फोक्सवैगनस्य मुख्यकार्यकारी : यूरोपीयसङ्घः चीनीयकारकम्पनीभ्यः शुल्कं आरोपयितुं न अपितु निवेशं कर्तुं ददातु
2024-10-06
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अक्टोबर्-मासस्य ४ दिनाङ्के स्थानीयसमये यूरोपीयसङ्घः चीनदेशस्य विरुद्धं शुल्कप्रस्तावस्य स्वीकारार्थं मतदानं कृतवान्, येन यूरोपीयवाहननिर्मातृणां चिन्ता उत्पन्ना । षष्ठे दिनाङ्के रायटर्-पत्रिकायाः प्रतिवेदनानुसारं तस्मिन् दिने फोक्सवैगन-समूहस्य मुख्यकार्यकारी ओलिवर ब्लुमः जर्मन-माध्यमेभ्यः अवदत् यत् यूरोपीयसङ्घः चीनीय-विद्युत्-वाहनेषु शुल्कं समायोजयितुं विचारयितुं अर्हति इति। चीनदेशस्य विद्युत्वाहनानां उपरि अतिरिक्तशुल्कं आरोपयित्वा चीनदेशात् प्रतिकाराः भवितुं शक्नुवन्ति इति ब्लूमः चिन्तयति।
चतुर्थे दिनाङ्के यूरोपीयसङ्घस्य सदस्यराज्येषु चीनीयविद्युत्वाहनेषु प्रतिकारशुल्कं आरोपयितुं प्रस्तावस्य अनुमोदनार्थं १० पक्षे, ५ विरोधे, १२ मतदानात् परे च मतदानं कृतम् यूरोपीयसङ्घः सम्प्रति चीनीयविद्युत्वाहनेषु १०% शुल्कं आरोपयति २० अगस्तदिनाङ्के पूर्वप्रकाशनस्य अन्तिममसौदेनुसारं चीनीयकम्पनीभिः निर्मितानाम् आयातितविद्युत्वाहनानां उपरि १७% तः ३६.३% यावत् सुपरइम्पोज्ड् शुल्कं आरोपयितुं योजना अस्ति
यूरोपीय आयोगेन मतदानानन्तरं एकं वक्तव्यं प्रकाशितं यत् चीनविरुद्धं शुल्कप्रस्तावस्य यूरोपीयसङ्घस्य सदस्यराज्येभ्यः "आवश्यकसमर्थनं" प्राप्तम् अस्ति तथा च अतिरिक्तशुल्कानां अन्तिमकार्यन्वयनविनियमाः अन्तिमे अक्टोबर् ३० दिनाङ्कपर्यन्तं घोषिताः भविष्यन्ति, यत् भविष्यति चीनदेशस्य उपरि यूरोपीयआयोगस्य शुल्कं समावेशयति विद्युत्वाहनानां विषये तथाकथितस्य प्रतिकारात्मकस्य अन्वेषणस्य अन्तिमपरिणामाः परदिनात् आरभ्य प्रभावं प्राप्नुयुः।
परन्तु तस्य परिणामेण यूरोपस्य प्रमुखेषु वाहननिर्मातृषु चिन्ता असन्तुष्टिः च उत्पन्ना । मर्सिडीज-बेन्ज्-समूहः शीघ्रमेव प्रतिक्रियाम् अददात्, शुल्कं त्रुटिः इति । फोक्सवैगनेन यूरोपीयआयोगेन चीनदेशेन सह वार्तायां समाधानं प्राप्तुं कथितं यत् शुल्कस्य प्रभावात् पूर्वं।
चीनदेशस्य वाणिज्यमन्त्रालयस्य प्रवक्ता चतुर्थे दिनाङ्के अवदत् यत् चीनदेशः यूरोपीयसङ्घस्य अन्तिममसौदेनिर्णयस्य दृढतया विरोधं करोति, परन्तु वार्ताद्वारा विषयस्य समाधानं निरन्तरं कर्तुं यूरोपीयसङ्घस्य राजनैतिकइच्छा अपि टिप्पणीं करोति। चीन-यूरोपीयसङ्घस्य तकनीकीदलः अक्टोबर् ७ दिनाङ्के वार्तालापं निरन्तरं करिष्यति। चीनदेशः आशास्ति यत् यूरोपीयपक्षः स्पष्टतया अवगमिष्यति यत् अतिरिक्तशुल्कं आरोपयित्वा कस्यापि समस्यायाः समाधानं न भविष्यति, अपितु केवलं चीन-उद्यमानां यूरोप-देशेन सह निवेशं कर्तुं सहकार्यं कर्तुं च विश्वासं दृढनिश्चयं च कम्पयिष्यति, बाधितं च भविष्यति |. चीनदेशः यूरोपीयसङ्घं आग्रहं करोति यत् सः स्वस्य राजनैतिकइच्छा यथार्थतया प्रदर्शयतु, परामर्शद्वारा व्यापारघर्षणस्य समाधानस्य समीचीनमार्गे पुनः आगच्छेत्। चीनदेशः चीनदेशस्य उद्यमानाम् हितस्य दृढतया रक्षणार्थं सर्वान् उपायान् अपि करिष्यति।
सम्पादकः यु हन्जिंग
सम्पादकः : प्रशंसक यानफेई