समाचारं

२०१५ तमे वर्षे वृषभविपण्यं पुनः आगमिष्यति वा ? मोर्गन स्टैन्ले : अन्ये २-३ खरबः खुदरानिवेशकाः विपण्यां प्रवेशं कर्तुं शक्नुवन्ति

2024-10-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मोर्गन स्टैन्ले इत्यस्य मतम् अस्तियदि खुदरा निवेशकानां भावना अधिका एव तिष्ठति तर्हिचीनीय-समूहेषु अधिकलाभानां स्थानं वर्तते ।

अधुना एव मोर्गन स्टैन्ले इत्यस्य चियाओ हुआङ्ग विश्लेषकदलेन एकं शोधप्रतिवेदनं प्रकाशितम् यत्,ए-शेयर-विपण्यस्य वर्तमानव्यापार-मात्रा, व्यापार-वेगः च २०२०-२०२१-पर्यन्तं स्तरं अतिक्रान्तवान्, २०१५ तमे वर्षे खुदरा-वृषभ-बाजारेण सह बहु साम्यं च अस्तिते अवलोकितवन्तः, .नूतनाः खुदरानिवेशकाः शेयरबजारस्य लाभस्य मुख्यचालकाः सन्ति, नूतननिवेशकैः उद्घाटितानां खातानां संख्यायां महती वृद्धिः अभवत्, यत् खुदरानिवेशकानां सहभागिता वर्धमाना इति सूचयति ।

विश्लेषकाः अनुमानयन्ति यत् यदि खुदरा निवेशकाः आशावादीः एव तिष्ठन्ति तर्हिचीनीयगृहवित्तीयसम्पत्त्याः २-३ खरबं यावत् युआन् यावत् शेयरबजारे पुनः आवंटनं भविष्यतिअस्मात् दलाली-स्टॉक्स् इत्यस्य लाभः अपेक्षितः अस्ति. तदतिरिक्तं वर्तमानस्य तुल्यकालिकरूपेण न्यूनमार्जिनवित्तपोषणशेषः अपि दर्शयति यत् भविष्ये वृद्धेः स्थानं वर्तते।

२०१५ तमे वर्षे वृषभविपण्यं पुनः आगमिष्यति वा ? नूतनाः खुदरानिवेशकाः शेयरबजारस्य उदयस्य बृहत्तमाः चालकाः भवन्ति

मोर्गन स्टैन्ले इत्यनेन चीनस्य शेयरबजारस्य प्रमुखचालकशक्तयः विभिन्नचक्रेषु सारांशतः दत्ताः यत् २०१५ तमवर्षं खुदरानिवेशकैः उत्तोलनेन च चालितं वृषभबाजारम् आसीत्, २०२०-२०२१ तमवर्षं संस्थाभिः चालितम् आसीत्, २०२४ सितम्बरमासः खुदरानिवेशकैः चालितस्य रैलीरूपेण पुनः प्रकटितः

दत्तांशः दर्शयति,२०२४ तमस्य वर्षस्य सितम्बरमासे चीनीय-शेयर-बजारस्य औसत-दैनिक-व्यापार-मात्रा, कारोबार-दरः च २०२०-२०२१ तमवर्षस्य स्तरं अतिक्रम्य २०१५ तमे वर्षे उच्चबिन्दुस्य समीपं गतः३० सितम्बर् दिनाङ्के ए-शेयर-व्यापार-मात्रायां अभिलेख-उच्चतां प्राप्तवती, २.५९ खरब-युआन्-पर्यन्तं, यत्र ७५१% कारोबार-दरः अभवत्, यत् गतवर्षस्य समानकालस्य अपेक्षया महत्त्वपूर्णतया अधिकम् अस्ति

प्लेट् दृष्ट्या .चीनस्य “वृषभविपण्यध्वजवाहकः” प्रतिभूतिसंस्थाः खुदरानिवेशकैः चालितं स्पष्टं ऊर्ध्वगामिनीप्रवृत्तिं दर्शितवन्तः, यस्य २०१५ तमस्य वर्षस्य वृषभविपणेन सह बहुधा साम्यम् अस्तिमोर्गन स्टैन्ले इत्यस्य प्रतिवेदने उक्तं यत् -

आयतनं वेगश्च २०२०-२०२१ स्तरं अतिक्रान्तवान्, यत् २०१५ तमस्य वर्षस्य खुदरा-सञ्चालितस्य वृषभ-विपण्यस्य सदृशम् अस्ति ।

अस्माकं चैनल् चेक् इत्यस्य अनुसारं दलालीषु नूतनानां खातानां उद्घाटनस्य अपि महती वृद्धिः अभवत् ।

एतावता मार्जिनऋणस्य माङ्गल्यं पश्चात्तापं जातम्, येन नूतननिवेशकानां धनेन एषा वृद्धिः अधिका भवितुं शक्नोति इति सूचितं भवति।

स्टॉक्स्-मध्ये लाभस्य अभावेऽपि प्रमुख-दलाल-विक्रेता-ईटीएफ-संस्थाः, येषां निवेशकाः अधिकतया संस्थाः सन्ति, तेषां गतसप्ताहे बहिर्वाहः अभवत् । खुदरानिवेशकाः प्रायः विपण्यप्रतिफलनस्य अनुसरणं कर्तुं प्रत्यक्षतया दलाली-स्टॉकं क्रेतुं रोचन्ते ।

मोर्गन स्टैन्ले इत्यस्य मतं यत् गृहवित्तीयसम्पत्त्याः वृद्ध्या चीनीयशेयरबजारस्य कृते पर्याप्तं सम्भाव्यतरलता प्रदत्ता अस्ति, अतः खुदरानिवेशकानां वर्तमानस्य वृद्धिं निर्वाहयितुम् पर्याप्तक्षमता अस्ति।

२०२२ तमे वर्षे २०२३ तमे वर्षे च चीनस्य गृहवित्तीयसम्पत्त्याः औसतेन प्रतिवर्षं प्रायः १८ खरब युआन्-रूप्यकाणां वृद्धिः भविष्यति, परन्तु स्टॉक-विनियोग-अनुपातः अद्यापि न्यूनः एव अस्ति

वयं अनुमानयामः यत् यदि स्टॉक-विनियोगः (चीनी-गृहसम्पत्तौ) २०२०-२०२१ स्तरं प्रति आगच्छति तर्हि शेयर-बजारे २-३ खरब-रूप्यकाणां पूंजीप्रवाहः भवितुम् अर्हति

विगतवर्षद्वये न्यूनव्याजदरवातावरणे गृहेषु निवेशविकल्पाः सीमिताः सन्ति ।सम्प्रति मार्जिनवित्तपोषणस्य वृद्धेः स्थानम् अस्ति, यत् १.३९ खरब युआन् यावत् भवति ।२०२१ तमे वर्षे प्रायः १.९ खरब युआन् भविष्यति ।

मॉर्गन स्टैन्ले इत्यस्य अनुमानं यत् यदि शेयरबजारः २५% वर्धते तर्हि निवेशकानां हस्तेषु स्थापितानां स्टॉकानां मूल्यं तदनुसारं वर्धते । एतादृशे विपण्यवातावरणे निवेशकानां स्टॉकानां माङ्गल्यं वर्धयितुं शक्यते,पूंजीप्रवाहस्य परिमाणं २.६ खरब युआन् यावत् भवितुम् अर्हति ।

दलाली-स्टॉकस्य अति-उत्थान-क्षमता

प्रतिवेदने इदमपि उक्तं यत् खुदरानिवेशकैः चालितविपण्येदलाली-समूहाः अतिक्रमणं कुर्वन्ति । हाङ्गकाङ्ग-दलाली-समूहानां मूल्याङ्कनं अधुना २०२०, २०२१ तमे वर्षे यत् आसीत् तस्मात् अधिकं वर्तते, परन्तु खुदरा-निवेशकानां गतिः अद्यापि तान् अधिकं धकेलितुं शक्नोति ।

मोर्गन स्टैन्ले इत्यस्य मतं यत् हाङ्गकाङ्ग-दलाली-स्टॉकस्य वर्तमान-मूल्यांकनस्य आधारेण, मार्केट्-मध्ये प्रायः १.४ खरब-युआन्-इत्यस्य औसत-दैनिक-व्यापार-मात्रायाः (adt) रनिंग-दररूपेण विचारः कृतः स्यात्, तथा च उद्योगस्य इक्विटी-उपरि प्रतिफलं (roe) न्यूनतया पुनः उत्थापितम् द्वि-अङ्कीयस्तराः .

विश्लेषकाः मन्यन्ते यत् यदि निवेशकाः हाले उच्चदैनिकव्यापारमात्राम् आदर्शरूपेण पश्यन्ति तर्हि अल्पकालीनरूपेण दलाली-स्टॉक्स् अतिक्रमणं कर्तुं शक्नुवन्ति।

यदि गतिः पर्याप्तं प्रबलं भवति तर्हि अस्माकं विश्वासः अस्ति यत् खुदरा निवेशकाः rmb 2 खरब (एडीटी ए-शेयर-बाजारस्य बन्दीकरणात् द्वौ दिवसौ पूर्वं) रन-दररूपेण द्रष्टुं शक्नुवन्ति,एतेन अर्जनं (दलाली-स्टॉक्-कृते) अपरं ३०% वर्धयितुं शक्यते, आरओई च प्रायः १३% यावत् प्राप्तुं शक्यते ।

तथापि दलालीव्यापारात् न्यूनीकृतं योगदानं, कमीशनदराणां पतनं, पूंजीतीव्रता च वर्धमानं च गृहीत्वा मोर्गन स्टैन्ले इत्यस्य मतं यत् दलाली-स्टॉकस्य मूल्याङ्कनं २०१५ तमे वर्षे मूल्य-पुस्तक-अनुपातस्य २ गुणाधिकस्य स्तरं प्राप्तुं असम्भाव्यम् अस्ति .