समाचारं

"माइक्रोसॉफ्ट ब्लू स्क्रीन् चीनदेशं प्रौद्योगिकीय आत्मनिर्भरतां प्राप्तुं अधिकं कारणं ददाति"।

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"एतत् चीनस्य विदेशीयप्रौद्योगिकीव्यापाराणां सामरिकं निबन्धनं सिद्धयति।" चीनसर्वकारः स्थानीयप्रौद्योगिक्याः सशक्ततया विकासं कुर्वन् अस्ति तथा च राष्ट्रियसुरक्षां सुदृढं कर्तुं विदेशीयव्यवस्थासु निर्भरतां परिहरति।

१८ जुलै दिनाङ्के स्थानीयसमये सायं अमेरिकनजालसुरक्षाकम्पनी CrowdStrike इत्यनेन स्वस्य मुख्यं उत्पादं "Falcon" इति अद्यतनं कृत्वा माइक्रोसॉफ्टस्य विण्डोज-प्रणाली "हिट्" अभवत्, नीलवर्णीयः पटलः प्रादुर्भूतः, अप्रयोज्यः च अभवत्


१९ जुलै दिनाङ्के स्थानीयसमये CrowdStrike अपडेट् विफलतायाः कारणात् विण्डोज सङ्गणकप्रदर्शने नीलवर्णीयः पटलः आविर्भूतः । दृश्य चीन

CrowdStrike CEO George Kurtz इत्यनेन १९ जुलै दिनाङ्के प्रतिक्रिया दत्ता यत् अस्य घटनायाः दोषी त्रुटिपूर्णानि अद्यतनानि सन्ति न तु "सुरक्षाघटना वा साइबर-आक्रमणम्" इति । ते प्रभावितग्राहिभिः सह सक्रियरूपेण कार्यं कुर्वन्ति यत् अद्यतने ये दोषाः अभवन् तेषां समाधानं कर्तुं शक्नुवन्ति। माइक्रोसॉफ्ट-सङ्घस्य मुख्यकार्यकारी सत्या नाडेल्ला अपि तस्मिन् एव दिने अवदत् यत् ग्राहकानाम् सुरक्षिततया स्वस्य प्रणालीं पुनः स्थापयितुं साहाय्यं कर्तुं क्राउड्स्ट्राइक् इत्यनेन सह कार्यं कुर्वन् अस्ति। तस्मिन् एव दिने माइक्रोसॉफ्ट् इत्यनेन प्रणाली पुनः स्थापिता ।

१८ जुलै दिनाङ्के सायं कालात् १९ जुलै उद्घाटनपर्यन्तं क्राउड्स्ट्राइकस्य शेयरमूल्यं प्रायः १४% न्यूनीकृतम्, माइक्रोसॉफ्ट् इत्यस्य शेयरमूल्यं च प्रायः २% न्यूनीकृतम् । एकस्य निवेशकम्पन्योः विपण्यविश्लेषकः Grzegorz Drozdz इत्यनेन Euronews इत्यस्य कृते विश्लेषितं यत् प्रमुखेषु U.S.-शेयर-सूचकाङ्केषु Microsoft इत्यस्य भागं दृष्ट्वा Microsoft-सहितानाम् प्रभावितानां कम्पनीनां स्टॉक-मूल्यानां न्यूनतायाः प्रमुख-U.S.-शेयर-सूचकाङ्केषु नकारात्मकः प्रभावः भवितुं शक्नोति इति संभावना वर्तते .

मीडिया, चिकित्सा, बैंकिंग, वाहननिर्माणं यावत् विमानन-उद्योगपर्यन्तं विश्वस्य प्रायः सर्वाणि कम्पनयः येषां अन्तर्जालस्य उपयोगः आवश्यकः अस्ति, ते १९ जुलै दिनाङ्के एतस्य तान्त्रिकदोषस्य निवारणाय संघर्षं कुर्वन्ति संघीयसञ्चारआयोगेन उक्तं यत् ९११ कालसेवा अपि बाधिता अस्ति।

माइक्रोसॉफ्ट-संस्थायाः २० जुलै दिनाङ्के प्रकाशितस्य आँकडानुसारं विश्वे ८५ लक्षं विण्डोज-यन्त्राणि प्रभावितानि सन्ति । माइक्रोसॉफ्ट-उपाध्यक्षः डेविड् वेस्टन् इत्यनेन उक्तं यत् विश्वव्यापी विण्डोज-यन्त्राणां कुलसङ्ख्यायाः १% तः न्यूना एषा संख्या अस्ति, परन्तु अस्याः घटनायाः "व्यापकः आर्थिकसामाजिकः प्रभावः एतत् तथ्यं प्रतिबिम्बयति यत् अनेकानि महत्त्वपूर्णानि सेवानि चालयन्तः कम्पनयः CrowdStrike इत्यस्य उपयोगं कुर्वन्ति" इति CrowdStrike इत्यस्य आधिकारिकजालस्थले दर्शयति यत् तस्य सुरक्षासॉफ्टवेयरं २०१२ तमे वर्षे प्रारब्धम् अस्ति तथा च सम्प्रति २९८ Fortune 500 कम्पनयः कम्पनीयाः उत्पादानाम् उपयोगं कुर्वन्ति ।

बीबीसी-संस्थायाः कथनमस्ति यत् माइक्रोसॉफ्ट-संस्थायाः दत्तानां आँकडानां अर्थः अस्ति यत् एषा इतिहासस्य बृहत्तमा जाल-घटना भवितुम् अर्हति इति । एसोसिएटेड् प्रेस इत्यनेन २२ जुलै दिनाङ्के ज्ञापितं यत् माइक्रोसॉफ्ट इत्यस्य "नीलपर्दे घटनायाः" प्रभावः गतसप्ताहस्य समाप्तिपर्यन्तं अभवत् अस्याः घटनायाः व्यापकप्रभावेण डिजिटलजगत् नाजुकता दर्शिता, यत् सेवाप्रदानाय कतिपयेषु कम्पनीषु अवलम्बते।

पत्रकारः एडवर्ड ओन्विसो ब्रिटिश-"गार्डियन"-पत्रिकायां लिखितवान् यत् क्राउड्स्ट्राइक-माइक्रोसॉफ्ट-इत्यनेन नष्टं धनं, व्यापारः, ग्राहकाः च अन्ते पुनः आगमिष्यन्ति, ये च वास्तवतः दुःखं प्राप्नुवन्ति ते एव आपत्कालीनसेवानां, चिकित्सालयाः, विमानस्थानकस्य च उपयोगं कर्तुं न शक्नुवन्ति पूर्व अन्तर्जाल-दुर्घटनानां इव एकाधिकार-दिग्गजाः सर्वदा पुनः स्वस्थाः भविष्यन्ति, यदि एतत् निरन्तरं भवितुं शक्यते तर्हि सर्वेषां दुःखं भविष्यति ।


१९ जुलै दिनाङ्के स्थानीयसमये माइक्रोसॉफ्ट-संस्थायाः केषुचित् अनुप्रयोगेषु सेवासु च प्रवेशविलम्बः, अपूर्णकार्यं, नीलपर्दे वा अभवत्, येन मेक्सिकोदेशस्य कैन्कुन्-विमानस्थानकं निरुद्धम् अभवत् आईसी फोटो

अमेरिकादेशे सर्वकारीयाधिकारिणः माइक्रोसॉफ्ट् इत्यस्य लक्ष्यं कुर्वन्ति । वाशिङ्गटन-पोस्ट्-पत्रिकायाः ​​समाचारः अस्ति यत् अमेरिका-देशस्य राजनैतिक-वर्णक्रमस्य नियामकाः, विधायकाः च चेतवन्तः यत् विण्डोज-पक्षाघातः एकस्मिन् कम्पनीयां एतावता शक्ति-केन्द्रीकरणस्य खतरान् दर्शयति इति माइक्रोसॉफ्ट-प्रवक्ता प्रतिवदति यत् एषा घटना CrowdStrike-कवरेज-कारणात् अभवत्, न तु Microsoft-कवरेज-कारणात् ।

बीबीसी-संस्थायाः कथनमस्ति यत् यदा विश्वस्य अधिकांशः देशाः "नीलपर्दे विच्छेदेन" संघर्षं कुर्वन्ति तथापि एकः देशः अस्ति यः मूलतः अक्षतः अभवत्, सः च चीनदेशः चीनदेशः एतां आपदां परिहरितुं समर्थः इति कारणं अस्ति यत् सः CrowdStrike इत्यस्य उपयोगं कष्टेन एव करोति । अमेरिकीकम्पनीभ्यः सुरक्षासॉफ्टवेयरं क्रीणन्ति चीनदेशस्य कतिचन संस्थाः, अतः चीनदेशः अन्येषां देशानाम् इव Microsoft, CrowdStrike इत्येतयोः उपरि आश्रितः नास्ति ।

अधिकाधिकाः चीनदेशस्य सर्वकारीयसंस्थाः उद्यमाः च विदेशीय-IT-प्रणालीनां स्थाने घरेलु-IT-प्रणालीं स्थापयितुं आरब्धाः सन्ति । चीनसमाचारसंस्थायाः २०१४ तमे वर्षे प्रकाशितेन प्रतिवेदनेन ज्ञातं यत् चीनदेशः तस्मिन् समये घरेलुसुरक्षासॉफ्टवेयरस्य उपयोगस्य प्रचारं कर्तुं आरब्धवान् एव । अधुना चीनस्य साइबरसुरक्षाविपण्ये मूलतः स्थानीयकम्पनीनां वर्चस्वम् अस्ति ।

"एतत् विदेशीयप्रौद्योगिकीव्यापारे चीनस्य सामरिकदृष्टिकोणं प्रदर्शयति" इति सिङ्गापुरस्य साइबरसुरक्षाविशेषज्ञः जोश केनेडी व्हाइट् अवदत् यत् माइक्रोसॉफ्टः चीनदेशे स्थानीयसाझेदारैः सह कार्यं कृत्वा व्यापारं करोति इति मॉडलः चीनस्य मूलभूतसेवाः वैश्विकटर्मिनलात् पृथक् करोति।

हाङ्गकाङ्गस्य दक्षिणचाइना मॉर्निङ्ग पोस्ट् इति पत्रिकायाः ​​सूचना अस्ति यत् चीनीयसाइबरसुरक्षाकम्पनयः माइक्रोसॉफ्टस्य व्यापकस्य “नीलपर्देघटनायाः” कारणेन स्वस्य सॉफ्टवेयरस्य प्रचारं त्वरयन्ति। चीनस्य बृहत्तमेषु साइबरसुरक्षाकम्पनीषु अन्यतमः ३६० इत्यनेन उक्तं यत् तस्य उत्पादाः "अधिकविश्वसनीयाः, अधिकं स्थिराः, अधिकव्यापकाः, चतुराः च सन्ति" इति । Tencent Holdings इत्यस्य PC Manager मञ्चेन उक्तं यत् केचन उपयोक्तारः तेभ्यः "मृत्युस्य नीलपट्टिका" इति सम्मुखीभवन्ति इति निवेदितवन्तः, ते च उपयोक्तृभ्यः CrowdStrike इत्यस्य आधिकारिकसमाधानस्य उपयोगं कर्तुं अनुशंसन्ति

समाचारानुसारं अमेरिकादेशात् निर्यातप्रतिबन्धानां, प्रौद्योगिकीप्रतिबन्धानां च सम्मुखे चीनदेशः विदेशीयप्रौद्योगिक्याः उपरि स्वस्य निर्भरतां न्यूनीकरोति।

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।