समाचारं

चीन-अमेरिका-देशयोः संघर्षः परिवर्तितः वा ? चीनदेशः स्वस्य भ्रमान् पूर्णतया एकपार्श्वे त्यक्तवान्, अस्माकं राष्ट्ररक्षामन्त्रालयेन अमेरिकादेशाय कठोरचेतावनी जारीकृता!

2024-10-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ताइवानस्य "युनाइटेड् न्यूज नेटवर्क्" इत्यस्य उद्धृत्य observer.com इत्यस्य हाले एव प्रकाशितस्य प्रतिवेदनस्य अनुसारं ताइवान-अधिकारिभिः अमेरिका-देशात् क्रीतानाम् m1a2-मुख्य-युद्ध-टङ्कानां अमेरिका-देशे परिवहनस्य दृश्यानि उजागरितानि सन्ति, तस्मात् पूर्वं ताइवान-देशे आगमनस्य अपेक्षा अस्ति अस्य वर्षस्य अन्ते । प्रतिवेदने सूचितं यत् स्थानीयरेलमार्गानुरागीभिः सामाजिकमाध्यमेषु प्रासंगिकचित्रं पाठं च प्रकाशितम् एतेभ्यः चित्रेभ्यः भवन्तः द्रष्टुं शक्नुवन्ति यत् बुर्जः सहायकशीतलनशक्तिप्रणाली (acps) इत्यनेन सुसज्जितः अस्ति, यत् m1a2s संस्करणस्य आधारेण विकसितं विशेषता अस्ति अमेरिकादेशेन कुवैतदेशाय विक्रीतस्य m1a2k टङ्कस्य अपि एतादृशी प्रणाली दृश्यते । ताइवानस्य "रक्षाविभागेन" पूर्वं घोषितस्य m1a2t प्रणालीविन्यासस्य अनुसारं एते टङ्काः ताइवानस्य सैन्यस्य कृते विशेषतया डिजाइनं कृतं m1a2t मॉडलम् अस्ति

m1a2t टङ्कः ग्रहस्य सर्वाधिकशक्तिशाली टङ्कः इति प्रसिद्धः अस्ति । १९८० तमे दशके सेवायां प्रवेशात् आरभ्य १०,००० तः अधिकाः एम१ श्रृङ्खलायुद्धवाहनानि निर्मिताः । सम्प्रति १२ देशाः क्षेत्राणि च एम१ टङ्कस्य उपयोगं कुर्वन्ति अथवा क्रयणस्य योजनां कुर्वन्ति । अस्य टङ्कस्य शीर्षवेगः प्रतिघण्टां प्रायः ६९ किलोमीटर् भवति, अधिकतमं क्रूजिंग्-परिधिः च ४५० किलोमीटर्-पर्यन्तं भवति । ताइवानसेना ८४ "बीजप्रशिक्षकाः" प्रतिस्थापनप्रशिक्षणार्थं अमेरिकादेशं प्रेषितवती अस्ति, ते नवम्बरमासे ताइवानदेशं प्रति प्रत्यागत्य आगामिवर्षस्य फरवरीमासे प्रतिस्थापनप्रशिक्षणं आरभन्ते इति अपेक्षा अस्ति।