समाचारं

एनआईओ इत्यस्य "फायरफ्लाई" यूरोपीयमार्गपरीक्षणं उजागरितम्, शुल्कस्य कारणेन वर्षस्य अन्तः मुक्तं भवितुम् अर्हति

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

(पाठ/सम्पादक झाङ्ग जियाडोंग/गाओ शीन द्वारा)

२१ जुलै दिनाङ्के विदेशीयवाहनमाध्यमेन motor.es इत्यनेन एनआइओ इत्यस्य तृतीयस्य उपब्राण्ड् "फायरफ्लाई" इत्यस्य हैचबैक् मॉडलस्य गुप्तचरचित्रस्य समुच्चयः प्रकटितः ।


Firefly new car यूरोपीय सड़क परीक्षण जासूस फोटो motor.es

एनआईओ इत्यस्य योजनानुसारं फायरफ्लाई ब्राण्ड् बीएमडब्ल्यू समूहस्य "MINI Cooper" ब्राण्ड् इत्यस्य सदृशे प्रवेशस्तरीय, कनिष्ठविपण्ये स्थितः भविष्यति, मुख्यतया चीनीय-यूरोपीय-विपण्यं लक्ष्यं करिष्यति

२०२३ तमस्य वर्षस्य जनवरीमासे एनआईओ-अध्यक्षः किन् लिहोङ्ग् इत्यनेन प्रथमवारं अफलाइन-इवेण्ट्-मध्ये तृतीय-उप-ब्राण्ड्-फायरफ्लाई-इत्यस्य विषये सूचनाः प्रकाशिताः, यत् ब्राण्ड् लघुकार-मिनी-कार-विपण्ये केन्द्रितः अस्ति, यस्य मूल्य-परिधिः १,००,०००-२,००,००० युआन्-पर्यन्तं भवति तस्मिन् समये किन् लिहोङ्ग् इत्यस्य अपेक्षा आसीत् यत् एतत् किफायती विद्युत्वाहनं २०२४ तमस्य वर्षस्य तृतीयत्रिमासे यूरोपीयसङ्घदेशे प्रक्षेपणं भविष्यति ।

परन्तु अस्मिन् वर्षे मेमासे यदा वेइलै इत्यस्य द्वितीयः उपब्राण्ड् लेटाओ इति चलच्चित्रं प्रदर्शितम् तदा किन् लिहोङ्ग् इत्यनेन स्वस्य धुनम् परिवर्त्य उक्तं यत् यद्यपि फायरफ्लाई परियोजना सज्जा अस्ति तथापि तस्य विमोचनसमयः २०२५ तमस्य वर्षस्य द्वितीयत्रिमासे स्थगितः अस्ति


मोटर.es

बहिः जगतः सामान्यतया मन्यते स्म यत् एनआईओ तस्मिन् समये विक्रयवर्धनं प्रति केन्द्रितः आसीत्, अतः निवेशकेन्द्रीकरणस्य दृष्ट्या अपि नवप्रवर्तितस्य लेडो ब्राण्ड् प्रति अधिकं पक्षपातपूर्णः आसीत्

परन्तु अमेरिकन-वाहन-माध्यम-इलेक्ट्रेक्-संस्थायाः प्रतिवेदनानुसारम् अस्मिन् वर्षे जून-मासे एनआईओ-संस्थायाः पुनः योजना परिवर्तिता, चीनदेशे फायरफ्लाई-ब्राण्ड्-प्रक्षेपणं च त्वरितं करिष्यति

समाचारानुसारं अस्मिन् वर्षे अन्ते चीनदेशे फायरफ्लाई-ब्राण्ड्-माडलस्य प्रारम्भः भविष्यति, यत् २०२५ तमे वर्षे यूरोपीयसङ्घस्य अपेक्षया पूर्वं भविष्यति ।

अस्मिन् वर्षे मार्चमासे एनआईओ-सङ्घस्य मुख्याधिकारी ली बिन् चीनदेशे लाइव्-वीडियो-प्रसारणस्य समये अवदत् यत् फायरफ्लाई-इत्येतत् एनआईओ-कृते यत् MINI-इत्येतत् BMW-कृते MINI-इत्येतत् । सः अवदत् यत् यद्यपि फायरफ्लाई ब्राण्ड् लघुकारानाम् उपरि केन्द्रितः अस्ति तथापि यूरोपीयपञ्चतारकसुरक्षामानकानां अनुरूपं निर्मितं भविष्यति तथा च बैटरी-अदला-बदली समर्थयति।

CnEVPost इत्यनेन सम्बद्धेषु प्रतिवेदनेषु उक्तं यत् Weilai इत्यनेन चीनदेशे प्रथमं Firefly मॉडलं किमर्थं विमोचितं तस्य कारणं चीनीयविद्युत्वाहनविपण्ये तीव्रप्रतिस्पर्धायाः सम्बन्धः भवितुम् अर्हति।

प्रतिवेदनानुसारं लेटाओ तथा फायरफ्लाई इत्येतयोः उद्देश्यं एनआईओ इत्यस्य "मूल्ययुद्धस्य" दबावस्य निवारणे सहायतां कर्तुं वर्तते, येन एनआईओ ब्राण्ड् उच्चस्तरीयविपण्ये अधिकं ध्यानं दातुं शक्नोति लेडाओ ब्राण्डस्य २,००,००० युआन् स्तरस्य अभिसरणात् भिन्नं, फायरफ्लाई इत्यस्य मूल्यस्थापनं चीनदेशे सर्वाधिकविक्रयितविद्युत्वाहनानां सह विपण्यां भवति तथा च चीनदेशे सर्वाधिकं उपयोक्तृमागधा अस्ति


Cui Dongshu सार्वजनिक खाता

यात्रीकारसङ्घस्य महासचिवः कुई डोङ्गशु इत्यनेन स्वस्य व्यक्तिगतसामाजिकमञ्चे प्रकाशितस्य नवीनतमस्य "जून-यात्रीकार-खण्डस्य मॉडल-प्रवृत्तेः" अनुसारम् अस्य वर्षस्य आरम्भात् चीनस्य वाहनस्य मध्यम-लघु-कारानाम् विक्रय-मात्रा मार्केट् इत्यनेन पुनः गतिः दर्शिता, विद्युत्वाहनैः ईंधनस्य माङ्गल्याः कारणात् च, वाहनानां प्रतिस्थापनेन उपभोक्तृजागरूकतायाः माङ्गल्याः च सुधारेण अधिकपरिष्कृतसूक्ष्मविद्युत्वाहनानां माङ्गल्यं विस्तारं प्राप्नोति।

सूक्ष्म-लघु-विद्युत्-वाहनेषु आधारितः फायरफ्लाई-ब्राण्ड् खलु पूर्वमेव आन्तरिक-विपण्यस्य भागं प्राप्स्यति इति अपेक्षा अस्ति ।

तदतिरिक्तं CnEVPost इत्यनेन अन्यस्मिन् प्रतिवेदने Firefly ब्राण्ड् इत्यस्य उपरि EU-शुल्कस्य प्रभावस्य उल्लेखः कृतः । ली बिन् इत्यनेन प्रतिवेदने उक्तं यत् यूरोपीयसङ्घः अतिरिक्तशुल्कं आरोपयति चेदपि यूरोपे नूतनानां ब्राण्ड्-समूहानां स्थानं भवितुम् अर्हति । "वयं निश्चितरूपेण एतावता अतिरिक्तशुल्कैः सह समाप्तुं न अपेक्षयामः, परन्तु यदि अन्ततः तत् निर्णयः भवति तर्हि फायरफ्लाई ब्राण्ड् कृते एतैः अतिरिक्तशुल्कैः अपि यूरोपे अद्यापि प्रतिस्पर्धां करिष्यति।

यूरोपे कारखानानि निर्माय चीनीयकारकम्पनीनां वर्तमानस्य उदयस्य प्रतिक्रियारूपेण ली बिन् प्रतिवदति यत् यदि उत्पादनं प्रायः एकलक्षं यूनिट् यावत् भवति तर्हि एनआईओ यूरोपे विद्युत्वाहनानां उत्पादनस्य विषये विचारं कर्तुं शक्नोति, परन्तु सः एतदपि दर्शितवान् यत् “प्रारम्भिकं उत्पादनं पर्याप्तं न भवेत् .समर्थनम् (कारखानस्य निर्माणं), इदं व्यय-प्रभावी नास्ति।”

मार्केट् रिसर्च कम्पनी डाटाफोर्स् इत्यस्य अनुसारं एनआईओ इत्यनेन गतवर्षे यूरोपे २४०४ वाहनानि विक्रीताः । परन्तु यतः एनआईओ इत्यस्य यूरोपे "सदस्यता-आधारित" सेवा अपि अस्ति, तस्मात् यूरोपे एनआईओ इत्यस्य वास्तविकसङ्ख्या तृतीयपक्षस्य आँकडाभ्यः व्यभिचरितुं शक्नोति

अस्मिन् वर्षे पूर्वं एनआईओ इत्यनेन Observer.com इत्यस्मै उक्तं यत् एनआईओ इत्यस्य सम्प्रति ४३ विद्युत् अदला-बदली-स्थानकानि, ४६ चार्जिंग-पिल्स्, यूरोपे ५,००,००० तः अधिकानि तृतीय-पक्ष-चार्जिंग-पिल्स्-पर्यन्तं प्रवेशः च अस्ति .

वर्तमान समये यत् निश्चितं तत् अस्ति यत् Firefly ब्राण्ड् अद्यापि ब्राण्डस्य प्रभावस्य निरन्तरताम् सुनिश्चित्य NIO इत्यस्य बैटरी स्वैप "विशेषसेवा" इत्यस्य उपयोगं कर्तुं समर्थः भविष्यति, परन्तु यूरोपे तस्य भविष्यस्य विक्रयप्रतिरूपं अस्मिन् स्तरे NIO ब्राण्ड् इत्यस्मात् भिन्नं भविष्यति .

एनआईओ-संस्थायाः जर्मन-विपण्यस्य पूर्व-महाप्रबन्धकः मारियस-हेलरः पूर्वं नार्वे-देशस्य मीडिया-सञ्चारमाध्यमेन सह साक्षात्कारे अवदत् यत् – “फायरफ्लाई-सम्बद्धे एनआईओ-संस्थायाः चत्वारि यूरोपीय-विपणयः (नॉर्वे, जर्मनी, स्वीडेन्, नेदरलैण्ड् च) स्वस्य वितरणप्रतिरूपं चयनं कर्तुं स्वतन्त्राः सन्ति

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।