2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यत्वे घरेलुनवीनऊर्जावाहनानां प्रवेशस्य दरः ५०% अतिक्रान्तः अस्ति तस्य विपरीतम्, पारम्परिक-इन्धन-वाहनेषु, पेट्रोल-विद्युत्-संकरेषु च केन्द्रीकृताः जापानी-कार-कम्पनयः विपण्य-भागे निरन्तरं संकुचिताः सन्ति
तस्मिन् एव काले जापानीकारकम्पनयः अपि नूतन ऊर्जाविपण्ये प्रयासं कर्तुं चयनं कृतवन्तः, टोयोटा इत्यस्य bz श्रृङ्खला, होण्डा इत्यस्य e:np श्रृङ्खला इत्यादीनां स्वकीयानां नूतनानां ऊर्जामाडलानाम् आरम्भं कृतवन्तः। दुर्भाग्येन एते प्रयत्नाः विपण्यां महत्त्वपूर्णं परिणामं प्राप्तुं असफलाः अभवन् । ऊर्जासंरक्षणं सर्वदा एव केन्द्रीकृताः जापानीकारकम्पनयः वास्तवमेव नूतनशक्त्या उत्तमं कर्तुं न शक्नुवन्ति वा?
किं वास्तवमेव जापानदेशः नूतनशक्तिनिर्माणे उत्तमः नास्ति ?
वस्तुतः जापानीकारकम्पनीनां नूतन ऊर्जाक्षेत्रे अन्वेषणं केवलं स्वस्य ब्राण्ड्-अनुसरणं कृत्वा निष्क्रिय-चरणं न भवति । ते केनचित् प्रकारेण वक्रस्य अग्रे अपि आसन् ।
यथा, निसानः प्रथमं शुद्धं विद्युत्वाहनं लीफ् इति २००९ तमे वर्षे एव प्रक्षेपितवान् अद्यपर्यन्तं विश्वे सञ्चितविक्रयः ६,००,००० वाहनानां अतिक्रान्तवान्, कुलचालनमाइलेजः २० अरबकिलोमीटर् अधिकः, अपि च अतिक्रान्तः टेस्ला एकः मान्यताप्राप्तः अस्ति विद्युत्वाहनानां अग्रणीः । निसानः स्वस्य संयुक्त उद्यमेन, डोङ्गफेङ्ग निसानस्य अन्तर्गतं वेनुसिया ब्राण्ड् इत्यस्य माध्यमेन अपि स्वस्य प्रौद्योगिकीम् प्रवर्तयति स्म, तथा च मॉरोविण्ड्, सिल्फी शुद्धविद्युत्संस्करणम् इत्यादीनां मॉडल्-प्रवर्तनं कृतवान्
टोयोटा-संस्थायाः नूतनानां ऊर्जावाहनानां निर्माणस्य इतिहासः १९९७ तमे वर्षे rav4 शुद्धविद्युत्संस्करणस्य प्रथमपीढीयाः संकरमाडलस्य prius इत्यस्य च ज्ञातुं शक्यते प्रथमपीढीयाः rav4 ev मॉडलस्य कुलम् 1,484 यूनिट् निर्मितम्, यत् 27kwh निकेल-धातु हाइड्राइड् बैटरी-पैक् इत्यनेन सुसज्जितम्, यत् 150km यावत् क्रूजिंग्-परिधिं प्राप्तुं शक्नोति ततः परं टोयोटा इत्यनेन टेस्ला इत्यनेन सह तकनीकीसहकार्यं कृत्वा द्वितीयपीढीयाः rav4 ev मॉडल् अपि प्रदर्शितम् । प्रियसः विश्वप्रसिद्धं संकरवाहनं जातम् अस्ति । नूतनशक्तिक्षेत्रे जापानदेशस्य अन्वेषणं वस्तुतः स्वतन्त्रब्राण्ड्-अन्वेषणात् पश्चात् नास्ति इति वक्तुं शक्यते ।
जापानी नूतनशक्तिः किमर्थं विक्रेतुं न शक्यते ?
यदि जापानदेशस्य प्रारम्भिकं नूतनशक्ति-अन्वेषणं विफलं जातम् तर्हि तत् प्रौद्योगिक्याः अपरिपक्वतायाः कारणात् एव । परन्तु शुद्धविद्युत्वाहनानां परीक्षणनिर्माणे परिपक्वसंकरप्रौद्योगिक्याः ऐतिहासिकानुभवयुक्ताः जापानीकारकम्पनयः नूतन ऊर्जाक्षेत्रे किमर्थं पश्चात्तापं कृतवन्तः? अस्मिन् बाह्यवातावरणस्य प्रभावः, एतेषां कारकम्पनीनां आन्तरिकबाधाः च अन्तर्भवन्ति ।
1. घरेलु औद्योगिकशृङ्खलायाः समर्थनस्य अभावः
घरेलुनवीनऊर्जावाहनानां विकासः शक्तिबैटरी, मोटर, इलेक्ट्रॉनिकनियन्त्रणादिभ्यः समृद्धस्य सम्पूर्णस्य च औद्योगिकशृङ्खलायाः समर्थनात् अविभाज्यः अस्ति। परन्तु जापानीकारकम्पनीषु त्रिविद्युत्प्रौद्योगिक्याः स्थानीयकरणस्य अपेक्षाकृतं न्यूनं भवति, यस्य परिणामेण विपण्यप्रचारस्य प्रारम्भिकपदेषु व्ययनियन्त्रणक्षमतासु हानिः भवति उदाहरणार्थं, निसानस्य शुद्धविद्युत् एसयूवी, एरिया, ९० डिग्रीपर्यन्तं विशाल बैटरी क्षमता अस्ति, तथापि, यतः कोर त्रयः विद्युत् प्रणाल्याः सर्वे आयाताः सन्ति, मार्गदर्शकमूल्यं २८४,८०० युआन् यावत् आसीत् यदा it was first launched , विपण्यां उपभोक्तृभ्यः मान्यतां प्राप्तुं कठिनम् अस्ति।
2. ईंधनवाहनस्य उत्पादपङ्क्तौ प्रभावस्य अधीनम्
विशालविक्रयणं भवति इति स्वस्य विद्यमानेन ईंधनवाहनउत्पादैः सह प्रत्यक्षप्रतिस्पर्धां परिहरितुं जापानीकारकम्पनयः प्रायः नूतन ऊर्जावाहनानां मूल्यनिर्धारणकाले ईंधनवाहनानां मूल्यनिर्धारणपरिधिं जानी-बुझकर परिहरन्ति यद्यपि एषः उपायः आन्तरिकप्रतिस्पर्धां किञ्चित्पर्यन्तं परिहरति तथापि तस्य परिणामः भवति यत् नूतन ऊर्जावाहनानां मूल्यं बहु अधिकं भवति, उपभोक्तृणां कृते स्वीकारः कठिनः च भवति यथा, यदा टोयोटा-होण्डा-योः प्लग-इन्-संकर-माडल-प्रक्षेपणं भवति तदा तेषां मूल्यानि सामान्यतया समान-मञ्च-प्रौद्योगिक्याः आधारेण पेट्रोल-विद्युत्-संकर-माडल-माडल-अपेक्षया अधिकाः भवन्ति उदाहरणार्थं, कोरोला (dual engine e+) इत्यस्य प्लग-इन् संकरसंस्करणस्य मूल्यसीमा पेट्रोलसंकरसंस्करणस्य (dual engine) इत्यस्य तुलने ७०,००० युआन् इत्यस्मात् अपि अधिका अस्ति, यत् उत्पादस्य प्रतिस्पर्धां गम्भीररूपेण प्रभावितं करोति
3. बुद्धिमान् प्रौद्योगिकीसमर्थनस्य अभावः
स्वतन्त्रब्राण्ड्-समूहानां नवीन-ऊर्जा-प्रतिमानाः न केवलं त्रीभिः विद्युत्-प्रौद्योगिकीभिः समर्थिताः सन्ति, अपितु बुद्धिमान्-प्रौद्योगिकीभिः अपि सशक्ताः सन्ति । परन्तु जापानीकारकम्पनीनां बुद्धिमान् प्रौद्योगिक्यां निवेशः घरेलुविपण्यस्य माङ्गविकासात् गम्भीररूपेण पश्चात् अस्ति । भवेत् तत् टोयोटा इत्यस्य bz श्रृङ्खला अथवा होण्डा इत्यस्य e:np श्रृङ्खला अन्ये च जापानी शुद्धविद्युत् मॉडलाः, ते वाहनस्य प्रदर्शनस्य, स्वरनियन्त्रणक्षमतायाः, बुद्धिमान् वाहनचालनस्य इत्यादीनां दृष्ट्या "स्पर्शात् बहिः" दृश्यन्ते , उपभोक्तृणां अपेक्षाः ।
4. स्वकीया रूढिवादी शैली
जापानीकारकम्पनीनां गम्भीरः रूढिवादीशैल्याः समस्या वाहन-उद्योगे निराधारा नास्ति । यथा, अकिओ टोयोडा इत्यनेन सार्वजनिकरूपेण शुद्धविद्युत्वाहनानां विषये बहुवारं प्रश्नः कृतः, कारानाम् पूर्णविद्युत्करणस्य विरोधः च कृतः, इसुजु, सुजुकी, माज्दा, होण्डा, यामाहा इत्यादीनां समर्थनं प्राप्तम् अकिओ टोयोडा इत्यस्य मतं यत् विद्युत्करणेन पर्यावरणसमस्यानां पूर्णतया समाधानं कर्तुं न शक्यते, तस्य प्रभावः वाहन-उद्योगे अपि महत् भविष्यति । एषा रूढिवादी चिन्तना न केवलं जापानी-कार-कम्पनीनां नूतन-ऊर्जा-वाहनानां क्षेत्रे निवेशं विकासं च प्रभावितं करोति, अपितु तेषां कृते विपण्यां नूतन-ऊर्जा-वाहनानां विकास-गत्या सह तालमेलं स्थापयितुं कठिनं भवति |.
सारांशं कुरुत
यद्यपि नूतनशक्तिक्षेत्रे अन्वेषणं बहुकालात् क्रियते तथापि जापानीकारकम्पनीनां रूढिवादीशैल्या नूतनशक्तितरङ्गे पश्चात्तापबलरूपेण परिणताः सन्ति अद्यतनजापानीकम्पनीभ्यः नूतन ऊर्जाप्रौद्योगिकीषु पूर्णतया "चीनदेशे निवेशः" कर्तव्यः, यथा byd इत्यस्य sanden प्रौद्योगिकी, huawei तथा dji इत्यस्य बुद्धिमान् प्रौद्योगिकी इत्यादीनां परिचयः परन्तु उपभोक्तृभिः जापानी-ब्राण्ड्-विषये पश्चात्तापः निर्मितः भविष्ये नूतन-ऊर्जा-युद्धक्षेत्रे जापानस्य यात्रा केवलं कठिना भविष्यति । किं भवन्तः मन्यन्ते यत् भविष्ये जापानी-कारानाम् नूतन-ऊर्जा-विपण्ये स्वदेशीय-उत्पादित-कारानाम् आकर्षणस्य अवसरः भविष्यति?