अस्ति । "एतत् पूर्वं अस्माकं प्रशिक्षणकेन्द्रम् आसीत्, अधुना मूलं (युएडा किआ) शोरूमं गीली इत्यस्मै दत्तम् अस्ति, विक्रेतुः मते, अन्तिमेषु वर्षेषु किआ-विषये विशेषतया कतिचन जनाः भण्डारं प्रति आगताः, अधिकाः जनाः च गच्छन्ति to the Geely store next door इति 4S भण्डारं गत्वा अहं एकवारं अवलोकयितुं स्थगितवान्।

सम्प्रति किआ-संस्थायाः शोरूम-मध्ये केवलं ६ प्रदर्शनकाराः सन्ति, ये सर्वे ईंधन-सञ्चालित-माडलाः सन्ति । यदा "नगरम्" आगतं तदा प्रदर्शनीभवने दीपाः अपि न प्रज्वलिताः आसन्, अतः ग्राहकाः नग्ननेत्रैः भण्डारस्य अन्तः बहिश्च कान्तिं अनुकूलितुं प्रवृत्ताः आसन्

परन्तु २०१६ तमस्य वर्षस्य पूर्वं किआ इत्यस्य "उपचारः" एतादृशः नासीत् । तस्मिन् समये युएडा किआ इत्यस्य नाम अद्यापि "डोङ्गफेङ्ग युएडा किआ" इति आसीत् । चरमसमये चीनदेशे किआ-संस्थायाः वार्षिकविक्रयः ६५०,००० वाहनानां समीपे आसीत् ।

२०१६ तमस्य वर्षस्य जलप्रवाहरूपेण गृहीत्वा चीनदेशे किआ-संस्थायाः विक्रयः एकस्मात् प्रस्तरात् पतितुं आरब्धवान् । विशेषतः २०२१ तमे वर्षे डोङ्गफेङ्ग् मोटर्-निष्कासनस्य घटनायाः अनुभवं कृत्वा २०२२ तमे वर्षे एकलक्षवाहनानां लाभरेखायाः अधः पतिता, वर्षे पूर्णे केवलं ९४,००० वाहनानि विक्रीताः

२०२३ तमे वर्षे अस्मिन् बीजिंग-४एस-भण्डारे केवलं २४० तः अधिकाः किआ-काराः विक्रीताः, पार्श्वे स्थिते जीली-इत्यस्मिन् तु २००० तः अधिकाः काराः विक्रीताः । “(किया’s) विक्रयमात्रा अस्मिन् वर्षे अन्येषां (Gely) अपेक्षया एकमासेन एव अधिका अस्ति।”

किआ विक्रेतुं न शक्नोति इति वास्तविकतां स्वीकुर्वितुं डीलर-बॉस् इत्यस्मै अपि कतिपयवर्षं यावत् समयः अभवत्, अतः सः जीली-इत्यस्य परिचयं कृत्वा तस्य प्रमुखविभागस्य रूपेण संवर्धनं कृतवान् । तथा केचन विक्रेतारः ये स्वस्य अवकाशसमयात् पलायितुम् इच्छन्ति ते "निवृत्त्यर्थं" स्थातुं बाध्यन्ते ।

"सिटी सर्किल्" इत्यनेन अवलोकितं यत् अस्य 4S भण्डारस्य बहिः अनेकानि किआ-वाहनानि अनुरक्षणस्य प्रतीक्षां कुर्वन्ति, कार-चिह्नानि दृष्ट्वा तेषु अधिकांशः किआ-इत्यस्य लोगो परिवर्तनात् पूर्वं २०२१ तमस्य वर्षस्य मॉडल् अस्ति । तथा च एतत् एकं कारणं यत् कारविक्रेता एतावता किआ-भण्डारं न बन्दं कृतवान् - न्यूनातिन्यूनं विक्रेतारः अद्यापि विक्रय-उत्तर-रक्षणद्वारा किञ्चित् धनं प्राप्तुं शक्नुवन्ति |.


▲(पुराणस्य नवीनस्य च किआ लोगो इत्यस्य तुलना)

सामान्यतया चीनीयविपण्ये युएडा किआ लोकप्रियं नास्ति अतः अस्मिन् वर्षे प्रथमार्धे उच्छ्रितं उत्पादनं विक्रयं च जूनमासे तेजस्वी प्रदर्शनं कुतः आगतं?

सम्प्रति वर्षस्य प्रथमार्धे कम्पनी स्वस्य घरेलुविदेशीयविक्रय-अनुपातं न घोषितवती, युएडा किआ-कम्पनी च "विपण्यक्षेत्रस्य" प्रत्यक्षं प्रतिक्रियां न दत्तवती तथापि उद्योगस्य अन्तःस्थजनाः अनुमानं कुर्वन्ति यत् एतत् "पुष्पं" भवितुं अधिकतया सम्भाव्यते भित्तिस्य अन्तः भित्तितः बहिः च सुगन्धितः". वृद्धिः कार्यप्रदर्शनस्य उदयस्य मुख्यकारणं भवितुम् अर्हति।

अस्मिन् वर्षे प्रथमार्धे युएडा किआ इत्यस्य निर्यातपरिमाणं शीर्षस्थेषु घरेलुसंयुक्त उद्यमकारकम्पनीषु स्थानं प्राप्तवान् । २०२३ तमे वर्षे अपि कम्पनीयाः वार्षिकविक्रयः १६६,००० वाहनानां यावत् भविष्यति, वर्षे वर्षे ३१.२% वृद्धिः, येषु प्रायः आर्धं निर्यातेन योगदानं भवति निर्यातविक्रयं विहाय युएडा किआ इत्यनेन गतवर्षे घरेलुविपण्ये केवलं ८८,००० वाहनानि विक्रीताः, यत् २०२२ तमे वर्षे ९४,००० वाहनानां अपेक्षया न्यूनम् अस्ति ।

2. कोरियादेशस्य काराः “नेता” इति किं जातम्?

किआ निगमस्य पूर्णं नाम किआ कोरिया-इतिहासस्य प्रथमः वाहननिर्माता अस्ति

वैश्विककारकम्पनीनां विक्रयप्रदर्शनात् न्याय्यं चेत् किआ-संस्थायाः सामर्थ्यं दुष्टं नास्ति । २०२३ तमे वर्षे किआ-कम्पनी वैश्विककारब्राण्ड्-विक्रयसूचौ ३.०८६ मिलियन-वाहनानां विक्रयणं कृत्वा ७ स्थानं प्राप्तवान् अस्य मूल-कम्पनी हुण्डाई-किया-मोटर्स्-समूहः पुनः टोयोटा-फोक्सवैगन-इत्येतयोः पश्चात् विश्वस्य तृतीयः बृहत्तमः कार-ब्राण्ड् अभवत् ७३ लक्षं वाहनानां अपेक्षया बृहत् वाहनसमूहः ।

अमेरिकीविपण्ये हुण्डाई-किया मोटर्स् समूहस्य विपण्यभागः १०% अतिक्रान्तः, यूरोपे च तस्य विपण्यभागः ९.४% यावत् अधिकः अस्ति ।


▲(युएडा किआ इलेक्ट्रिक वाहन)

परन्तु समूहस्य २०२३ तमस्य वर्षस्य वित्तीयप्रतिवेदने ज्ञायते यत् चीनदेशे संयुक्तोद्यमरूपेण जियाङ्गसु युएडा किआ मोटर्स् कम्पनी लिमिटेड् इत्यस्य कुलसम्पत्त्याः २.०८ खरब वोन (लगभग ११.३७४ अरब आरएमबी) कुलदेयता च २.४८ खरब वोन (लगभग ११.३७४ आरएमबी) अस्ति अरब) १४.०५७ अरब युआन्), तथा च सम्पत्ति-देयता-अनुपातः ११९% यावत् अभवत् ।

कोरियादेशस्य कारानाम् "नेता" इति नाम्ना किआ विदेशेषु किमर्थम् एतावत् सफला अस्ति परन्तु चीनीयविपण्ये पुनः प्राप्तुं असमर्था अस्ति?

वस्तुतः किआ इत्यनेन स्थायित्वं, सुन्दरं रूपं, आरामः, उच्चव्ययप्रदर्शनं, विक्रयानन्तरं न्यूनतया अनुरक्षणव्ययः इत्यादीनां लाभानाम् कारणेन चीनीयग्राहकानाम् अनुग्रहः अपि प्राप्तः अस्ति परन्तु २०१६ तमस्य वर्षस्य अनन्तरं सर्वं परिवर्तनं जातम् ।

अन्तर्राष्ट्रीयवातावरणस्य कारकानाम् अतिरिक्तं चीनदेशे विक्रयणं कर्तुं किआ अधिकाधिकं असमर्था अस्ति ।

उद्योगस्य अन्तःस्थजनानाम् अनुसारं व्ययस्य रक्षणार्थं तथा च अनुसन्धानस्य विकासस्य च कृते हुण्डाई, किआ च प्रायः नूतनानि पुराणानि च मॉडल् अनेकपीढीनां कृते एकस्यामेव छतौ स्थापयन्ति, मूल्ये, स्थितिनिर्धारणे च अतिव्याप्ताः भवन्ति, यस्य परिणामेण गम्भीरः उत्पादस्य आन्तरिकः उपभोगः भवति, तेषां ब्राण्ड्-प्रतिबिम्बं च बहुधा प्रभावितं भवति .

अपि च, ब्राण्ड्-विषये उपयोक्तृणां धारणानां दृष्ट्या जापानी-काराः प्रायः न्यून-इन्धन-उपभोगेन, उच्च-मूल्य-धारण-दरेन च निष्ठावान् प्रशंसकान् प्राप्नुवन्ति तथापि किआ-द्वारा प्रतिनिधित्वं कृतानां कोरिया-कारानाम् एकः लोकप्रियः अवधारणा नास्ति, ते च सर्वदा व्यय-प्रभावी-मार्गस्य अनुसरणं कुर्वन्ति . "सुवर्णस्य अर्थः" इति विचारं कार्यान्वितम् ।

तदतिरिक्तं, अन्तिमेषु वर्षेषु चीनस्य नूतनाः ऊर्जावाहनानि तीव्रगत्या विकसितानि सन्ति तथा च स्वतन्त्राः ब्राण्ड्-आदयः सामान्यतया अनुभवन्ति यत् किआ अस्मिन् विषये पश्चात् अस्ति ।

सम्प्रति किआ चीनीयविपण्ये "ईंधन + शुद्धविद्युत्शक्तिः" इति रणनीतिं स्वीकुर्वति, तथा च क्रमशः EV6, EV5, Sonai, K3 विशेषमाडलं च इति त्रीणि नवीनकाराः प्रक्षेपितवती अस्ति

विशेषतः किआ EV5 (निर्मातृणां मार्गदर्शकमूल्यं 149,800 युआनतः आरभ्यते) किआ इत्यस्य समर्पिते विद्युत्वाहनमञ्चे E-GMP इत्यस्य आधारेण Buick E5, Volkswagen ID.4 CROZZ, BYD Song PLUS EV, तथा AION V इत्यस्य प्रतिस्पर्धी मॉडलरूपेण, एतत् भविष्यति launched in 2023. प्रथमवारं चीनदेशे एव एतत् कारं प्रक्षेपितम्, विश्वे च विक्रीतम्, अधिकारिणः वदन्ति यत् एतत् "चीनीविपण्यस्य कृते अनुरूपं निर्मितम्" अस्ति तथा च चीनस्य विद्युत्करणपरिवर्तनस्य कृते किआ इत्यस्य रणनीतेः मूलम् अस्ति।

कथ्यते यत् एतस्य संकुचितस्य शुद्धविद्युत्-एसयूवी-इत्यस्य निर्माणार्थं प्रायः ४०० अभिजात-चीनी-इञ्जिनीयराः गहन-अनुसन्धान-विकासयोः भागं गृहीतवन्तः परन्तु ऑटोमोबाइल कम्युन इत्यस्य अनुसारं एकदा युएडा किआ इत्यस्य अन्तःस्थः अवदत् यत् ईवी५ इत्यस्य विकासस्य आरम्भे चीनीयपक्षेण उत्पादपरिभाषायां चीनीयग्राहकानाम् प्राधान्यानि अधिकं गृहीतुं आशां कुर्वन् प्रस्तावः कृतः, परन्तु तस्य अवहेलना कृता दक्षिणकोरियापक्षेण ।

यतः तस्मिन् समये दक्षिणकोरियादेशस्य मनोवृत्तेः पुष्ट्यर्थं अधिका सूचना नास्ति, अतः वयं केवलं विक्रयमात्रायाः आधारेण एव तावत्पर्यन्तं वक्तुं शक्नुमः । आधिकारिकतया किआ ईवी५ इत्यस्य निर्यातः आस्ट्रेलिया, न्यूजीलैण्ड् इत्यादिषु विपण्येषु कृतः अस्ति, मेमासे निर्यातविक्रयः १३८९ यूनिट् यावत् अभवत् । तस्मिन् एव काले बिटौटो एप्-आँकडानां अनुसारं घरेलुविपण्ये अस्य कारस्य मासिकविक्रयः केवलं ३५३ यूनिट् एव आसीत् ।


▲(युएडा किआ ईवी5)

किआ-संस्थायाः विकास-इतिहासं पश्चाद् दृष्ट्वा विद्युत्करणस्य तस्य प्रयत्नाः विलम्बं न कुर्वन्ति ।

१९९५ तमे वर्षे किआ मोटर्स् इत्यनेन प्रथमं संकरं अवधारणाकारं FGV-1 इति प्रदर्शितम्, यत् एकदा जनरल् मोटर्स्, टोयोटा इत्यादीन् संकरक्षेत्रे अप्रमत्तं गृहीतवान् १९९९ तमे वर्षे किआ स्पोर्टेज् विद्युत्कारः प्रक्षेपितः ।

विगतकेषु वर्षेषु मूलकम्पनीयाः नूतनानां ऊर्जामाडलस्य विन्यासस्य औद्योगिकशृङ्खलायाः एकीकरणस्य लाभस्य च उपरि अवलम्ब्य किआ इत्यनेन स्वस्य संकरमाडलेन यूरोपीय-अमेरिकन-उपभोक्तृणां अनुकूलं प्राप्तम्, अपि च विपण्यभागं निपीडयितुं आरब्धम् अस्ति केषाञ्चन जापानीकारानाम्।

२०२२ तमे वर्षे उत्तर-अमेरिकादेशे टोयोटा-संस्थायाः नूतनानां ऊर्जा-माडलानाम् विक्रयः ८०,००० यूनिट्-पर्यन्तं न्यूनीकृतः, वर्षे वर्षे १५% न्यूनः अभवत्, यदा तु हुण्डाई-किया-हाइब्रिड्-माडलयोः वर्षे ३७.१% वृद्धिः अभवत् । वर्षे १२४,२०० यूनिट् यावत् । परन्तु चीनीयविपण्ये २०२३ तमवर्षपर्यन्तं विद्युत्करणपरिवर्तनस्य नारा न प्रारब्धवान् ।

वस्तुतः २०१६ तमे वर्षात् चीनीयविपण्ये विक्रयस्य न्यूनतां दृष्ट्वा किआ-कम्पनी अत्यन्तं चिन्तिता अस्ति । हुण्डाई-किया मोटर्स् समूहः सैमसंग इत्यस्य अनुकरणं कर्तुं आरब्धवान्, क्रमेण विदेशेषु विपण्येषु स्वस्य ध्यानं स्थापयति स्म ।

२०१८ तमस्य वर्षस्य डिसेम्बरमासे किआ-संस्थायाः इञ्जिननिर्यातव्यापारः आरब्धः । पश्चात् EV5, Sonai, Sethus, K5, Huanchi, Shiba Tuojie इत्यादीनां विविधानां मॉडलानां अपि निर्यातार्थं मुख्योत्पादरूपेण उपयोगः कृतः, तथा च वैश्विकमुख्यधाराबाजारेषु विक्रीताः यथा ऑस्ट्रेलिया, न्यूजीलैण्ड्, चिली, कोलम्बिया, थाईलैण्ड्, covering मध्यपूर्व, एशिया-प्रशांत, मध्य-दक्षिण-अमेरिका इत्यादिषु ५० तः अधिकाः देशाः ।

3. चीनीयविपण्यं न त्यक्ष्यति

चीनीयविपण्ये युएडा किआ इत्यस्य विक्रयः मन्दः अभवत् एषः एकान्तप्रकरणः नास्ति, अपितु चीनदेशे कोरियादेशस्य कारानाम् दुर्दशायाः सूक्ष्मविश्वः एव। एकं पदं पुरतः गत्वा जर्मनी-जापानी-देशः अन्ये च संयुक्त-उद्यम-कार-कम्पनयः विगत-वर्षद्वये चीनीय-विपण्ये उत्तमं समयं न व्यतीतवन्तः |.

घरेलुविदेशीयबाजारेषु युएडा किआ इत्यस्य भिन्नस्थितीनां सम्मुखे किआ चीनस्य मुख्यसञ्चालनपदाधिकारी याङ्ग होङ्गहाई इत्यस्य बहु चिन्ता न दृश्यते।

सः "सिटी सर्कल्" इत्यस्मै अवदत् यत् घरेलुनवीनऊर्जाविपण्यप्रतियोगितायाः उत्तरार्धे चीनीयविपण्ये प्रमुखाः वाहननिर्मातारः अधिकं विपण्यभागं प्राप्तुं स्वस्य धनं व्यययन्ति, संयुक्तोद्यमब्राण्ड्-समूहानां च विश्वे उत्तमलाभः अस्ति तथा च चीनीयविपण्ये विकासस्य समर्थनं कर्तुं शक्नोति।

चीनीयविपण्ये वर्तमानस्य "मूल्ययुद्धस्य" सह कथं निवारणं कर्तव्यमिति वदन् सः मन्यते यत् बीएमडब्ल्यू-ओडी-योः निवृत्त्या सह यदा उद्योगः प्रौद्योगिकी-नवीनीकरणेन उत्पाद-उन्नयनेन च चालितस्य "मूल्ययुद्धस्य" कालखण्डे प्रविशति तदा तस्य लाभाः संयुक्त उद्यमकारकम्पनीनां प्रदर्शनं अधिकं भविष्यति।

परन्तु २०२३ तमस्य वर्षस्य मे-मासे एतत् प्रकटितम् यत् कम्पनी प्रबन्धनकर्मचारिणां क्रमेण बैच-रूपेण क्रमेण गमनस्य व्यवस्थां कृतवती अस्ति एतत् कदमः एकदा बहिः जगति "वेषधारिणः परिच्छेदः" इति गण्यते स्म । अतः अधुना यावत् "किया चीनीयविपण्यं त्यक्ष्यति" इति अद्यापि अफवाः सन्ति ।

"किया चीनीयविपण्यं न त्यक्ष्यति" इति सकारात्मकरूपेण उत्तरं दत्तवान् "नगरस्य सीमा" इति । अपि च, किआ ग्लोबलस्य मुख्यकार्यकारी अधिकारी सोङ्ग हुशेङ्गः शोधार्थं बहुवारं चीनीयविपण्यं गतः, चीनीयविपण्यस्य सफलतां सुनिश्चित्य किआ-संस्थायाः वैश्विकरणनीत्याः मूलं भवति इति बोधयन्।


▲(यांचेङ्ग, जियाङ्गसु: युएडा किआ इत्यस्य तृतीयस्य कारखानस्य वास्तविकः शॉट्)

युएडा किआ इत्यस्य मते अनुसंधानविकासस्य दृष्ट्या किआ इत्यनेन चीनीयबाजारस्य तथा उपयोक्तृआवश्यकतानां, अनुसंधानविकासस्य च विशेषतानां सक्रियरूपेण पूर्तये चीनप्रौद्योगिक्याः संस्थानं, चीनसंभाव्यडिजिटल अनुसंधानविकासकेन्द्रं, चीनबृहत्दत्तांशकेन्द्रं च इत्यादीनां अनुसंधानविकासदलानां परिनियोजनं कृतम् अस्ति चीनीय उपयोक्तृणां आवश्यकतां अधिकतया पूरयितुं शक्नोति।

तेषु चीनप्रौद्योगिक्याः संस्थानं हुण्डाई मोटरस्य बृहत्तमं विदेशेषु अनुसंधानविकासकेन्द्रं भवति तथा च कोरियादेशस्य अनुसंधानविकासमुख्यालयस्य अतिरिक्तं एकमात्रं वैश्विकं नवीनं ऊर्जावाहनं अनुसंधानविकासकेन्द्रम् अस्ति

चैनलस्य दृष्ट्या किआ बृहत् विक्रेतासमूहेन सह सहकार्यं गभीरं कर्तुं, टर्मिनलचैनलस्य निर्माणं उन्नयनं च प्रवर्तयितुं सज्जा अस्ति, आगामिवर्षद्वये देशे सर्वत्र विक्रेताभण्डारस्य नवीनीकरणं उन्नयनं च क्रमेण सम्पन्नं कर्तुं योजनां करोति।

यद्यपि किआ इत्यनेन चीनीयविपण्यस्य उन्नयनार्थं केचन उपायाः कृताः सन्ति तथापि विदेशेषु विपणानाम् कृते तस्य विन्यासः, विकासस्य लक्ष्यं च स्पष्टतरं दृश्यते।

युएडा किआ इत्यनेन "सिटी सर्कल्" इत्यस्मै उक्तं यत् २०२४ तमे वर्षे विदेशेषु उत्पादानाम् मुख्यविक्रयबिन्दवः मेक्सिको, सऊदी अरब, चिली, इक्वाडोर, पेरु इत्यादयः देशाः भविष्यन्ति "अस्मिन् वर्षे विक्रयः २०२३ तमस्य वर्षस्य तुलने ११६.१% वर्धते इति अपेक्षा अस्ति तथा च २०२२ तमस्य वर्षस्य तुलने ७४.४% अस्ति” इति ।

निर्यातकदेशाः अपि मध्यपूर्वे, एशिया-प्रशांत-मध्य-दक्षिण-अमेरिका इत्यादिषु वर्तमान-५०-तमेभ्यः अधिकेभ्यः देशेभ्यः ८०-तमेभ्यः अधिकेभ्यः देशेभ्यः अपि वर्धयिष्यन्ति । अपि च, भविष्ये जियांग्सु-प्रान्ते यान्चेङ्ग-कारखानम् अपि वैश्विकनिर्यात-आधाररूपेण निर्मितं भविष्यति, येन वार्षिक-निर्यात-लक्ष्यं १७०,००० यूनिट्-रूप्यकाणि प्राप्तुं शक्यते

प्रामाणिकतया वक्तुं शक्यते यत् अद्यतनस्य चीनीयवाहनविपण्ये संयुक्त उद्यमकारकम्पनीनां कृते पुनः धनं प्राप्तुं वास्तवतः सुलभं नास्ति। युएडा किआ चीनदेशे यथा अपेक्षितं नूतनं जीवनशक्तिं पुनः प्राप्तुं शक्नोति वा इति परवाहं न कृत्वा, न्यूनातिन्यूनं अन्येषां संयुक्त उद्यमकारकम्पनीनां तुलने विदेशेषु अधिकं आरामदायकं मार्गं प्राप्तवती अस्ति।

लेखक | लिन किउयी

सम्पादयतु | तियान यानलिन्

संचालनम् | लियू शान