समाचारं

हृदयस्य "एस्पिरिन्" अस्ति ! शीतलओसस्य पूर्वं पश्चात् च एकवारं खादन्तु येन भवतः रक्तवाहिनयः अबाधिताः भवन्ति तथा च जीवाणुनाशकाः अपि भवन्ति~

2024-10-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शरदऋतौ यदा शुष्कवायुः भवति तदा मानवशरीरे बहु जलं नष्टं भवति, येन रक्तस्य अतिचिपचिपा भवति, रक्तस्य प्रवाहः दुर्बलः भवति, रक्तवाहिनीः च रुद्धाः भवन्ति

प्रातः सायं च तापमानस्य महत् अन्तरं नाडीसंकोचनं जनयति, उष्णशीतयोः क्रमेण नाडीस्पन्दनं रक्तचापस्य उतार-चढावः च सहजतया भवितुम् अर्हति, येन मस्तिष्कस्य रक्तस्रावः, मस्तिष्कस्य रोधः, हृदयस्नायुरोधः इत्यादीनां रोगानाम् जोखिमः वर्धते

विशेषतः दीर्घकालीनरोगयुक्ताः मध्यमवयस्काः वृद्धाः च शीतलवायुस्य लोभी न भवेयुः, तेषां कृते उष्णता, मध्यमव्यायामस्य, जलं पुनः पूरयितुं च ध्यानं दातव्यम्।

अस्माकं हृदयतन्त्रस्य अनुकूलं भोजनं इति स्वीकृतम्, अपि च विशेषज्ञैः "हृदयस्य स्टेन्ट्" "रक्तवाहिनी स्केन्जर" इति अपि उच्यते!

पारम्परिकचीनीचिकित्साशास्त्रस्य मतं यत् प्याजः तीक्ष्णः, मधुरः, उष्णः च भवति, तस्य कार्याणि सन्ति यत् ते उदरं सुदृढं कुर्वन्ति तथा च क्यू इत्यस्य न्यूनीकरणं, कीटानां विषहरणं, वधं च, आन्तराणां आर्द्रीकरणं, रेचकं च, बाह्यलक्षणं निवारयितुं जलं च क्षीणं कर्तुं, शरीरं ताजगीं कर्तुं, सुदृढं कर्तुं च, तथा च कफनिराकरणं स्थगितस्य च विसर्जनम्।

01

प्लीहां उदरं च उष्णं कुर्वन्तु

युआन् राजवंशे लिखिते "यिन् शान् झेङ्ग याओ" इत्यस्मिन् "हुई हुई प्याज" इति अस्ति, यत् प्याजस्य प्राचीन उपनामसु अन्यतमम् अस्ति । पुस्तके तस्य प्याजस्य अभिलेखः अस्ति यत् "एतस्य स्वादः तीक्ष्णः, उष्णः, अविषाक्तः च भवति। एतत् उष्णं भवति, धान्यं निवारयति, क्यूं न्यूनीकरोति, कीटान् च मारयति इति सूचितं भवति यत् प्याजस्य प्लीहां, उदरं च तापयितुं कार्यं भवति, साहाय्यं करोति पाचनं क्यू अवनयनं कीटवधं च।