समाचारं

सप्त भगिन्यः, केवलं "मिथुनाः" एव अवशिष्टाः?

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अतीव दीर्घकालं यावत् द्रष्टुं शक्यते :
अस्मिन् सप्ताहे अमेरिकी-स्टॉक्-शैली परिवर्तिता, नास्डैक-कम्पनी एस एण्ड पी ५०० तथा डाउ इत्येतयोः अपेक्षया न्यूनं प्रदर्शनं कृतवती, एनवीडिया, मेटा इत्यादीनां प्रौद्योगिकी-भारतानां क्रमेण पतनं जातम्
गोल्डमैन् सैक्स इत्यनेन प्रतिनिधित्वं कृत्वा लघुविक्रेतारः बृहत् मॉडल् इत्यस्य उच्चव्ययस्य विषये चिन्तिताः सन्ति तथा च एतावता एआइ कृते “हत्याराः अनुप्रयोगः” नास्ति, यत् एआइ प्रौद्योगिक्याः व्यावसायिकीकरणं प्रभावितं करोति
यद्यपि एआइ-साक्षात्कारे भेदाः सन्ति तथापि एनवीडिया "फाल्तुविक्रेता" इति तुल्यकालिकरूपेण अजेयः इति निश्चितः सहमतिः अस्ति । एनवीडिया इत्यस्य अतिरिक्तं, अद्यतन-शेयर-मूल्य-प्रवृत्तिभ्यः न्याय्यं चेत्, एप्पल् हार्डवेयर-आश्रित्य अन्यः विजेता भवितुम् अर्हति ।

नास्डैक अंडरपरफॉर्म्स

अस्मिन् सप्ताहे अमेरिकी-समूहस्य शैल्याः परिवर्तनं जातम् । भारीभारयुक्तेषु स्टॉकेषु एनविडिया ६.३%, अमेजन ५.५%, मेटा ४.६% च न्यूनीभूता ।

अद्यैव गोल्डमैन् सैक्सस्य वैश्विक इक्विटीप्रमुखेन एआइ अवधारणा स्टॉक्स् इत्यत्र शीतलजलं पातितम्, यत् अस्मिन् वर्षे अमेरिकी स्टॉक्स् इत्यस्य वृद्धेः मुख्यं चालकं प्रतिवेदने उक्तं यत् विस्तारितस्य प्रौद्योगिकी स्टॉक् इत्यस्य सम्मुखे अल्पविक्रयणं विपर्ययितुं कियत् कष्टप्रदं भविष्यति बुदबुदा। विपण्यां मासे मासे धनं प्राप्तुं मार्गः भवति, यदा अपि स्पष्टं भवति यत् नवीनतमाः प्रौद्योगिक्याः सफलताः यथा अपेक्षितं तथा न गच्छन्ति।

तस्य दृष्ट्या एआइ-क्षेत्रे शतशः अरब-डॉलर्-रूप्यकाणि व्यययन्तः कम्पनयः अग्रिम-आर्थिक-क्रान्तिं न प्रस्थास्यन्ति, स्मार्टफोन-इण्टरनेट्-इत्येतत् अपि प्रभावी न भविष्यति

ए.आइ."सप्तभगिन्यः" एस एण्ड पी ५०० इत्यस्य प्रतिफलनस्य ६०% अधिकं योगदानं दत्तवन्तः, यदा तु समानभारयुक्ताः एस एण्ड पी ५०० ५% तः न्यूनं प्रतिफलं दत्तवन्तः ।

परन्तु वर्षस्य उत्तरार्धे अचानकं परिवर्तनं जातम्, एआइ बुदबुदा अस्ति वा इति विषये विवादः पुनः ध्यानं आकर्षितवान्



दीर्घह्रस्वयोः विचलनम्

गोल्डमैन् सैक्स इत्यनेन प्रतिनिधित्वं कृत्वा लघुपक्षः बृहत् मॉडल् इत्यस्य उच्चव्ययस्य विषये चिन्तितः अस्ति तथा च एतावता एआइ कृते “हत्याराः अनुप्रयोगः” नास्ति, यत् एआइ प्रौद्योगिक्याः व्यावसायिकीकरणं प्रभावितं करोति

अस्मिन् वैश्विक-ए.आइ.-बृहत्-माडल-शस्त्र-दौड-मध्ये मेटा-माइक्रोसॉफ्ट-सहितैः प्रौद्योगिकी-विशालकायैः स्वस्य दावः वर्धितः अस्ति, FactSet-आँकडानां अनुसारम् अस्मिन् वर्षे प्रथमत्रिमासे अमेजन-गुगल-माइक्रोसॉफ्ट-मेटा-योः कुल-पूञ्जीव्ययः अमेरिकी-देशस्य अभिलेखं कृतवान् ४४ अरब डॉलरस्य नूतनाः उच्चाः।

माइक्रोसॉफ्टस्य पूंजीव्ययः प्रथमत्रिमासे वर्षे वर्षे ८०% वर्धितः, १४ अरब अमेरिकीडॉलर् यावत् अभवत् ।पूर्णवित्तवर्षस्य पूंजीव्ययः प्रायः ५०% वर्धमानः ५० अरब डॉलरात् अधिकः भविष्यति ।माइक्रोसॉफ्ट अस्मिन् वर्षे स्वस्य जीपीयू-आपूर्तिं त्रिगुणं कृत्वा १८ लक्षं यूनिट्-पर्यन्तं कर्तुं पश्यति ।

गूगलस्य पूंजीव्ययः प्रथमत्रिमासे ९१% वर्षे वर्षे वर्धितः १२ अरब अमेरिकीडॉलर् यावत् अभवत्, पूर्णवर्षस्य कृते च प्रायः ५० अरब अमेरिकीडॉलर् भविष्यति इति अपेक्षा अस्तिवर्षे वर्षे प्रायः ५५% वृद्धिः ।

मेटा पूर्णवर्षस्य पूंजीव्ययस्य ३५-४० अरब डॉलरपर्यन्तं वर्धयतिवर्षे वर्षे ३३% वृद्धिः

अमेजन-संस्थायाः पूर्णवर्षस्य पूंजीव्ययः ६० अरब-डॉलर्-अधिकः भविष्यति इति अपेक्षा अस्तिवर्षे वर्षे न्यूनातिन्यूनं २४% वृद्धिः ।



प्रथमत्रिमासिकस्य अर्जनस्य आधारेण बृहत्प्रौद्योगिक्याः दिग्गजानां राजस्ववृद्धिः एआइ,मेटा इत्यस्य राजस्वं, यत् सर्वाधिकं सक्रियरूपेण एआइ प्रति मुखं करोति, तस्य वृद्धिः २७% अभवत्, तथा च प्रथमत्रिमासे माइक्रोसॉफ्ट-गूगलयोः राजस्ववृद्धिः अपि १५% अतिक्रान्तवती तथापि एषा वृद्धिः एआइ-सम्बद्धानां व्ययस्य विस्तारदरात् अद्यापि दूरम् अस्ति

एआइ द्वारा आनीता प्रौद्योगिकीक्रान्तिः अद्यापि आधारभूतसंरचनानिर्माणस्य प्रारम्भिकपदे एव अस्ति, प्रौद्योगिकीविशालकायः च विशालप्रारम्भिकनिवेशभारयुक्तानि मुद्रीकरणप्रतिमानं अन्विषन्ति

प्रदर्शनं प्राप्तुं वर्तमानविधयः सन्ति यथा विज्ञापनदक्षतां सुधारयितुम् एआइ इत्यस्य उपरि मेटा इत्यस्य अवलम्बनं, एआइ प्रौद्योगिक्याः उपयोक्तृणां उपयोगाधारितं क्लाउड् प्रदातारः क्लाउड् सेवानां माङ्गं वर्धयन्ति, तथा च कोपायलट् इत्यस्य विण्डोज संस्करणस्य आधारेण माइक्रोसॉफ्ट इत्यस्य सदस्यता च

अस्मिन् स्तरे बृहत्-परिमाणस्य पूंजीव्ययस्य मुद्राकरणाय बहुकालं यावत् समयः भवितुं शक्नोति, येन विपण्यं कम्पनीयाः कार्यप्रदर्शनस्य सम्भावनायाः विषये चिन्ताम् आरभणीयः भवति

वस्तुतः एतत् स्यात् यत् प्रौद्योगिकीदिग्गजाः एव प्रारम्भिकपदे उत्साहपूर्णनिवेशस्य अनुभवं कृत्वा शान्ताः भूत्वा व्ययस्य विषये ध्यानं दातुं आरब्धाः सन्ति।

अद्यैव ओपनएआइ इत्यनेन आधिकारिकतया प्रवेशस्तरीयकृत्रिमबुद्धि लघुमाडलस्य नूतनपीढीयाः प्रारम्भः कृतः यस्य मूल्येषु महत्त्वपूर्णं न्यूनीकरणं कृतम् अस्ति -GPT-4o mini, एतत् मॉडल् GPT-3.5 Turbo इत्यस्मात् 60% अधिकं सस्ता अस्ति यत् एतत् "शक्तिः मूल्यप्रदर्शनं च" संयोजयित्वा न्यूनमूल्यकर्तृणां विपण्यां प्रतिस्पर्धां विस्तारयति ।

चित्रम् : क्षैतिजतुलनातः, तर्कक्षमता, गतिः इत्यादिषु प्रमुखसूचकेषु GPT-4o mini इत्यस्य प्रदर्शनं बहुभिः बृहत् मॉडलैः सह तुलनीयम् अस्ति, परन्तु मूल्यं Llama3 तथा Gemini इत्येतयोः अपेक्षया बहु न्यूनम् अस्ति



यदि लघुप्रतिरूपं पाठतर्कस्य, अङ्कीयसङ्केतनस्य इत्यादीनां कार्याणां कृते उपयोक्तृआवश्यकतानां पूर्तये पर्याप्तं भवति तर्हि बृहत्प्रतिरूपस्य लाभाः कथं प्रतिबिम्बिताः भवेयुः? तथा च बृहत् मॉडल् समर्थयितुं कति उच्चप्रदर्शनचिप्स क्रियन्ते?

चित्रम् : प्रौद्योगिकीविशालकायेषु मेटा एनवीडिया चिप्स् इत्यस्य संख्यायां बहु अग्रे अस्ति ।