2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
७ अक्टोबर
विषय#在कार्यं सम्मिलितस्य कतिपयेषु मासेषु शेरेग्नेट् कृत्वा वेतनं वा पदं वा समायोजयितुं नकारयित्वा निष्कासितः#
उष्णसन्धानं मारयन्तु
नेटिजन्स् मध्ये उष्णचर्चा उत्पन्नवती
अवगम्यते यत् अस्मिन् वर्षे मे-मासस्य अन्ते सुश्री लु गुइयाङ्ग-नगरस्य गुआनशान्हु-मण्डले गुइझोउ किआन्चेङ्ग-जिआशान्-भोजनागार-प्रबन्धन-कम्पनी-लिमिटेड्-इत्यत्र प्रवेशं कृतवती कतिपयान् मासान् कार्यं कृत्वा लुमहोदया गर्भवती इति ज्ञातवती अतः सा कम्पनीं प्रति विषयं निवेदितवती ।
लुमहोदया अवदत् यत् कार्यस्य वेतनसमायोजनस्य च विषये तस्याः कम्पनीयाः च महत् मतभेदः अस्ति। लु सुश्री मन्यते यत् कम्पनी तस्याः गर्भस्य विशेषस्थितिं गृहीतवती, परन्तु वेतनवृद्धिः तुल्यकालिकरूपेण महती न्यूनता आसीत्, अतः सा तत् स्वीकुर्वितुं न शक्तवती “अहं ६,००० युआन् तः ३,००० युआन् यावत् वेतनवृद्धिं न सहमतवती । अतः कम्पनी मौखिकरूपेण अनुबन्धं समाप्तवती ”
पश्चात् मीडिया, लुमहोदयायाः परिवारः च कम्पनीं आगत्य कम्पनीयाः मानवसंसाधनविभागस्य प्रमुखा क्षियोङ्गमहोदयेन सह मिलितवान् । परन्तु यदा क्षियोङ्गमहोदया मीडिया आगच्छन्तं दृष्टवती तदा सा अतीव प्रतिरोधी आसीत् । क्षियोङ्गमहोदया अवदत् यत् यावत् यावत् संवाददाता घटनास्थले अस्ति तावत् सा समस्यायाः समाधानं कर्तुं न शक्नोति, क्षियोङ्गमहोदया च लुमहोदयायाः समस्यायाः समाधानं कथं कर्तव्यमिति प्रत्यक्षं उत्तरं न दत्तवती।
लु सुश्री, मीडिया च कम्पनीं आगमनस्य परदिने कम्पनीयाः मानवसंसाधनविभागेन लूमहोदयाय श्रमसम्बन्धस्य समाप्तेः लिखितसूचना जारीकृता, यस्मिन् उक्तं यत् "कम्पनी लुमहोदयेन सह वार्तालापं कृत्वा स्वपदं स्थानान्तरितवती क्रयविक्रयविशेषज्ञस्य पदं यदा सुश्री लु इत्यस्याः शारीरिकाः असुविधाः आसन् तथा च पदस्य कृते दीर्घकालीनरात्रिपालानां आवश्यकता आसीत् तदा वयं पुनः कार्यस्थानांतरणार्थं वार्तालापं कृतवन्तः, परन्तु सुश्री लु इत्यनेन अस्वीकृतम्, अतः कम्पनी सुश्रीमहोदयेन सह श्रमसन्धिं समाप्तुं निश्चयं कृतवती . लु."
लुमहोदया अवदत् यत् कम्पनीयाः सह हस्ताक्षरितस्य श्रमसन्धिस्य अनुसारं तस्याः षड्मासस्य परिवीक्षाकालः आसीत्, परन्तु लुमहोदया कम्पनीयाः दावे न सहमतः यत् सा कार्याय योग्या नास्ति इति।
यतः समस्यायाः अधिकं समाधानं कर्तुं न शक्यते स्म, तस्मात् मीडिया, लु सुश्री च गुइयाङ्ग-नगरस्य श्रम-मध्यस्थता-श्रम-निरीक्षण-एक-स्थान-सेवा-भवनं प्रति आगतवती, कर्मचारिणः अवदन् यत् - "एतत् तस्य भवन्तं निष्कासयितुं कारणं भवितुं तुल्यम् अस्ति। तस्य कारणम् is that the assessment did not meet the standards परन्तु मूल्याङ्कनं मानकपर्यन्तं नास्ति इति सत्यं वा, भवद्भिः प्रमाणं प्राप्य मध्यस्थतान्यायालयं गन्तव्यं यदि तत् अनुपालनम् इति वदति , अथवा मानकपर्यन्तं नास्ति इति वदति चेत् "।
अतः, किं कम्पनीयाः कृते लुमहोदयायाः निष्कासनं युक्तम् यतः सा पदस्य वेतनस्य च समायोजनेन सह असहमता अस्ति? मीडिया अपि वकिलानां परामर्शं कृतवान् ।
गुइझोउ फेंगलाई लॉ फर्मस्य वकीलः झाङ्ग होङ्ग्वेई : यदि भवान् स्वस्य वेतनं न्यूनीकर्तुं इच्छति तर्हि मूलभूतः कानूनी सिद्धान्तः अस्ति यत् तत् मूलवेतनात् न्यूनं न भवितुमर्हति अन्येषु शब्देषु अस्माकं वेतनं न्यूनीकर्तुं सिद्धान्ततः अनुमतिः नास्ति वेतनं, भवद्भिः श्रमिकैः सह पूर्णपरामर्शः करणीयः ततः परं भवन्तः वेतनं न्यूनीकर्तुं शक्नुवन्ति अस्मिन् सन्दर्भे उदाहरणात् स्पष्टं भवति यत् अस्माकं लु सुश्री वेतनकमीकरणस्य एतत् मानकं न स्वीकुर्वति।
अस्मिन् विषये केचन नेटिजनाः मन्यन्ते यत् कम्पनीयां सम्मिलितस्य न्यूनातिन्यूनं अर्धवर्षपर्यन्तं गर्भधारणस्य योजना न कर्तव्या "एतेन कम्पनी न चिन्तयिष्यति यत् भवतः कम्पनीयां सम्मिलितस्य बहुकालानन्तरं गर्भधारणं जातम्, यत् सुलभं न भवति।" उभयपक्षयोः कृते” इति ।
केचन नेटिजनाः अपि अवदन् यत् "स्त्रीणां रोजगारस्य वातावरणं उत्तमं नास्ति। एतादृशं सन्तानं प्राप्तुं कः साहसं करोति?"
टिप्पणीक्षेत्रे केचन नेटिजनाः मन्यन्ते स्म यत् व्यावसायिकवातावरणं कथं सुधारयितुम् इति गर्भवतीनां महिलाकर्मचारिणां उपचारस्य परमसमाधानम् अस्ति "निजी उद्यमानाम् जीवनवातावरणं अतीव कठिनम् अस्ति। यदि तेभ्यः तदनुरूपं सामाजिकदायित्वं स्वीकुर्वन्तु इति कथ्यते तर्हि तत् खलु।" प्रतिरोधस्य निर्माणं सुलभम्” इति ।