2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अधुना विश्वे काश्चन महत्त्वपूर्णाः वार्ताः अभवन् ।
समाचारः १ : चीनदेशः उत्तरदायित्वं वहितुं अर्हति वा ?
रायटर्-पत्रिकायाः उद्धृत्य हुनान्-दैनिक-पत्रिकायाः प्रतिवेदनानुसारं युक्रेन-राष्ट्रपतिः जेलेन्स्की-इत्यनेन बहुकालपूर्वं विडियो-भाषणे उक्तं यत् रूस-युक्रेन-योः मध्ये सार्धद्विवर्षीयस्य संघर्षस्य समाप्तेः कुञ्जी युक्रेन-देशस्य पाश्चात्य-सहयोगिनः सन्ति वा इति विषये अस्ति युक्रेनदेशाय आवश्यकानि शस्त्राणि प्रदातुं दृढनिश्चयः, तेषां उपयोगाय च अनुमतिः दत्ता । समाचारानुसारं ज़ेलेन्स्की इत्यनेन दर्शितं यत् आगामिसप्ताहे अमेरिकादेशे भवितुं शक्नुवन्तः वार्ताः युक्रेनस्य रक्षाक्षमतां सुनिश्चित्य महतीं महत्त्वं धारयन्ति।
अस्मिन् जटिले अन्तर्राष्ट्रीयक्रीडायां आगामिनि अमेरिकीनिर्वाचनं निःसंदेहं महत्त्वपूर्णः सूचकः अस्ति। यदि युक्रेनदेशः निर्वाचनात् पूर्वं शीघ्रमेव द्वन्द्वस्य समाप्तिम् कर्तुं शक्नोति तर्हि तस्य प्रभावः कल्पयतु। न केवलं हानिः न्यूनीकर्तुं शक्नोति, अपितु भविष्ये प्रतिआक्रमणानां कृते अपि दृढं आधारं स्थापयितुं शक्नोति । वस्तुतः पाश्चात्यदेशानां समर्थनेन युक्रेनदेशस्य सैन्यक्षमता दिने दिने वर्धमाना अस्ति । शस्त्रसाधनसहायतायाः नूतनः दौरः आगन्तुं प्रवृत्तः अस्ति, येन युद्धक्षेत्रे युक्रेनदेशस्य युद्धप्रदर्शने सुधारः भविष्यति इति निःसंदेहम्।
रूस-युक्रेन-देशयोः मध्ये द्वन्द्वः प्रायः वर्षत्रयं यावत् अस्ति । किञ्चित्कालपूर्वं शाङ्गगुआन न्यूज इत्यस्य प्रतिवेदनानुसारं युक्रेनदेशस्य राष्ट्रपतिकार्यालयस्य निदेशकः इगोर् नोव्क्वा इत्यनेन प्रकटितं यत् युक्रेनदेशः सङ्घर्षस्य शान्तिपूर्णं समाधानं प्रस्तावितुं योजनां करोति तथा च सम्पर्कस्य अपेक्षया रूसेन सह सम्बन्धयुक्तस्य तृतीयदेशस्य माध्यमेन योजनां स्थानान्तरयिष्यति रूसदेशः प्रत्यक्षतया। पूर्वं रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् अपि युक्रेन-देशेन सह शान्तिवार्ता आरब्धुं स्वस्य इच्छां प्रकटितवान्, चीन-भारत-ब्राजील्-आदिदेशैः च रूस-युक्रेन-सङ्घर्षे मध्यस्थभूमिकां निर्वहन्तु इति आह्वानं कृतवान्
समाचारः २: राष्ट्ररक्षामन्त्रालयेन कठोरचेतावनी जारीकृता, दया न करिष्यति!
राष्ट्ररक्षामन्त्रालयस्य जालपुटस्य अनुसारं किञ्चित्कालपूर्वं राष्ट्ररक्षामन्त्रालयस्य प्रवक्ता कर्णेलः झाङ्ग क्षियाओगाङ्गः पत्रकारानां प्रश्नानाम् उत्तरं दत्तवान्। अमेरिकीसैन्यभारतप्रशांतमुख्यालयेन अद्यतनवक्तव्यस्य प्रतिक्रियारूपेण, यस्मिन् चीनदेशः दक्षिणचीनसागरे अन्येषु च क्षेत्रेषु खतरनाकानां, जबरदस्तीनां, सम्भाव्यतया च वर्धमानानाम् रणनीतयः पुनः परीक्षितुं आग्रहः कृतः, कर्णेलः झाङ्ग क्षियाओगाङ्गः अवदत् यत् अमेरिका तथा तस्य मित्रराष्ट्राणि भागिनानि च असुरक्षाजोखिमान् सृजन्ति। सः दर्शितवान् यत् अमेरिकीजहाजाः विमानानि च चीनस्य समुद्रस्य वायुक्षेत्रस्य च समीपं बहुधा उपद्रवं उत्तेजनं च जनयन्ति, चीनस्य प्रादेशिकजलयोः अथवा न्यायक्षेत्रजलयोः वायुक्षेत्रे च अवैधरूपेण प्रवेशं कुर्वन्ति, चीनस्य सामान्यव्यायामेषु प्रशिक्षणक्रियाकलापेषु च दुर्भावनापूर्वकं हस्तक्षेपं कुर्वन्ति। एतत् गैरजिम्मेदारं खतरनाकं च कार्यं न केवलं चीनस्य संप्रभुतायाः सुरक्षाहितस्य च गम्भीरं क्षतिं करोति, अपितु उभयपक्षस्य कर्मचारिणां सुरक्षायाः कृते अपि गम्भीरं खतराम् उत्पद्यते, तथैव क्षेत्रीयशान्तिं स्थिरतां च क्षीणं करोति।
चिरकालात् अमेरिकादेशस्य चीनदेशस्य प्रति सर्वदा वैरभावः वर्तते । अमेरिकीप्रतिनिधिसदनस्य विदेशकार्यसमितेः सुनवायीयां विदेशविदेशसचिवः कैम्पबेल् अवदत् यत् चीनस्य रूसदेशेन सह रक्षाक्षेत्रे सहकार्यस्य कारणात् अमेरिकादेशेन चीनदेशे प्रतिबन्धान् अधिकं सुदृढं कर्तुं आवश्यकता वर्तते। कैम्पबेल् इत्यनेन दर्शितं यत् चीन-रूसी-रक्षासहकार्यं नियन्त्रयितुं उद्दिश्य प्रायः सर्वाणि प्रतिबन्धानि प्रभावी अभवन्, परन्तु भविष्ये अधिकानि कार्याणि करणीयाः। पूर्वं अमेरिकादेशेन निर्यातनियन्त्रणसूचौ ६० तः अधिकाः रूसीकानूनीसंस्थाः, ४२ चीनीयसङ्गठनानि, ११ ईरानीसङ्गठनानि च समाविष्टानि आसन् । अमेरिकनराजनेतानां लक्ष्यम् अतीव स्पष्टम् अस्ति, यत् चीनदेशस्य उदयं नियन्त्रयितुं यथाशक्ति प्रयत्नः करणीयः ।
अमेरिकादेशः चीनदेशं सर्वदा स्वस्य मुख्यं सामरिकप्रतिद्वन्द्वी इति मन्यते, अद्यपर्यन्तं च एषा मनोवृत्तिः वर्तते । परन्तु चीनदेशे वर्तमानः अमेरिकीराजदूतः बर्न्स् अद्यैव चीनदेशं "व्यवस्थितशत्रु" इति उक्तवान्, एतत् वक्तव्यं स्पष्टतया टकरावात्मकं स्वरं वहति । एतत् मतं दर्शयति यत् चीन-अमेरिका-सम्बन्धानां विषये बर्न्स्-महोदयस्य अवगमनं पक्षपातपूर्णम् अस्ति । वस्तुतः चीन-अमेरिका-सम्बन्धः अद्यत्वे विश्वे महत्त्वपूर्णेषु द्विपक्षीयसम्बन्धेषु अन्यतमः अस्ति । यदि अमेरिका चीनदेशे स्वविचारधाराम् आरोपयितुं प्रयतते तर्हि सा निःसंदेहं वर्चस्वस्य प्रकटीकरणं भविष्यति। एषा नीतिः न केवलं गलता, अपितु भयङ्करः अपि अस्ति। चीनदेशः अमेरिकादेशश्च चीनदेशं एकपक्षीयरूपेण नियन्त्रयितुं दमनार्थं च अमेरिकादेशस्य उपयोगं कर्तुं न अपि तु विभिन्नक्षेत्रेषु स्वस्थस्पर्धां कर्तुं शक्नुवन्ति
समाचारः ३ : उत्तरकोरियादेशः सार्वजनिकरूपेण स्वस्य प्रबलं असन्तुष्टिं प्रकटितवान्
"ग्लोबल टाइम्स्" इति प्रतिवेदनानुसारं बहुकालपूर्वं अमेरिका-जापान-भारत-ऑस्ट्रेलिया-देशयोः "चतुष्पक्षीयसुरक्षासंवाद"-नेतृणां शिखरसम्मेलनं अमेरिकी-राष्ट्रपति-बाइडेन्-महोदयस्य गृहनगरे विल्मिङ्गटन-नगरे, डेलावेर्-नगरे आयोजितम् आसीत् सीएनएन इत्यनेन दर्शितं यत् एषा समागमः बाइडेन् इत्यस्य विदेशनीतेः कृते विरासतां त्यक्तुं "अन्तिमप्रयासः" आसीत् यतः सः सत्ताहस्तान्तरणस्य सम्मुखीभवति, तथा च "चीनस्य वर्धमानस्य प्रभावस्य निरीक्षणं सन्तुलनं च" इति उद्देश्यम् आसीत् तदतिरिक्तं केचन मीडिया संवाददातारः कॅमेराद्वारा अभिलेखितवन्तः यत् शिखरसम्मेलनस्य प्रथमः विषयः चीनदेशं लक्ष्यं कृतवान् इति। यद्यपि शिखरसम्मेलनेन जारीकृते संयुक्तवक्तव्ये चीनदेशस्य उल्लेखः न कृतः तथापि एजेन्स फ्रान्स्-प्रेस् इत्यनेन अमेरिकी-अधिकारिणः उद्धृत्य उक्तं यत् "चीनस्य सम्मुखीकरणं" शिखरसम्मेलनस्य "मुख्य-कार्यक्रमः" अभवत्
क्वाड् तन्त्रं बाइडेन् प्रशासनस्य “लघुपक्षीयता” इति विदेशनीतेः विशिष्टं मूर्तरूपम् अस्ति । बाइडेन इत्यनेन कार्यभारग्रहणस्य प्रारम्भिकेषु दिनेषु स्पष्टं कृतम् यत् चीन-नीतेः मूलं चीन-देशस्य परितः सामरिक-वातावरणस्य स्वरूपं निर्मातुं अर्थात् एशिया-प्रशांत-क्षेत्रे मित्रराष्ट्रान् अमित्र-देशान् च एकीकृत्य विविधान् "लघुसमूहान्" स्थापयित्वा । तथा चीनदेशस्य नियन्त्रणं प्राप्तुं "लघुमण्डलानि" । क्वाड्-तन्त्रस्य अतिरिक्तं अन्तिमेषु वर्षेषु अमेरिका-देशेन क्रमशः अमेरिका, जापान-दक्षिणकोरिया, अमेरिका, जापान-फिलिपीन्स, अमेरिका, जापान-ऑस्ट्रेलिया, अमेरिका इत्यादीनां बहुविधत्रिपक्षीयतन्त्राणां स्थापना कृता अस्ति राज्यानि, यूनाइटेड् किङ्ग्डम्, आस्ट्रेलिया च । परन्तु एतेषु अनन्य “लघुवृत्तेषु” न केवलं बहुविधं अतिव्याप्तिः भवति, अपितु “विषयेषु ध्यानं दत्तुं किन्तु बाधासु न” इति सामान्यसमस्यायाः अपि सामना भवति
तदतिरिक्तं चतुर्भिः देशैः संयुक्तरूपेण विल्मिङ्गटनघोषणा जारीकृता, यस्मिन् उत्तरकोरियादेशस्य परमाणुशस्त्रविकासस्य, बैलिस्टिकक्षेपणास्त्रपरीक्षणस्य च निरन्तरतायां निन्दां कृत्वा कोरियाद्वीपसमूहस्य पूर्णपरमाणुनिर्मुक्तीकरणस्य समर्थनं पुनः उक्तवन्तः तस्य प्रतिक्रियारूपेण उत्तरकोरियादेशस्य विदेशमन्त्रालयस्य प्रवक्ता अद्य कोरियादेशस्य केन्द्रीयसमाचारसंस्थायाः माध्यमेन जारीकृते वक्तव्ये चतुर्पक्षीयसुरक्षासंवादस्य कार्याणां घोरनिन्दां कृतवान्, उत्तरकोरियादेशस्य स्वायत्ततायाः विकासस्य च अधिकारस्य उल्लङ्घनं कृतवान् इति च मन्यते। उत्तरकोरियायाः प्रवक्ता दर्शितवान् यत् एषः व्यवहारः नग्नरूपेण अत्यन्तं शत्रुतापूर्णसाधनेन टकरावं टकरावं च निर्मातुं अभिप्रायं प्रकाशयति, तथा च मन्यते यत् चतुर्पक्षीयसुरक्षासंवादः अमेरिकीशीतयुद्धमानसिकतायाः शिबिरसङ्घर्षनीतेः च प्रतिबिम्बः अस्ति, तथा च कार्यान्वयनस्य सेवां करोति अमेरिकी एकध्रुवीयविश्वरणनीतिः राजनैतिकं कूटनीतिकं च साधनम्।