आहारपरिचर्या : पार्किन्सन्-रोगिणां आहार-अभ्यासाः
2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
पार्किन्सन्-रोगः एकः दीर्घकालीनः तंत्रिकाविकारः अस्ति यस्य लक्षणं मांसपेशीनां कठोरता, कम्पः, गतिविकारः च भवति । यद्यपि सम्प्रति पार्किन्सन्-रोगस्य सम्पूर्णं चिकित्सा नास्ति तथापि वैज्ञानिकाः उचिताः च आहारव्यवस्थाः न केवलं लक्षणानाम् प्रभावीरूपेण निवारणं कर्तुं शक्नुवन्ति, अपितु रोगिणां जीवनस्य गुणवत्तायां महत्त्वपूर्णं सुधारं कर्तुं शक्नुवन्ति अपि च दीर्घकालं यावत् स्वस्थं आयुः प्राप्तुं साहाय्यं कर्तुं शक्नुवन्ति अस्मिन् लेखे विस्तरेण परिचयः भविष्यति यत् पार्किन्सन्-रोगिणां आहार-अभ्यासः आहारस्य माध्यमेन कथं निर्वाहः करणीयः इति।
1. विविध आहारः व्यापकपोषणं च
पार्किन्सन् रोगिणां आहारः विविधः भवेत्, यत्र अनाजः, शाकानि फलानि च, दुग्धं वा ताम्बूलं वा, मांसम् इत्यादयः सन्ति । एषः विविधः आहारः सुनिश्चितं कर्तुं साहाय्यं करोति यत् रोगिणः शरीरस्य मूलभूतानाम् आवश्यकतानां पूर्तये पर्याप्तं पोषकद्रव्याणि यथा विटामिनाः, खनिजाः, कार्बोहाइड्रेट्, वसा, प्रोटीनानि च प्राप्नुवन्ति।
- अनाजभोजनम् : प्रतिदिनं ३०० तः ५०० ग्रामपर्यन्तं अनाजभोजनं यथा तण्डुलं, नूडल्स्, अनाजम् इत्यादीनि खादन्तु। एतेषु आहारपदार्थेषु समृद्धानि कार्बोहाइड्रेट्, प्रोटीन्, आहारतन्तुः, विटामिन-बी इत्यादीनि च प्राप्यन्ते । कार्बोहाइड्रेट् सामान्यतया लेवोडोपा-रोगस्य प्रभावं न प्रभावितं करोति, येन पार्किन्सन्-रोगेण पीडितानां जनानां कृते आदर्शाः भवन्ति ।
- शाकं फलं च : प्रतिदिनं प्रायः ३०० ग्रामं शाकं वा खरबूजां १ तः २ मध्यमप्रमाणस्य फलं च खादन्तु । शाकानि फलानि च विटामिन ए, बी, सी, विविधाः खनिजाः, आहारतन्तुः च समृद्धाः सन्ति, ये रोगप्रतिरोधकशक्तिं वर्धयितुं सुस्वास्थ्यं च प्रवर्धयितुं साहाय्यं कुर्वन्ति ।
- दुग्धं ताम्बूलं च : पार्किन्सन्-रोगिणः क्षीरं ताम्बूलं च मध्यमरूपेण पिबन्तु इति सूचितं भवति । यद्यपि दुग्धस्य केचन घटकाः पार्किन्सन्-रोगस्य जोखिमं वर्धयितुं शक्नुवन्ति तथापि प्रतिदिनं (विशेषतः शयनाद् पूर्वं रात्रौ) अल्पमात्रायां पिबनेन बहु प्रभावः न भविष्यति ब्रॉड बीन इत्यादिषु ताम्बूलेषु प्राकृतिकं लेवोडोपा भवति, यत् रोगी शरीरे लेवोडोपा, मिथाइलडोपा हाइड्राजिन् इत्येतयोः यौगिकौषधस्य विमोचनसमयं दीर्घं कर्तुं शक्नोति, यत् पार्किन्सन्-रोगस्य चिकित्सायां सहायकं भवितुम् अर्हति
- मांसम् : प्रोटीन् लेवोडोपा-इत्यस्य प्रभावं प्रभावितं करोति, अतः पार्किन्सन्-रोगेण पीडितानां जनानां मांसस्य सेवनं सीमितं कर्तुं आवश्यकता वर्तते । प्रतिदिनं प्रायः ५० ग्रामं मांसं खादन्तु, कृशं मांसं, कुक्कुटं वा मत्स्यं वा चिन्वन्तु । १ अण्डे यत् प्रोटीनम् अस्ति तत् २५ ग्राम दुर्बलमांसस्य बराबरम् अस्ति । दिने औषधं अधिकं प्रभावी कर्तुं भवन्तः केवलं रात्रिभोजार्थं मांसभोजनस्य व्यवस्थां कर्तुं शक्नुवन्ति ।