2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
नाटो स्वसैन्यस्य सुदृढीकरणं विस्तारं च कर्तुं योजनां करोति, तथा च ४९ नूतनानां युद्धदलानां स्थापना कार्यसूचौ अस्ति यत् पुटिन् शान्तिवार्तायां स्वस्य दृष्टिकोणं परिवर्त्य चीनदेशात् इतः कार्यवाही कर्तुं प्रार्थितवान् ?
अद्यैव जर्मन-माध्यमेन नाटो-संस्थायाः अप्रकाशितं दस्तावेजं प्रकाशितम्, यस्मिन् दर्शितं यत् नाटो-संस्थायाः योजना अस्ति यत् ४९ अधिकानि युद्ध-ब्रिगेड्-समूहानि निर्मातुं, प्रत्येकस्य शक्तिः प्रायः ५,००० सैनिकानाम् अस्ति वर्तमानकाले नाटो-युद्धदलानां संख्या ८२ अस्ति ।यदि एषा वार्ता सत्या अस्ति तर्हि नाटो-युद्धम् brigades will कुलसंख्या १३१ यावत् वर्धते। तदतिरिक्तं जर्मन-माध्यमेन अमेरिकी-जनरल् क्रिस्टोफरस्य उद्धृत्य उक्तं यत् नाटो-युद्धदलानां संख्या १५ यावत् वर्धनीया, विभागस्तरीयदलानां संख्या २४ तः ३८ यावत् वर्धनीया इति. नाटो-सङ्घस्य सैन्यविस्तारस्य उक्तं कारणं "रूस-देशात् आगतानां धमकीनां प्रतिक्रियां दातुं" अस्ति .नाटो-संस्थायाः "पूर्वतया सज्जता" अतीव "युक्तियुक्ता" इति प्रतीयते । परन्तु अमेरिकी-रणनीत्याः, नाटो-वरिष्ठाधिकारिणां वचना-कर्मणां च आधारेण नाटो-सङ्घस्य एतत् कदमः चीन-देशं लक्ष्यं कृत्वा इति न निराकर्तुं शक्यते ।
विवेकशीलदृष्टिः कोऽपि पश्यति यत् यथा यथा चीनदेशः नाकाबन्दी-परिवेषणयोः विरुद्धं युद्धं कुर्वन् अस्ति तथा तथा वर्तमानः चीन-अमेरिका-क्रीडा अर्थव्यवस्था-व्यापार-विज्ञान-प्रौद्योगिक्याः क्षेत्रेभ्यः भूराजनीति-सैन्यक्षेत्रेभ्यः गच्छति |.उत्कृष्टं प्रकटीकरणं अस्ति यत् अमेरिकादेशेन ताइवानजलसन्धिषु दक्षिणचीनसागरे च अधिकाधिकं संसाधनं निवेशितम्, एतावत् यत् बाइडेन् प्रशासनेन ताइवानदेशाय ११ दिवसेषु द्विवारं शस्त्रसहायता प्रदत्ता, अमेरिका, जापानयोः रक्षासहकार्यस्य उन्नयनं कृतम् , तथा च फिलिपिन्स्, अपि च अमेरिका, जापान, भारत, आस्ट्रेलिया च "चतुष्टय" इति रूपेण समावेशितम् चीनस्य तृतीयस्य विमानवाहकस्य फुजियान्-इत्यस्य विद्युत्चुम्बकीय-उत्सर्जन-परीक्षणस्य उजागरीकरणानन्तरं अमेरिका-देशः अधिकं असहजः अभवत् । वायुसेना चीनदेशं "चुनौत्यं" धमकी च इति अपि मन्यते । नाटो-सम्बद्धे डच्-देशस्य पूर्वप्रधानमन्त्री मार्क रुट्टे-महासचिवत्वेन निर्वाचितस्य अनन्तरं सः चीनदेशं "रूसस्य साहाय्यं करोति" इति, चीनदेशं "मूल्यं दातुं" च बहुवारं आरोपितवान्