2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अक्टोबर्-मासस्य ७ दिनाङ्के हाङ्गकाङ्ग-नगरस्य स्टॉक्-मध्ये उतार-चढावः, आरोहणं च अभवत् । समापनसमये हैङ्ग सेङ्ग् सूचकाङ्कः १.६%, हैङ्ग सेङ्ग् प्रौद्योगिकीसूचकाङ्कः ३.०५% च वर्धितः ।
एसएमआईसी प्रायः २२% वर्धितः, अक्टोबर् तः प्रायः ६०% वर्धितः अस्ति;
दलाली-स्टॉक्स् उत्तमं प्रदर्शनं कृतवन्तः, यत्र चाइना मर्चेन्ट्स् सिक्योरिटीजः उच्छ्रिताः, सीआईटीआईसी सिक्योरिटीज्स् १०% अधिकं वर्धिताः, ओरिएण्ट् सिक्योरिटीज्स् १८% अधिकं च वर्धिताः ।
citic securities इत्यनेन सूचितं यत् 24 सितम्बर् दिनाङ्के नीतिपैकेजस्य प्रारम्भात् आरभ्य हाङ्गकाङ्गस्य स्टॉक्स् महतीं वृद्धिं प्राप्तवन्तः, तथा च बहुविधसूचकाः सूचयन्ति यत् हाङ्गकाङ्गस्य स्टॉकनिवेशकानां भावना अतीव उष्णा अस्ति। विदेशीयपूञ्जी अपि हाङ्गकाङ्ग-शेयर-बजारे आवंटनस्य वर्धनस्य महत्त्वपूर्णा प्रवृत्तिं दर्शितवती अस्ति, यत्र १६ सितम्बर्-मासात् केवलं अर्धमासे ६०.६ अरब-हॉन्ग-डॉलर्-रूप्यकाणां सञ्चित-प्रवाहः अभवत् citic securities इत्यस्य मतं यत् तीव्रवृद्धेः दौरस्य अनुभवेऽपि, वैश्विकबाजारस्य ऐतिहासिकस्थितेः च तुलने हाङ्गकाङ्गस्य वर्तमानमूल्यांकनस्तरः अद्यापि तुल्यकालिकरूपेण उच्चलाभप्रभाविस्थाने अस्ति बृहत् वित्तीयक्षेत्राणि ऐतिहासिकरूपेण न्यूनस्तरस्य सन्ति। यद्यपि लघुनिपीडनव्यवहारेन चालितः द्रुततमः उदयमानः चरणः अतीतः भवेत्, नीतीनां क्रमिककार्यन्वयनेन निवेशकभावनायाश्च अद्यापि "उत्साहितः" अस्ति तथापि हाङ्गकाङ्गस्य स्टॉक्स् मञ्चितशिखरं प्राप्तवन्तः इति वक्तुं कठिनं भवति, तस्य मूल्याङ्कनमरम्मतविपण्यं च अपेक्षितम् अस्ति to continue to ११ मासस्य आरम्भः ।
उपभोक्तृणां भण्डारः युगपत् वर्धते
राष्ट्रदिवसस्य अवकाशः समाप्तः भवितुम् अर्हति, उपभोगस्य आँकडा अपि सामान्यतया उत्तमाः सन्ति, येन हाङ्गकाङ्ग-उपभोक्तृ-भण्डारः निरन्तरं वर्धते ।
अक्टोबर्-मासस्य ७ दिनाङ्के अपराह्णे हाङ्गकाङ्ग-नगरस्य शेयर-बजारः निरन्तरं सुदृढः अभवत् । हाङ्गकाङ्ग उपभोक्तृसूचकाङ्कस्य घटकसमूहेषु सत्रस्य कालखण्डे गैलेक्सी इन्टरटेन्मेण्ट्, सैण्ड्स् चाइना च प्रायः १०% वृद्धिः अभवत्, किङ्ग्सॉफ्ट् एकदा प्रायः १३% वृद्धिः अभवत्, मेन्ग्निउ डेयरी च १०% अधिकं वृद्धिः अभवत्
आँकडानां दृष्ट्या फ्लिग्गी इत्यनेन प्रकाशितं "२०२४ राष्ट्रियदिवसस्य अवकाशयात्रा एक्स्प्रेस्" दर्शयति यत् राष्ट्रियदिवसस्य स्वर्णसप्ताहस्य समये पर्यटनस्य उपभोगस्य उत्साहः तुलनीयरूपेण घरेलु उच्चतारकहोटेलानां, यात्रासूचनानां, कारस्य च बुकिंग् अधिकः अस्ति किरायानां अन्यपर्यटनउत्पादानाञ्च वर्षे वर्षे महती वृद्धिः अभवत् २०१९ तमस्य वर्षस्य ।
"सुवर्णनव-रजतदश" इत्यस्य सन्दर्भे पारम्परिकः शिखर-उपभोग-ऋतुः मध्य-शरद-महोत्सवे, राष्ट्रियदिवसस्य च उपरि आरोपितः भवति, उच्च-आवृत्ति-उपभोग-दत्तांशस्य पुनर्प्राप्तिः अपेक्षितुं शक्यते हैटोङ्ग सिक्योरिटीज इत्यनेन उक्तं यत् उपभोक्तृकूपनस्य निर्गमनेन ऐतिहासिकरूपेण मम देशे उपभोगं प्रोत्साहयितुं उत्तोलनस्य भूमिका अस्ति। उदाहरणार्थं, शङ्घाई २०२२ तमे वर्षे निर्गतस्य "igo shanghai" इलेक्ट्रॉनिक उपभोक्तृकूपनस्य कृते नगरपालिकावित्तनिधिषु १ अरब युआन् निवेशं कृतवान्, यत्र ३.६७ गुणानां उत्तोलन-अनुपातः, ९७% निधि-रिट-ऑफ-दरः च प्राप्तः अनहुई, जियाङ्गसु इत्यादिषु स्थानेषु अपि उपभोक्तृकूपनं निर्गत्य उपभोगे दशकोटियुआन्-रूप्यकाणां सफलतापूर्वकं संयोजनं कृतम् अस्ति । उपभोगनीतिषु अस्मिन् दौरे लघुसंचरणसम्बद्धाः उच्चसीमान्तसुधारप्रवणाः च सन्ति येषां उच्चगुणवत्तायुक्तानां नेतारः अधिकं लाभं प्राप्नुयुः। विशेषतः उपभोक्तृवाउचरनीतेः उत्तोलनप्रभावात् भोजनव्यवस्था, होटलानि, अन्तर्जालई-वाणिज्यस्य च क्षेत्रद्वयं लाभं प्राप्नुयात् इति अपेक्षा अस्ति सम्प्रति स्थानीयसरकाराः अनेकस्थानेषु उपभोक्तृवाउचरस्य प्रचारं कुर्वन्ति, येन टर्मिनल् उपभोगे महत्त्वपूर्णः प्रवर्धनः भवितुम् अर्हति ।
फोसुन् समूहस्य अध्यक्षः गुओ गुआंगचाङ्गः ७ अक्टोबर् दिनाङ्के वेइबो इत्यत्र पोस्ट् कृतवान् यत् वर्धमानेन स्टॉक् इत्यनेन आनयितेन धनप्रभावेन वास्तवमेव उपभोक्तृणां माङ्गल्यं उत्तेजितं यत् अस्य धनप्रभावस्य कारणेन उपभोगस्य इच्छायाः वृद्धिः क्रमेण चीनस्य अर्थव्यवस्थायां प्रतिबिम्बिता भविष्यति गर्ततः बहिः गत्वा आत्मविश्वासस्य निरन्तरवर्धनेन सह दीर्घकालं यावत् निरन्तरं सुधारं कुर्वन्ति।
वाहन-उद्योग-शृङ्खला उत्तमं प्रदर्शनं करोति
कारस्य उपभोगः अपि तथैव दृष्टिगोचरः अस्ति । हाङ्गकाङ्ग-नगरस्य ऑटो-स्टॉक्स्-मध्ये सामान्यतया ७ अक्टोबर्-दिनाङ्के वृद्धिः अभवत् ।गुआङ्ग्झौ-आटोमोबाइल-समूहस्य इन्ट्राडे-इत्यस्य प्रायः २०% वृद्धिः अभवत्, बीएआईसी-मोटरस्य इन्ट्राडे-मध्ये १२% वृद्धिः अभवत्, जीली-आटो-इत्यस्य ७% वृद्धिः अभवत्, byd-इत्यस्य शेयर्स्-मध्ये प्रायः ५% वृद्धिः अभवत्, तथा च एक्सपेङ्ग्-मोटर्स्-इत्यस्य शेयर्स्-मध्ये प्रायः ६% वृद्धिः अभवत् % ।
मौलिकरूपेण अक्टोबर्-मासस्य प्रथमे दिने आदर्श-वेन्जी-इत्यादीनां नूतनानां कार-निर्माण-बलानाम् सितम्बर-मासस्य वितरण-दत्तांशः प्रकाशितः । तेषु lideal, leapmotor, jikrypton, xpeng इत्येतयोः वितरणस्य परिमाणं सर्वेषां नूतनानां उच्चतमस्तरं प्राप्तम् अस्ति, nio इत्यनेन पञ्चमासान् यावत् क्रमशः २०,००० तः अधिकानि वाहनानि वितरितानि, तथा च xiaomi इत्यनेन चतुर्णां मासानां कृते क्रमशः १०,००० तः अधिकानि वाहनानि वितरितानि
मिन्शेङ्ग् सिक्योरिटीज् इत्यनेन उक्तं यत् कारकम्पनीनां मध्ये स्पर्धायां बुद्धिमान् क्षमता महत्त्वपूर्णं कारकं भविष्यति। टेस्ला इत्यस्य एफएसडी-उपयोगस्य विभक्तिबिन्दुः प्रकटितः, नगरसहायकवाहनचालनक्षेत्रे स्वायत्तनवीनशक्तीनां कार्यान्वयनस्य त्वरणं, एक्सपेङ्गद्वारा नूतनव्यापारप्रतिरूपस्य प्रारम्भः च, बैंकेन निर्णयः कृतः यत् बुद्धिमान् वाहनचालनं क्रमेण प्रौद्योगिक्याः त्रिगुणविभक्तिबिन्दुस्य आरम्भं करोति , उपयोक्तृस्वीकृतिः व्यावसायिकप्रतिरूपं च, तथा च स्मार्टड्राइविंग् विषये आशावादी अस्ति, यस्याः अपेक्षाकृतं अग्रणीवैश्विकविन्यासः, ऊर्ध्वगामिनी उत्पादचक्रं च ब्राण्डचक्रं च अस्ति। byd, geely auto, xpeng motors, li auto इत्यादीनां अनुशंसनं कुर्वन्तु ।
यथा यथा नूतना ऊर्जावाहन-उद्योगशृङ्खला, लिथियम-बैटरी, लेजर-रडारः च वर्धमानाः सन्ति ।
अक्टोबर्-मासस्य ७ दिनाङ्के हाङ्गकाङ्ग-समूहेषु लिथियम-खनन-युगलं सक्रियम् आसीत्, सत्रस्य कालखण्डे तिआन्की-लिथियम-गान्फेङ्ग्-लिथियम-योः १३% वृद्धिः अभवत् । लिथियम-खनन-कम्पनीद्वयस्य शेयर-मूल्यानि तीव्ररूपेण उच्छ्रितवन्तः केचन निवेशकाः मन्यन्ते यत् वैश्विक-लिथियम-उद्योगस्य अवधारणा-समूहस्य वृद्ध्या न्यूनाधिकं उत्प्रेरकम् अस्ति । नवीन ऊर्जायाः मूलसम्पत्त्याः रूपेण तियानकी लिथियमः गनफेङ्ग् लिथियमः च स्वाभाविकतया संस्थाभिः अत्यन्तं प्रार्थिताः सन्ति, तथा च विपण्यभावना आशावादी अस्ति
एकदा लिडार्-नेता सगितार-जुट्रॉन्-इत्यस्य ७ अक्टोबर्-दिनाङ्के इन्ट्राडे-व्यापारे २०% वृद्धिः अभवत् ।सूचोव सिक्योरिटीज इत्यनेन सूचितं यत् २०२४ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्कपर्यन्तं सगितार जुचुआङ्ग् इत्यनेन २२ ऑटोमोबाइल ओईएम-कम्पनीभ्यः प्रथमस्तरीय-आपूर्तिकर्तृभ्यः च ८० मॉडल्-समूहानां नियत-बिन्दु-सामूहिक-उत्पादन-आदेशाः प्राप्ताः, येन २९ मॉडल्-समूहानां एसओपी-प्राप्त्यर्थं सहायता अभवत् गस्गू-आँकडानां अनुसारं सगितार जुचुआङ्गस्य घरेलुवाहन-लिडार्-विपण्यभागः २४h१ तमे वर्षे ४०% यावत् अभवत् । भविष्ये यथा यथा उत्पादव्ययप्रदर्शने सुधारः भवति तथा च सुपरइम्पोज्ड् वाहन-माउण्टेड् लिडार् इत्यस्य प्रवेशदरः निरन्तरं वर्धते, तथैव सगितार जुट्रॉन् इत्यस्य मालवाहनानां उच्चवृद्धिः निर्वाहः भविष्यति, स्केल-प्रभावाः क्रमेण उद्भवन्ति, लाभप्रदता च तीव्रगत्या वर्धते इति अपेक्षा अस्ति