समाचारं

चीनस्य प्रथमं जीनसम्पादनेन विदेशीयरोगी चिकित्सा भवति, १८ वर्षीयः लाओसदेशस्य थैलेसीमियारोगी नूतनजीवनं प्राप्नोति

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संक्षेपः:सामान्यजीवनं प्रति प्रत्यागतवान् अस्ति


२२ जुलै दिनाङ्के जीइफाङ्ग् डेली तथा शाङ्गगुआन न्यूज् इत्येतयोः संवाददाता झेङ्ग्क्सू बायोलॉजी (शंघाई) इत्यस्मात् ज्ञातवान् यत् ते गम्भीर β-थैलेसीमिया इत्यस्य आधारसम्पादनदवस्य CS-101 इत्यस्य नैदानिकपरीक्षणं कर्तुं गुआङ्ग्क्सी चिकित्साविश्वविद्यालयस्य प्रथमसम्बद्धेन अस्पतालेन सह सहकार्यं कृतवन्तः। शोधस्य अनुसारं प्रथमः विदेशीयः रोगी सफलतया स्वस्थः अभवत्, ततः सः मासद्वयाधिकं यावत् रक्ताधाननिर्भरतायाः निरन्तरं मुक्तिं प्राप्तवान् कुलम् हीमोग्लोबिनसान्द्रता १२० ग्राम/लीटरात् अधिकं यावत् स्थिरं जातम्, सः च चीनस्य सामान्यजीवनं प्राप्तवान् विदेशीयरोगस्य प्रथमं जीनसम्पादनचिकित्सा प्राप्ता ।

अधुना यावत् β-थैलेसीमिया-रोगिणः बहवः रोगिणः Zhengsequence Biotechnology इत्यस्य स्वतन्त्रबौद्धिकसम्पत्त्याः अधिकारेण सह आधारसम्पादनचिकित्सां कृत्वा रक्ताधाननिर्भरतायाः मुक्ताः अभवन् तेषु सर्वाधिकं दीर्घकालं यावत् ८ मासाभ्यः अधिकं समयः अभवत् CS-101 चिकित्सां प्राप्तुं पूर्वं 18 वर्षीयस्य लाओसस्य रोगी प्रतिमासं 2 यूनिट् रक्तकोशिकानां रक्ताधानस्य आवृत्तिः आसीत् (400 ml रक्तात् निष्कासितानां रक्तकोशिकानां संख्यायाः बराबरम्), अधुना सः साधितवान् रक्ताधानात् स्वतन्त्रतायाः लक्ष्यम् ।

अस्मिन् वर्षे एप्रिलमासे Zhengxu Biotech CS-101 इन्जेक्शन् इत्यस्य अनुमोदनं राष्ट्रियचिकित्साउत्पादप्रशासनेन कृतम्, प्रथमचरणस्य नैदानिकपरीक्षणं च प्रारब्धम्। सिद्धान्तः अस्ति यत् रोगी स्वतन्त्ररूपेण रक्तनिर्माणक-स्टेम-कोशिकासु सटीक-आधार-सम्पादनं कर्तुं, स्वस्थ-जनानाम् उपरि प्राकृतिकरूपेण भवितुं शक्नुवन्तः लाभप्रद-आधार-उत्परिवर्तनस्य अनुकरणं कर्तुं, हीमोग्लोबिनस्य आक्सीजन-वाहक-कार्यस्य पुनर्निर्माणं कर्तुं च ShanghaiTech विश्वविद्यालयेन स्वतन्त्रतया विकसितस्य उच्च-सटीक-संशोधित-आधार-सम्पादकस्य उपयोगः करणीयः ततः सम्पादितानि रक्तनिर्माणकस्तम्भकोशिकानि पुनः रोगीशरीरे प्रविष्टानि भवन्ति, येन रोगी स्वस्य हीमोग्लोबिनसान्द्रता स्वस्थजनानाम् स्तरं प्राप्नोति, तस्मात् रक्ताधानस्य आश्रयः समाप्तः भवति

पारम्परिकरक्तसंचरणचिकित्सायाः, एलोजेनिक-रक्तसृजनात्मक-स्टेम-सेल्-प्रत्यारोपणस्य च तुलने CS-101-इञ्जेक्शन् रोगी-स्वतः-स्टेम-कोशिकाभ्यः आगच्छति, तथा च सज्जीकरणचक्रं लघु भवति, अतः रोगिणां दीर्घकालं प्रतीक्षायाः आवश्यकता नास्ति

CRISPR प्रौद्योगिक्याः आधारेण अन्येषां जीनसम्पादनचिकित्सानां तुलने CS-101-इञ्जेक्शनस्य प्रभावशीलता, सुरक्षा च उत्तमः भवति, DNA-द्वि-स्ट्रैण्ड्-विच्छेदः न भवति, तथा च प्रभावीरूपेण बृहत्-डीएनए-खण्डानां विलोपनं, गुणसूत्र-स्थानांतरणं, लक्ष्यात् बहिः उत्परिवर्तनं इत्यादीनां परिहारः भवति संशय।

हिमोग्लोबिनोपैथी विश्वे सर्वाधिकं प्रचलितः एकजीन-आनुवंशिक-रोगः अस्ति तेषु β-थैलेसीमिया दक्षिणे मम देशे प्रचलितः वंशानुगतः हीमोग्लोबिनोपैथी अस्ति आँकडानुसारं मम देशे प्रायः ३ कोटिः थैलेसीमिया उत्परिवर्तनजीनवाहकाः सन्ति सिकल सेल एनीमिया।

सिकलसेल् एनीमिया-रोगस्य चिकित्सायाः कृते CS-101-इञ्जेक्शन्-इत्यस्य चिकित्सा-परीक्षणाः अपि सज्जीकृताः सन्ति, सिकल-सेल्-एनीमिया-रोगिणां कृते वैश्विक-नियुक्ति-योजना च आरब्धा इति कथ्यते