समाचारं

ज़ोङ्ग फुलि इत्यस्य वहाहा-नगरात् त्यागपत्रं रहस्यं वर्तते इति अन्तर्जालद्वारा ज्ञायते

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्माकं संवाददाता सन जिझेङ्ग् बीजिंगतः वृत्तान्तं दत्तवान्

१८ जुलै दिनाङ्के प्रातःकाले ज़ोङ्ग फुली इत्यस्य राजीनामादस्तावेजस्य, हाङ्गझौ वाहाहा ग्रुप् कम्पनी लिमिटेड् इत्यस्य उपाध्यक्षस्य, महाप्रबन्धकस्य च स्क्रीनशॉट् अन्तर्जालमाध्यमेन बहुधा प्रसारितम् अस्मिन् विषये चाइना बिजनेस न्यूज् इत्यस्य संवाददाता वाहाहा इत्यनेन सह सम्पर्कं कृतवान्, परन्तु वहाहा इत्यनेन अद्यापि प्रतिक्रिया न दत्ता।

२०२४ तमस्य वर्षस्य फेब्रुवरी-मासस्य २५ दिनाङ्के वाहाहा-संस्थायाः संस्थापकः अध्यक्षः च ज़ोङ्ग् किङ्ग्हो इत्यस्य ७९ वर्षे अप्रभाविचिकित्सायाः कारणेन निधनम् अभवत् । ज़ोङ्ग किङ्ग्होउ इत्यस्य पुत्री तथा हाङ्गझौ वाहाहा ग्रुप् कम्पनी लिमिटेड् इत्यस्य महाप्रबन्धिका इति नाम्ना ज़ोङ्ग फुली इत्यस्य बहिः जगति ज़ोङ्ग किङ्ग्हो इत्यस्य उत्तराधिकारी इति अपि गण्यते

ज़ोङ्ग किङ्ग्हो इत्यस्य मृत्योः अनन्तरं ज़ोङ्ग फुली, हाङ्गझौ वाहाहा ग्रुप् कम्पनी लिमिटेड् इत्यस्य महाप्रबन्धिकारूपेण वहाहा इत्यस्य पक्षतः विविधव्यापारिककार्यक्रमेषु भागं ग्रहीतुं आरब्धा अस्मिन् वर्षे सा घोषितवती यत् वर्षस्य प्रथमार्धे वहाहा इत्यस्य विपणनं ५० अधिकं जातम् अरब युआन। ज़ोङ्ग किङ्ग्होउ इत्यस्य वर्तमान उत्तराधिकारीरूपेण ज़ोङ्ग फुली नवीनतम "न्यू फॉर्च्यून ५००" इत्यस्मिन् ८०.८३ अरब युआन् इत्यनेन सर्वाधिकं शेयरबाजारमूल्यं प्राप्तवती महिला उद्यमी अभवत्

ज्ञातव्यं यत् तियानान्चा इत्यस्य अनुसारं वाहाहा समूहे हाङ्गझौ राज्यस्वामित्वयुक्तानां सम्पत्तिः ४६% भागधारकः अस्ति तथा च ज़ोङ्ग किङ्ग्होउ इत्यस्य २९.४% भागाः सन्ति तथा च सः द्वितीयः बृहत्तमः भागधारकः अस्ति २४.६% धारयति ।

प्रासंगिकसूचनाः दर्शयति यत् वहाहा-डनोन्-योः विवादस्य समाप्तेः अनन्तरं हाङ्गझौ-राज्यस्वामित्वयुक्ता एसेट्स् २००८ तमे वर्षे डैनोन्-संस्थायाः कार्यभारं स्वीकृत्य आधिकारिकतया वहाहा-सङ्घस्य प्रमुखः भागधारकः अभवत् परन्तु यदा ज़ोङ्ग किङ्ग्होउ इत्यस्य नेतृत्वे आसीत् तदा वाहाहा इत्यस्य प्रबन्धनस्य अधिकारः सर्वदा ज़ोङ्ग किङ्ग्हो इत्यस्य एव आसीत् । वहाहा इत्यस्य निजीभागधारकतासु ज़ोङ्ग किङ्ग्होउ इत्यस्य २९.४%, कर्मचारीभागधारकमञ्चस्य २४.६% च अस्ति ।

एकदा ज़ोङ्ग किङ्ग्होउ इत्यनेन प्रकटितं यत् वाहाहा इत्यनेन सर्वेषां कर्मचारिणां भागधारकत्वं प्राप्तम्, तस्य कुलभागधारकाणां संख्या १५,००० यावत् अभवत् । दक्षिणसप्ताहस्य अनुसारं वहाहा कर्मचारी स्टॉक स्वामित्व संघस्य केचन भागाः पुनः क्रीताः सन्ति। २०१८ तमस्य वर्षस्य वसन्तमहोत्सवस्य परितः शेयर्-निवृत्तिः आरब्धा । ऑनलाइन समाचारानुसारं, Hangzhou Wahaha Group Co., Ltd. इत्यस्य कर्मचारी स्टॉक स्वामित्व संघः एकस्य शेयरपुनर्क्रयणपक्षस्य रूपेण कार्यं करिष्यति पुनः क्रयितस्य प्रत्येकस्य शेयरस्य कृते कुलविचारः 3 युआन् अस्ति, यस्मात् 2 युआन् भागधारकेभ्यः भुक्तः भविष्यति विशेषलाभांशप्रतिफलनस्य रूपं कर्मचारिणां कृते १ युआन् भागपुनर्क्रयणमूल्यरूपेण उपयुज्यते । इक्विटी पुनर्क्रयणपक्षस्य परिचयः जनसामान्यं प्रति न घोषितम्। अतः तृतीयस्य बृहत्तमस्य भागधारकस्य वाहाहा ईएसओपी इत्यस्य वर्तमानस्वामिना रहस्यं वर्तते।

यद्यपि ज़ोङ्ग किङ्ग्होउ इत्यस्य निधनात् प्रायः पञ्चमासाः अभवन् तथापि ज़ोङ्ग फुली इत्यस्याः प्रत्यक्षतया भागाः अद्यापि न सन्ति तथापि हाङ्गझौ वाहाहा ग्रुप् कम्पनी लिमिटेड् इत्यस्य कानूनी प्रतिनिधिः अद्यापि ज़ोङ्ग किङ्ग्होउ अस्ति। "कम्पनीपञ्जीकरणप्रबन्धनविनियमानाम् अनुसारं" कम्पनीयाः कानूनीप्रतिनिधिस्य मृत्योः अनन्तरं ३० दिवसेषु कानूनीप्रतिनिधिपञ्जीकरणपरिवर्तनार्थं आवेदनं कर्तव्यम् यदि भवान् समयसीमायाः अन्तः परिवर्तनस्य पञ्जीकरणं न करोति तर्हि सुधारं कर्तुं आदेशः, दण्डः, कम्पनीपञ्जीकरणं निरस्तं च इत्यादीनि दण्डानि प्राप्नुयुः ।

चान्सन कैपिटलस्य कार्यकारीनिदेशकः शेन् मेङ्गः मन्यते यत् ज़ोङ्ग किङ्ग्होउ इत्यस्य मृत्योः अनन्तरं प्रायः पञ्चमासेषु अपि वाहाहा समूहस्य कानूनीप्रतिनिधिः, भागाः च अद्यापि ज़ोङ्ग किङ्ग्होउ इत्यस्य सन्ति, तेषां स्थाने अन्यः न स्थापितः, येन सूचितं यत् हाङ्गझौ वाहाहा इत्यस्य कानूनी प्रतिनिधिः इक्विटी च Group Co., Ltd. उत्तराधिकार विवादितः आसीत्। अपि च, वहाहा स्वामित्वसंरचनायाः दृष्ट्या अपि राज्यनियन्त्रितम् अस्ति यद्यपि ज़ोङ्ग फूली ज़ोङ्ग किङ्ग्होउ इत्यस्य सर्वाणि २९.४% इक्विटी उत्तराधिकाररूपेण प्राप्नोति तथापि प्रमुखैः भागधारकैः सह स्पर्धां कर्तुं कठिनं भविष्यति

प्रासंगिकस्रोतानां अनुसारं ज़ोङ्ग किङ्ग्हो इत्यस्य मृत्योः अनन्तरं वाहाहा इत्यस्य वरिष्ठप्रबन्धने कार्मिकपरिवर्तनं जातम्, परन्तु तस्य विशिष्टकारणानि अद्यापि न ज्ञायन्ते ।

ज़ोङ्ग फुली सर्वदा ज़ोङ्ग किङ्ग्होउ इत्यस्य पुत्रीरूपेण जनसामान्यं दर्शयति, ज़ोङ्ग-परिवारस्य अन्ये कतिचन सदस्याः सार्वजनिकरूपेण उपस्थिताः सन्ति । संवाददाता अवलोकितवान् यत् तियान्यान्चा-सूचनायां ज्ञातं यत् ज़ोङ्ग-फुली वस्तुतः ९४ कम्पनीनां नियन्त्रणं करोति स्म, यत्र वहाहा-परिवारस्य हाङ्गझौ वाहाहा फूड् कम्पनी लिमिटेड्, वहाहा बेवरेज् कम्पनी लिमिटेड् च सन्ति Zong Fuli द्वारा स्थापिते Hongsheng Beverage Group Co., Ltd. इत्यस्य प्रमुखः भागधारकः Hengfeng Trading Co., Ltd., विदेशीय उद्यमः अस्ति

तदतिरिक्तं तियान्यान्चा सूचना इदमपि दर्शयति यत् नानजिंग वहाहा पेय कंपनी लिमिटेड, तियानजिन् वहाहा खाद्य कं, लिमिटेड, शेनयांग वहाहा रोंगताई खाद्य कं, लिमिटेड, डाली वहाहा पेय कं, लि. , तथा शुआंगचेङ्ग वहाहा डेयरी कं, लिमिटेड, सर्वेषां ज़ोङ्ग फुली , ज़ोंग जिचांग अस्ति। तथा च पञ्चानां कम्पनीनां सर्वे प्रमुखाः भागधारकाः विदेशेषु सन्ति।

(सम्पादकः: Yu Haixia समीक्षा: Li Lin प्रूफरीडर: Liu Jun)