2024-10-06
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विद्युत्वाहनप्रतिकारप्रकरणस्य अन्तिममसौदेनिर्णयस्य पारितार्थं यूरोपीयसङ्घस्य मतदानानन्तरं मर्सिडीज-बेन्ज्, बीएमडब्ल्यू, फोक्सवैगेन् इत्यादीनां बहवः यूरोपीयकारकम्पनयः स्वविरोधं पुनः कृतवन्तः अतः चीनीयविद्युत्वाहनानां अतिरिक्तशुल्काः यूरोपस्य स्वस्य वाहननिर्माणउद्योगं कथं प्रभावितं कर्तुं शक्नुवन्ति?
राष्ट्रीयविकाससुधारआयोगस्य स्थूलआर्थिकसंशोधनसंस्थायाः आर्थिकसंशोधनसंस्थायाः उपनिदेशकः वू सा : १.मुक्त-निष्पक्ष-व्यापारः, मुक्त-बाजारः च वैश्विक-समृद्धेः विकासस्य च आधारः अस्ति, रोजगारं सुनिश्चितं करोति, स्थायि-वृद्धिं च प्राप्नोति । मुक्तः निष्पक्षः च व्यापारः यूरोपीयकारकम्पनीभ्यः व्यापकं विपण्यप्रवेशस्य अवसरं प्रदाति, प्रौद्योगिकीनवाचारं औद्योगिकं उन्नयनं च प्रवर्धयति, व्यावसायिकवृद्धिं विपण्यविस्तारं च प्राप्नोति यूरोपीयकारकम्पनयः मुक्तस्य निष्पक्षव्यापारस्य, मुक्तविपण्यस्य च प्रत्यक्षलाभार्थिनः सन्ति ।अतः बहवः यूरोपीयकारकम्पनयः मुक्तनियमाधारितव्यापारनीतीनां समर्थनं वकालतम् च कुर्वन्ति, तथा च शुल्कस्य आरोपणस्य विरोधं कुर्वन्ति, यत् विश्वव्यापारसंस्थायाः नियमानाम् अवनतिं करोति, उल्लङ्घनं करोति, मुक्तव्यापारं निष्पक्षप्रतिस्पर्धां च बाधितुं सामान्यान्तर्राष्ट्रीयव्यापारव्यवस्थायां हस्तक्षेपं करोति च
राष्ट्रीयविकाससुधारआयोगस्य स्थूलआर्थिकसंशोधनसंस्थायाः आर्थिकसंशोधनसंस्थायाः उपनिदेशकः वू सा : १.यदि संरक्षणवादस्य प्रवृत्तिः वर्धयितुं शक्यते तर्हि दीर्घकालं यावत् यूरोपीयवाहन-उद्योगस्य विकासस्य दीर्घकालीनहितस्य अपि क्षतिः भविष्यतिवस्तुतः चीन-यूरोप-देशयोः विद्युत्वाहनक्षेत्रे बहवः सामान्याः रुचिः अस्ति ।चीनस्य बैटरीप्रौद्योगिक्याः उत्पादनक्षमतायाश्च लाभाः सन्ति, यदा तु यूरोपदेशः वाहननिर्माणक्षेत्रे अग्रणी अस्ति, चीनदेशस्य यूरोपदेशस्य च वाहननिर्मातारः तकनीकीविनिमयद्वारा संसाधनसाझेदारीद्वारा च विद्युत्वाहनानां अभिनवविकासं प्रवर्धयितुं शक्नुवन्ति, येन समग्रप्रतिस्पर्धायाः अपि लाभः भविष्यति यूरोपीय वाहन उद्योगस्य सुधारः। यथा इटलीदेशे २०२४ तमे वर्षे ट्युरिन्-मोटर-प्रदर्शनस्य अध्यक्षा आन्द्रिया लेवि इत्यनेन उक्तं यत् एषा स्वस्थस्पर्धा भवितुम् अर्हति । यदा विभिन्नदेशानां कारब्राण्ड्-संस्थाः एकत्र स्पर्धां कुर्वन्ति तदा एव वयं मिलित्वा प्रगतिम् कर्तुं शक्नुमः |
मतदानप्रक्रिया 'असामान्यः' यूरोपीयसङ्घस्य अन्तः विभाजनं प्रकाशयति
वस्तुतः यूरोपीयसङ्घस्य सदस्यराज्यानां चतुर्थे मतदानात् पूर्वं पश्चात् च यूरोपदेशस्य सर्वेषां वर्गानां जनाः स्पष्टतया विरोधं प्रकटितवन्तः । मतदानपरिणामेषु अपि ज्ञातं यत् चीनीयविद्युत्वाहनेषु शुल्कं आरोपयितुं समर्थकानां यूरोपीयसङ्घस्य सदस्यानां संख्या मतदानस्य विरुद्धं मतदानं कृत्वा मतदानात् परहेजं कृतवन्तः यूरोपीयसङ्घस्य सदस्यानां कुलसंख्यायाः अपेक्षया न्यूना अस्ति। विश्लेषणानुसारं तत् द्रष्टुं शक्यतेयूरोपीय-आयोगेन आरब्धस्य प्रतिकारात्मक-अनुसन्धानस्य व्यापकसमर्थनं न प्राप्तम्, परन्तु यूरोपीयसङ्घस्य कार्यविधिनियमानाम् आधारेण आसीत्, सा च न उल्लिखितम्
अस्मिन् विषये यूरोपीयसंसदस्य सल्लाहकारः इटलीदेशस्य बोकोनीविश्वविद्यालये यूरोपीयनीतिविकाससंस्थायाः निदेशकः च डैनियलग्रॉस् इत्यनेन स्वीकृतम्वैश्विक सूचना प्रसारण संवाददाताअनन्यसाक्षात्कारे सः अवदत् यत् यद्यपि यूरोपीय-आयोगस्य प्रस्तावः अङ्गीकृतः, तथापिपरन्तु मतदानप्रक्रिया "असाधारणा" आसीत्, यूरोपीयसङ्घस्य सदस्यराज्येषु आन्तरिकविभाजनं च प्रकाशितवती。
इटलीदेशस्य बोकोनीविश्वविद्यालये यूरोपीयनीतिविकाससंस्थायाः निदेशकः डैनियलग्रॉस् इत्ययंएतत् मन्त्रिपरिषदः मतदानम् अत्यन्तं असामान्यम् अस्ति। यतो हि एतादृशाः मुक्तसङ्घर्षाः प्रायः दुर्लभाः भवन्ति, देशाः सामान्यतया विरुद्धं मतदानं न कुर्वन्ति अपितु सर्वसम्मत्या निर्णयं प्राप्तुं कार्यं कुर्वन्ति । अस्मिन् मतदानस्य विषये यत् अधिकं असामान्यं तत् अस्ति यत् पक्षे मतदानात् अधिकाः देशाः मतदानात् परहेजं कृतवन्तः।एतेन ज्ञायते यत् यूरोपे करवृद्धेः विषये मतभेदाः विस्तृताः सन्ति ।
"निष्पक्षस्पर्धा" इति नाम्ना मसौदा वस्तुतः "अनुचितप्रतियोगिता" एव ।
यथा यूरोपीयविद्वांसः विश्लेषितवन्तः, एतत् मतदानं अस्मिन् विषये यूरोपीयसङ्घस्य सदस्यराज्यानां मध्ये आन्तरिकं मतभेदं प्रकाशयति इति भासते।
राष्ट्रीयविकाससुधारआयोगस्य स्थूलआर्थिकसंशोधनसंस्थायाः आर्थिकसंशोधनसंस्थायाः उपनिदेशकः वू सा : १.वस्तुनिष्ठरूपेण यूरोपीयसङ्घस्य विद्युत्वाहनप्रतिकारप्रकरणस्य अन्तिमनिर्णयस्य मसौदा अनुचितः, अनुपालनहीनः, अयुक्तः च संरक्षणवादी दृष्टिकोणः अस्ति।एषः उपायः वस्तुनिष्ठता, निष्पक्षता, अभेदभावः, पारदर्शिता च इति सिद्धान्तानां उल्लङ्घनं करोति, तथा च विश्वव्यापारसंस्थायाः नियमैः सह असङ्गतः अस्ति, निष्पक्षप्रतियोगितायाः नामधेयेन अन्यायपूर्णप्रतियोगिता अस्तिशुल्कं आरोपयितुं एषा पद्धतिः वस्तुतः कस्यापि समस्यायाः समाधानं न करिष्यति । तद्विपरीतम्, केवलं चीन-उद्यमानां यूरोप-देशेन सह निवेशं, सहकार्यं च कर्तुं विश्वासं, दृढनिश्चयं च कम्पयिष्यति, बाधितं च करिष्यति | अतः अद्यतनकाले अनेकेषां यूरोपीयदेशानां राजनैतिकव्यक्तिभिः उद्योगप्रतिनिधिभिः च यूरोपीयआयोगस्य अन्वेषणस्य विरोधः प्रकटितः
राष्ट्रीयविकाससुधारआयोगस्य स्थूलआर्थिकसंशोधनसंस्थायाः आर्थिकसंशोधनसंस्थायाः उपनिदेशकः वू सा : १.यद्यपि अस्मिन् मतदाने प्रस्तावः पारितः, तथापि सर्वैः सदस्यराज्यैः सर्वसम्मत्या सहमतिः न प्राप्ता । अन्तिममतदानस्य समये जर्मनी-हङ्गरी-सहिताः ५ देशाः विरुद्धं मतदानं कृतवन्तः, १२ देशाः मतदानं न कृतवन्तः, केवलं १० देशाः एव वास्तवतः पक्षे मतदानं कृतवन्तः । एषा स्थितिः वैश्विकवाहनविपण्ये प्रतिस्पर्धायाः सम्मुखीभवति सति यूरोपीयसङ्घस्य सदस्यराज्यानां भिन्नानि स्थानानि हितं च प्रतिबिम्बयति । यूरोपीयसङ्घस्य बहवः देशाः मन्यन्ते यत् एतत् कदमः चीन-यूरोपीयसङ्घस्य आर्थिकव्यापारसहकार्यस्य वैश्विकवाहनप्रदायशृङ्खलायाः स्थिरतायाः च क्षतिं करिष्यति, येन यूरोपीयग्राहकानाम् चिन्ता उत्पद्यते यत् तेषां उच्चमूल्येन कारक्रयणं कर्तव्यं भविष्यति, तदनन्तरं सामान्यव्यापारसम्बन्धान् अपि प्रभावितं कर्तुं शक्नोति चीनेन सह। वस्तुनिष्ठरूपेण एते मतभेदाः चीन-यूरोपीयसङ्घयोः संवादपरामर्शयोः माध्यमेन मतभेदानाम् सम्यक् निवारणं कर्तुं, घर्षणानाम् समाधानं कर्तुं, यथाशीघ्रं पक्षयोः साधारणहिताय, विश्वव्यापारसंस्थायाः नियमानाम् अनुरूपं च समाधानं प्राप्तुं च साहाय्यं करिष्यन्ति |.