2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अक्टोबर्-मासस्य ६ दिनाङ्के अन्तर्जालमाध्यमेन ज्ञातं यत् हुनान्-प्रान्तस्य लौडी-नगरस्य सिन्हुआ-मण्डले वीथिकायां चोरी-विरोधी-जालं पतित्वा एकं वृद्धं पुरुषं प्रहारं कृत्वा तस्य मृत्युः अभवत् अक्टोबर्-मासस्य ७ दिनाङ्के चीनीयव्यापार-दैनिक-पत्रिकायाः एकः संवाददाता स्थानीयपुलिसतः पुष्टिं कृतवान् यत् ७० वर्षीयः अयं पुरुषः रोगकारणात् आत्महत्यां कृतवान्, पतनेन सुरक्षाजालेन न मृतः।
>>>लाइव विडियो
वीथिमुखाः निवासिनः अधः घेरणं स्थापयन्ति स्म
अक्टोबर्-मासस्य ७ दिनाङ्के चीनी-व्यापार-दैनिक-दाफेङ्ग-न्यूज-पत्रिकायाः समीपे एकः संवाददाता अवदत् यत् लौडी-नगरस्य सिन्हुआ-मण्डलस्य फ्यूमिन्-मार्गे वीथि-मुखे ७-महल-आवासीय-भवनस्य सम्मुखे एषा घटना अभवत्
"पुलिस-अधिकारिणः घटनास्थलस्य घेराबंदीं कृतवन्तः, केचन नेटिजनाः च चोरी-विरोधी-जालेन आहताः इति भिडियो स्थापितवन्तः । वास्तविक-हताहतानां कृते भवद्भिः स्थानीय-पुलिस-मार्ग-कार्यालयेभ्यः पृच्छितव्यम् । वयं तः किमपि आधिकारिकं सूचनां न दृष्टवन्तः स्थानीयाधिकारिणः अद्यापि।"
घटनास्थलस्य भिडियायां ज्ञातं यत् पुलिसैः घेराबंदीः कृता अस्ति तथा च समीपे पुलिसकाराः निरुद्धाः आसन् अनेके प्रेक्षकाः उपरि दृष्ट्वा वार्तालापं कृतवन्तः।
चीनीयव्यापारदैनिकपत्रिकायाः एकः संवाददाता समीपस्थैः अनेकेषां व्यापारिणां सम्पर्कं कृतवान् ते सर्वे अवदन् यत् यदा एषा घटना अभवत् तदा ते घटनास्थले नासीत् तथा च ते विशिष्टस्थितिं न जानन्ति।
>>>मार्गकार्यालयात् प्रतिक्रिया
न तु चोरीविरोधी जालं पतितम् इति पुलिस स्टेशन तत् सम्पादयिष्यति।
७ अक्टोबर् दिनाङ्के चीनीयव्यापारदैनिकपत्रिकायाः दाफेङ्ग् न्यूजस्य एकः संवाददाता सिन्हुआ काउण्टी इत्यस्मिन् शाङ्गडु उपजिल्लाकार्यालयेन सह सम्पर्कं कृतवान् कर्तव्यनिष्ठाः कर्मचारीः अवदन् यत् "उपजिल्लाकार्यालयेन एतस्य विषये ज्ञातम् अस्ति। अन्तर्गतक्षेत्रे स्थितः पुलिसस्थानकः तस्य अधिकारक्षेत्रेण श्वः तस्य निवारणं कृतम् अस्ति।
तदनन्तरं उपजिल्लाकार्यालयस्य एकः कर्मचारी संवाददातारं प्रति प्रतिक्रियां दत्त्वा अवदत् यत् स्थानीयपुलिसः हस्तक्षेपं कृतवान् अस्ति तथा च वीथिं सम्मुखे चोरीविरोधी जालस्य कारणेन न अभवत् इति off., वृद्धः ६० वा ७० वर्षीयः आसीत् ।
भवनात् वृद्धस्य पतनस्य कारणस्य विषये सः कर्मचारी अवदत् यत् "गृहे एकः लघुः खिडकः अस्ति यः (चोरीविरोधी जालम्) न सुसज्जितः अस्ति, ततः सः व्यक्तिः अवतरत्। कृपया पृच्छतु विशिष्टविवरणार्थं पुलिस स्टेशनम्।"
>>>पुलिस अन्वेषण
७० वर्षीयः एकः पुरुषः रोगात् आत्महत्याम् अकरोत्, तत् व्यक्तिगतं कार्यम् आसीत्
७ दिनाङ्के अपराह्णे चीनीयव्यापारदैनिकपत्रिकायाः डाफेङ्ग् न्यूजस्य एकः संवाददाता सिन्हुआ काउण्टी जनसुरक्षाब्यूरो इत्यस्य मेइयुआन् पुलिस स्टेशनेन सह सम्पर्कं कृतवान् कर्तव्यनिष्ठाः पुलिसाः कालमेव कर्तव्यं कुर्वतां पुलिसैः सह सम्पर्कं कर्तुं प्रवृत्ताः।
पुलिस-स्थानकस्य प्रभारी व्यक्तिः पत्रकारैः सह उक्तवान् यत्, या मृता मृता सा ७० वर्षीयः महिला आसीत्, तत् तथ्यं यत् पुलिसैः ज्ञातं तत् अन्तर्जाल-माध्यमेन प्रसारित-वक्तव्येभ्यः भिन्नम् अस्ति -चोरीजालं पतित्वा कस्यचित् प्रहारः। न तु खिडकी पतित्वा कस्यचित् प्रहारस्य प्रकरणम्।" एतत् व्यक्तिगतं कार्यम् आसीत्, सा च रोगात् आत्महत्याम् अकरोत्। पूर्वं तस्याः प्रासंगिकपरीक्षाः कृताः आसन्।
पुलिस-स्थानकस्य प्रभारी व्यक्तिः अवदत् यत् - "एतत् केवलं साहाय्यार्थं सरलं अनुरोधम् एव। परिवारजनानां कोऽपि आक्षेपः नास्ति, ते वृद्धस्य अन्त्येष्टि-व्यवस्थां सम्पादयन्ति।
चीनी व्यापार दैनिक dafeng समाचार संवाददाता ली हुआ संपादक डोंग लिन्