समाचारं

"नवीकरणम्" जिन्चेङ्गः तापयति

2024-10-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे राष्ट्रियदिवसस्य अवकाशकाले तियानजिन्-नगरे “नवीकरणस्य” उपभोगस्य लोकप्रियता निरन्तरं तापयति । गृहउपकरणभण्डारं, कारविक्रेतारः, गृहसाजसज्जाभण्डारं च गत्वा भवन्तः व्यापार-उपभोगक्रियाकलापानाम् अनन्तधाराम् पश्यन्ति यथा छूटः अनुदानं च, एकल-उत्पादानाम् प्रत्यक्ष-छूटः, निर्माता-अनुदानं च, उपभोक्तारः च भागं ग्रहीतुं उत्साहिताः सन्ति
राष्ट्रियसम्मेलनप्रदर्शनकेन्द्रं (तियानजिन्) व्यापारिभिः आगन्तुकैः च समागतैः अत्यन्तं व्यस्तम् आसीत् । सप्तदिवसीयं २०२४ चीन (तियानजिन्) अन्तर्राष्ट्रीयवाहनप्रदर्शनी ५ दिनाङ्के समाप्तवती, यत्र byd, xiaopeng, xiaomi इत्यादीनां ८० तः अधिकाः घरेलुविदेशीयब्राण्ड्कारकम्पनयः प्रदर्शन्यां भागं ग्रहीतुं आकर्षिताः प्रायः सहस्रं कारानाम् अनावरणं कृतम्, येन उपभोक्तारः अधिकानि नूतनानि कारकार्याणि अनलॉक् कर्तुं शक्नुवन्ति स्म ।
एसएआईसी मैक्सस् बूथ् इत्यत्र आगन्तुकानां अनन्तधारा आसीत् । "प्रदर्शनस्य समये अस्माकं कृते एकदर्जनाधिकं कार-आदेशं प्राप्तम्, यत् भण्डार-आदेशात् २०% अधिकम् आसीत् । तियानजिन्-एसएआईसी-मैक्सस्-आटोमोबाइल-विक्रय-सेवा-संस्थायाः विक्रय-निदेशकः झाङ्ग-याङ्गः अनेके ग्राहकाः पृष्टवन्तः कं, लिमिटेड ने कहा।
अक्टोबर्-मासस्य ४ दिनाङ्के नागरिकाः २०२४ तमे वर्षे चीन-देशस्य (तिआन्जिन्) अन्तर्राष्ट्रीय-वाहन-प्रदर्शनस्य दर्शनं कृतवन्तः । सिन्हुआ न्यूज एजेन्सी रिपोर्टर झाओ ज़िशुओ इत्यस्य चित्रम्प्रदर्शनीभवनस्य बहिः बहवः कार 4s भण्डाराः अपि चरमविक्रयस्य ऋतुस्य आरम्भं कुर्वन्ति । यदा अहं तियानजिन्-नगरस्य बेइचेन्-मण्डले byd 4s-भण्डारं प्रविष्टवान् तदा पर्दायां प्रचारितानां "कार-प्रतिस्थापन-सहायता" इत्यादीनां प्रचार-क्रियाकलापानाम् घोषणाभिः मम स्वागतं कृतम् "जनाः नूतनानां कृते पुरातनकारानाम् व्यापारं कर्तुं अतीव उत्साहिताः सन्ति।" नवीनप्रतिस्थापन अनुपातः ५०% अतिक्रान्तवान् ।
अस्मिन् वर्षे सितम्बरमासे तियानजिन् नगरपालिकाजनसर्वकारस्य सामान्यकार्यालयेन "उपभोक्तृवस्तूनाम् व्यापारस्य कृते तियानजिन् इत्यस्य सुदृढीकरणसमर्थनस्य कार्यान्वयनयोजना" जारीकृता, तथा च उपभोक्तृवस्तूनाम् व्यापारस्य समर्थनार्थं २.४८ अरब युआन् उपभोगप्रवर्धकसहायतानिधिः व्यवस्थापितः वाहनेषु, गृहोपकरणेषु, गृहसामग्रीषु, विद्युत्साइकिलेषु इत्यादिषु क्षेत्रेषु उपभोक्तृवस्तूनि राष्ट्रियदिवसस्य स्वर्णसप्ताहस्य कृते उत्तमं उपभोक्तृवातावरणं निर्मायताम्।
गृहसामग्रीभण्डारेषु अपि ग्राहकप्रवाहस्य शिखरं भवति । तियानजिन्-नगरस्य नानकाई-मण्डलस्य लाओचेङ्गक्सियाङ्ग-व्यापारजिल्हे स्थिते jd.com mall super experience store इत्यत्र उपभोक्तारः विद्युत्, डिजिटल-आदि-प्रौद्योगिकी-नव-उत्पाद-क्षेत्रेषु शॉपिंगं कुर्वन्ति "चतुर्णां अनुदानेन सह पुरातनस्य व्यापारः" इति नारा ध्यानं आकर्षयति भण्डारस्य प्रभारी व्यक्तिः वू मेङ्गकाङ्गः अवदत् यत् जेडी डॉट कॉम् इत्यनेन नूतनगृहसङ्कुलम्, अलङ्कारस्य अनुकूलनं, पुरातनगृहानां नवीनीकरणं, लघुपाकशालासंशोधनम् इत्यादिषु सेवापरिदृश्येषु प्रचारनिवेशः वर्धितः। "विशेषतः स्वीपिङ्ग् रोबोट्, डिशवॉशर, जलशुद्धिकरणं इत्यादीनां गृहोपकरणानाम् नूतनानां श्रेणीनां अप्रत्याशितरूपेण लोकप्रियता प्राप्ता अस्ति। राज्यस्य अनुदानं छूटं च योजयित्वा राष्ट्रियदिवसस्य समये भण्डारस्य विक्रयमात्रायां ५ तः १० गुणा यावत् वृद्धिः अभवत्, येन प्रभावीरूपेण विपण्यं उत्तेजितम् गतिविधि। "
वू मेङ्गकाङ्ग इत्यनेन उक्तं यत् राष्ट्रियदिवसस्य समये जिंगडोङ्ग मॉल सुपर अनुभवभण्डारस्य औसत दैनिकयात्रिकाणां प्रवाहः २०,००० तः अधिकः अभवत्, तथा च शॉपिङ्ग् सब्सिडी आनन्दं प्राप्य निवासिनः अनुपातः १८.३% यावत् अभवत्
तियानजिन्-नगरस्य suning.com इत्यनेन उपभोगस्य प्रवर्धनार्थं ब्राण्ड्-कारखानैः, वित्तीयसंस्थाभिः इत्यादिभिः सह सम्बद्धं कृतम् अस्ति, यत्र ट्रेड-इन-उत्पादानाम् अधिकतमं ४०% पर्यन्तं छूटं प्रदत्तम् अस्ति तियानजिन्-नगरस्य नागरिका सुश्री झाङ्ग-इत्यनेन सुनिङ्ग-डॉट्-कॉम्-भण्डारे प्रायः ५,००० युआन्-मूल्यकं रेफ्रिजरेटरं क्रीतवन् । "मूल्यं अतीव किफायती अस्ति, इलेक्ट्रॉनिक चालानं च तत्क्षणमेव निर्गच्छति। अतीव सुखदः शॉपिङ्ग् अनुभवः अस्ति।"
उपभोक्तृणां सुविधायै तियानजिन् इत्यनेन "तियानजिन् उपभोक्तृवस्तूनाम् व्यापार-सहायता-क्रियाकलाप-मञ्चः" स्थापितः, यस्मिन् कार-प्रतिस्थापनस्य नवीकरणस्य च, गृह-उपकरणस्य व्यापारस्य, गृहस्य नवीकरणस्य, विद्युत्-साइकिल-व्यापारस्य च चत्वारि विशेषक्षेत्राणि सन्ति मञ्चे स्वयमेव आदेश-छूटस्य गणनां कर्तुं तथा च प्रत्यक्षतया सर्व-विद्युत्-डिजिटल-चालान-निर्गमनस्य क्षमता अस्ति, यथा उपयोक्तृपञ्जीकरणसूचना, उत्पादविक्रय-अभिलेखाः, लेनदेन-वाउचराः, चालान-इत्यादीनि च, एतत् अत्यन्तं प्रासंगिकं, प्रामाणिकं, अनुसन्धानयोग्यं, अत्यन्तं विश्वसनीयं च भवति अनुदाननिधिनां समये वितरणस्य आधारं स्थापयन्।
"ऑनलाइन ई-वाणिज्य-मञ्चैः सह अन्तरक्रियायाः माध्यमेन उपभोक्तारः नूतनानां कृते गृह-उपकरणानाम् व्यापारं कर्तुं शक्नुवन्ति तथा च गृह-नवीनीकरणक्षेत्रे नूतनानां क्रयणानां तत्क्षणं छूटं साक्षात्कर्तुं शक्नुवन्ति, तियानजिन्-नगरीय-वाणिज्य-ब्यूरो-संस्थायाः उपनिदेशकः ली हाङ्गः अवदत्।
गृहसाजसज्जायाः क्षेत्रे तियानजिन्-संस्थायाः २०२४ तमे वर्षे गृहनवीनीकरणसहायता-अभियानः पूर्णरूपेण प्रचलति यत् निवासिनः पुरातनगृह-उत्पादानाम् स्थाने अन्य-उत्पादानाम् प्रतिस्थापनं कर्तुं, निवासिनः जीवनस्य गुणवत्तां सुधारयितुम्, स्मार्ट-गृहानां विकासं च प्रवर्धयितुं शक्नुवन्ति ईजीहोमस्य तियानजिन् तथा हेबेइ-शाखायाः विपणननिदेशकः वाङ्ग जियान् अवदत् यत् व्यापार-कार्यक्रमेषु भागं गृह्णन्तः व्यापारिणः अद्यतन-विक्रय-वृद्धिं २०% अधिकां दृष्टवन्तः, स्मार्ट-स्नानगृहस्य, स्मार्ट-सोफा-इत्यादीनां गृह-वस्तूनाम् विक्रये च महती वृद्धिः अभवत्
तियानजिन् नगरीयव्यापारब्यूरो इत्यस्य आँकडानां अनुसारं अधुना यावत् तियानजिन् उपभोक्तृवस्तूनाम् व्यापार-सहायता मञ्चे १,७०,००० तः अधिकाः उपभोक्तृणां अनुदानयोग्यताः प्राप्ताः सन्ति अनुदानितगृहसाधनानाम् सञ्चितविक्रयः ऑनलाइन-अफलाइन-रूपेण १५०,००० यूनिट्-अधिकः अभवत्, तथा च अनुदान-निधिषु प्रायः १५ कोटि-युआन् वितरितः, येन प्रत्यक्षतया गृह-उपकरण-विक्रयः प्रायः ८० कोटि-युआन्-रूप्यकाणां कृते अभवत् तियानजिन् इत्यनेन कार-स्क्रैपिंग-प्रतिस्थापन-नवीनीकरण-सहायता-कृते ३६,००० तः अधिकाः आवेदनाः प्राप्ताः, येन कार-विक्रयः ४.७ अरब-युआन्-अधिकः अभवत् । गृहस्य नवीनीकरणस्य क्षेत्रे तियानजिन् इत्यनेन अनुदाननिधिषु एककोटियुआन्-अधिकं वितरितम्, येन गृह-उत्पादस्य विक्रयः प्रायः ७ कोटि-युआन्-रूप्यकाणां कृते अभवत्
"राष्ट्रीयदिवसस्य अवकाशस्य समये तियानजिन्-नगरस्य व्यापार-उपभोक्तृ-बाजारे समग्ररूपेण समृद्धा सक्रिय-प्रवृत्तिः दृश्यते स्म।" -मूल्यं उत्पादानाम् "पुराणानां उत्पादानाम् निष्कासनं सुलभतरम् अस्ति।" (संवाददाता गीत रुई) २.
प्रतिवेदन/प्रतिक्रिया