समाचारं

बोइङ्ग् स्टारलाइनरस्य पुनरागमनस्य तिथिः अद्यापि अनिर्णीता अस्ति

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जूनमासस्य ५ दिनाङ्के अमेरिकनबोइङ्ग्-कम्पनीयाः मानवयुक्तं अन्तरिक्षयानं "स्टार्लाइनर्" इति अमेरिकन-अन्तरिक्षयात्रिकद्वयं वहन् अन्तरिक्षे प्रक्षेप्य जून-मासस्य ६ दिनाङ्के अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकेन सह गोदीं कृतवान् "स्टारलाइनर" मूलतः अन्तरिक्षस्थानकात् पृथक् भूत्वा जूनमासस्य १४ दिनाङ्के पृथिव्यां प्रत्यागन्तुं निश्चितम् आसीत्, परन्तु प्रोपेलरस्य विफलता, हीलियमस्य लीकेज इत्यादीनां समस्यानां कारणात् यस्य पूर्णतया समाधानं कर्तुं न शक्यते स्म, तस्मात् पुनरागमनसमये विलम्बः जातः नासा-संस्थायाः स्थानीयसमये १८ जुलै दिनाङ्के घोषितं यत् बोइङ्ग्-सङ्घस्य अभियंतानां दलम् अद्यापि इञ्जिनपरीक्षाफलस्य मूल्याङ्कनं कुर्वन् अस्ति यत् "स्टारलाइनर्" इति विमानं यथाशीघ्रं पृथिव्यां प्रत्यागन्तुं योजनां निर्मास्यति नासा-संस्थायाः पूर्वं उक्तं यत् "स्टारलाइनर्" अन्तरिक्षस्थानके ४५ दिवसपर्यन्तं, अर्थात् जुलै-मासस्य २१ दिनाङ्कपर्यन्तं गोदीं कर्तुं शक्नोति, परन्तु विशेषपरिस्थितौ बैकअप-प्रणालीषु अवलम्ब्य डॉकिंग् ९० दिवसपर्यन्तं अपि विस्तारयितुं शक्यते केचन अमेरिकनमाध्यमाः स्पष्टतया अवदन् यत् बोइङ्ग् इत्यस्य "प्रणालीगतगुणवत्तानियन्त्रणसमस्याः" सन्ति । अमेरिकी दैनिकपत्रिकायाः ​​"कैपिटलहिल्" इत्यनेन स्पष्टतया उक्तं यत् "स्टारलाइनर" इत्यस्य समस्याः मानवयुक्तविमानयानानां पूर्वं आविष्कृत्य सम्यक् करणीयाः आसन् "स्टारलाइनर" तथा बोइङ्ग् नागरिकविमानानाम् वर्तमानकाले भवन्ति दुर्घटनाभिः ज्ञायते यत् बोइङ्ग् इत्यस्य प्रणालीगतगुणवत्तानियन्त्रणसमस्याः सन्ति, न च तथापि समाधानं कृतम्। (@CCTV अन्तर्राष्ट्रीय समाचार)