समाचारं

स्वतःस्फूर्तदहन इत्यादीनां सम्भाव्यजोखिमानां कारणात् IKEA 253 चलविद्युत्सप्लाईः पुनः आह्वयति!प्रतिक्रियायां उक्तं यत् धनवापसी, आदानप्रदानं च सम्भवति

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१८ जुलै दिनाङ्के नण्डु-सञ्चारकर्तृभिः शङ्घाई-नगरपालिका-प्रशासनात् मार्केट्-रेगुलेशन-इत्यस्मात् ज्ञातं यत् IKEA (China) Investment Co., Ltd. स्मरणस्य कारणं यत् उपयोगे उत्पादः अतितप्तः भवितुम् अर्हति, येन द्रवणस्य सम्भाव्यं जोखिमं वा स्वयमेव सीमितं स्वतःस्फूर्तदहनं वा भवति तस्मिन् एव दिने आइकिया-संस्थायाः प्रभारी प्रासंगिकः व्यक्तिः नण्डु-सञ्चारकर्तृभ्यः प्रतिक्रियाम् अददात् यत् पुनः आह्वानं प्रचलति, उपभोक्तृभ्यः पूर्णं धनवापसी वा आदानप्रदानं वा कर्तुं साहाय्यं करिष्यति।


VARMFRONT Wangfurong मोबाइल बिजली आपूर्ति।

बाजारविनियमनार्थं शङ्घाईनगरप्रशासनेन एकां रिकॉलघोषणा जारीकृता यत् IKEA (China) Investment Co., Ltd मदा।

घोषणायाः अनुसारं स्मरणस्य कारणं अस्ति यत् उपयोगे उत्पादः अतितप्तः भवितुम् अर्हति, तथा च द्रवणस्य अथवा स्वयमेव सीमितस्य स्वतःस्फूर्तदहनस्य सम्भाव्यः जोखिमः अस्ति उपभोक्तृभिः उत्पादस्य उपयोगं तत्क्षणमेव त्यक्तव्यं तथा च IKEA (China) Investment Co., Ltd. ग्राहकानाम् पूर्णं प्रतिफलनं वा आदानप्रदानं वा प्रदास्यति।

तस्मिन् एव दिने IKEA इत्यस्य प्रभारी सम्बन्धितः व्यक्तिः अस्मिन् विषये नंदु-सञ्चारकर्तुः प्रतिक्रियां दत्तवान् यत् IKEA-अधिकारिणः आधिकारिकजालस्थलम्, सदस्यपाठसन्देशाः, भण्डार-अन्तर्गत-सञ्चारः च इत्यादिभिः विभिन्नैः माध्यमैः स्मरण-सूचनाः १४ वादने प्रकाशितवन्तः ०० दिनाङ्के १७ दिनाङ्के अभवत् । प्रभारी व्यक्तिः अवदत् यत् पुनः आह्वानं प्रचलति, उपभोक्तृभ्यः पूर्णं धनवापसी वा आदानप्रदानं वा प्राप्तुं सहायता भविष्यति।

तदनन्तरं नन्दुनगरस्य एकः संवाददाता आईकेईए ग्राहकसेवाहॉटलाइनं फ़ोनं कृतवान् ग्राहकसेवाकर्मचारिणः अवदत् यत्, "आइकिया उत्पादानाम् विकासस्य प्रक्रियायां कठोरजोखिममूल्यांकनस्य परीक्षणप्रक्रियायाः च अनुसरणं करोति यत् उत्पादानाम् विपण्यां स्थापनात् पूर्वं गुणवत्तायाः समस्या नास्ति इति सुनिश्चितं करोति।" ।

उपर्युक्तग्राहकसेवायां उक्तं यत् उपभोक्तारः प्रसंस्करणे सहायतार्थं अफलाइनभण्डारेषु कर्मचारिणः अन्वेष्टुं शॉपिंग-रसीदानां अथवा इलेक्ट्रॉनिक-उपभोग-अभिलेखानां उपयोगं कर्तुं शक्नुवन्ति।

नण्डु इत्यनेन पूर्वं ज्ञापितं यत् ११ जनवरी दिनाङ्के शङ्घाई नगरप्रशासनस्य मार्केट् रेगुलेशनस्य समाचारानुसारं IKEA (China) Investment Co., Ltd. इत्यनेन IKEA ASKSTORM 40W USB चार्जरस्य ३,००८ टुकडयः पुनः आहूताः। स्मरणस्य कारणं अस्ति यत् विद्युत्तारः क्षीणः भवितुम् अर्हति, निरन्तरं उपयोगेन दाहस्य वा विद्युत् आघातस्य वा सम्भाव्यः जोखिमः भवितुम् अर्हति ।

तस्मिन् एव दिने सायंकाले आईकेईए-संस्थायाः प्रभारी प्रासंगिकः व्यक्तिः नन्दु-सञ्चारकर्तृभ्यः अवदत् यत् पुनः आह्वानात् पूर्वं उत्पादः विच्छिन्नः अस्ति उपभोक्तारः शॉपिंग-वाउचरं न दर्शयित्वा रिटर्न्-इत्येतत् वा धनवापसीं वा प्राप्तुं कस्यापि IKEA-भण्डारस्य वा ग्राहकसेवाकेन्द्रस्य वा सम्पर्कं कर्तुं शक्नुवन्ति।

साक्षात्कारः लेखनम् च : प्रशिक्षुः ली कियानन्, संवाददाता फेंग यिरान्