समाचारं

होङ्गशेङ्ग् बेवरेज ग्रुप् इत्यस्य हाले प्रबन्धनपरिवर्तनेन ज़ोङ्ग फुलि अध्यक्षपदं त्यक्तवान्

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१८ जुलै दिनाङ्के संवाददातारः अवलोकितवन्तः यत् हाङ्गशेङ्ग् बेवरेज ग्रुप् कम्पनी लिमिटेड् (अतः परं "होङ्गशेङ्ग बेवरेज ग्रुप्" इति उच्यते) इत्यस्य प्रबन्धने अद्यतने परिवर्तनं जातम् अस्ति, शि लिजुआन्, शी यूझेन् इति द्वौ निदेशकौ, ज़ोङ्ग फुली इत्यस्य स्थितिः च निवृत्तौ अध्यक्षात् कार्यकारीनिदेशकत्वेन परिवर्तितः अस्ति। तस्मिन् एव काले व्यापारस्य व्याप्तिः परिवर्तिता अस्ति तथा च "विश्राम-दर्शन-क्रियाकलापाः" अपि योजिताः । सार्वजनिकसूचनाः दर्शयन्ति यत् शि यूझेन् वाहाहा संस्थापकस्य ज़ोङ्ग किङ्ग्होउ इत्यस्य पत्नी ज़ोङ्ग फुली इत्यस्य माता च अस्ति ।

सम्प्रति, होङ्गशेङ्ग पेयसमूहस्य इक्विटी संरचनायां हेङ्गफेङ्ग ट्रेडिंग कम्पनी लिमिटेड ९८% तथा झेजियांग हेंगफेङ्ग इन्वेस्टमेण्ट् कम्पनी लिमिटेड २% भागं धारयति।

अस्मिन् वर्षे मार्चमासस्य २७ दिनाङ्के वाहाहा-समूहस्य आधिकारिकजालस्थले पुनः मुद्रितस्य आधिकारिकप्रतिवेदने ज़ोङ्ग-फुलि-इत्येतत् "हाङ्गझौ-वाहहा-समूहस्य महाप्रबन्धकः, होङ्गशेङ्ग-पेयसमूहस्य अध्यक्षः च ज़ोङ्ग-फुली" इति सूचीकृतम्

होङ्गशेङ्ग पेयसमूहस्य मुख्योत्पादाः शुद्धजलं, दुग्धयुक्तानि पेयानि, चायपेयानि, फलशाकपेयानि, डिब्बाबन्दयुक्तानि खाद्यानि इत्यादीनि सन्ति।अस्मिन् उच्चस्तरीयसाधननिर्माणं, मुद्रणं तथा पैकेजिंग्, पेयस्य उत्पादनं, ब्राण्डविपणनं, रसदं च... गोदामादिव्यापाराः, पेयउद्योगस्य सम्पूर्णशृङ्खलायां प्रचलन्ति . अवगम्यते यत् होङ्गशेङ्ग् समूहः वाहाहा ओईएम व्यवसायात् आरब्धवान्, ततः क्रमेण स्वस्य ब्राण्ड् निर्मितवान् । (बीजिंग व्यापार दैनिक)