2024-10-06
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
it’s halfway through the national day holiday सम्प्रति सम्पत्तिबाजारः अभूतपूर्वनीतिशिथिलतायाः अवधिं प्रविष्टवान् अस्ति, संस्थाः चतुर्थे त्रैमासिके विपण्यविक्रये सीमान्तसुधारं द्रष्टुं अपेक्षन्ते
// राष्ट्रियदिवसस्य स्वर्णसप्ताहस्य पुनरागमनं //
अस्मिन् वर्षे राष्ट्रियदिवसस्य अवकाशकाले बीजिंग, शङ्घाई, ग्वाङ्गझौ, शेन्झेन् च विक्रयकार्यालयाः अत्यन्तं व्यस्ताः आसन्, नूतनगृहाणां कृते ऑनलाइन-हस्ताक्षराणि अपि महत्त्वपूर्णतया उत्थापितवन्तः राष्ट्रियदिवसस्य स्वर्णसप्ताहः, २०१८.बीजिंग, शङ्घाई, ग्वाङ्गझौ, शेन्झेन् इत्यादिषु अचलसम्पत्विपण्यं दुर्लभतया पुनः उष्णक्रयणदृश्यैः सह दृश्यते。
राष्ट्रीयदिवसस्य अवकाशः समाप्तः अस्ति, शेन्झेन्-नगरे विक्रयणार्थं बहवः अचल-सम्पत्-सम्पत्त्याः अनुसारं स्थलगत-दर्शनस्य लोकप्रियता न न्यूनीकृता अस्ति अवकाश-प्रभावः मुक्तः अभवत् तथा च नीतयः गृहक्रेतारः लाभप्रदाः अभवन् in the shenzhen real estate market's new policies नवीननीतीनां पूर्वं तुलने स्थलगतदर्शनस्य संख्यायां लेनदेनस्य मात्रायां च महती वृद्धिः अभवत्
राष्ट्रियदिवसस्य स्वर्णसप्ताहस्य प्रथमदिवसः, १९८६ ।ग्वाङ्गझौ-नगरे वाणिज्यिक-आवासस्य भ्रमणस्य संख्या ५०% तः १००% यावत् वर्धिता, सप्ताहान्तस्य तुलने व्यवहारस्य मात्रा अपि २०% वर्धिता. केचन परियोजनाः प्रतिदिनं २५ यूनिट् विक्रयन्ति, येन ३५ कोटि युआन् राजस्वं भवति, केषुचित् परियोजनास्थलेषु पूर्णपार्किङ्गस्थानानि सन्ति, ग्राहकाः सम्पत्तिं द्रष्टुं पङ्क्तिं स्थापयितुं अर्हन्ति
लिवान-मण्डले, ग्वाङ्गझौ-नगरस्य नवीनविश्वस्य तियानफू-परियोजनायाः प्रभारी व्यक्तिः अवदत् यत्, "नवीननीतिः बहिः आगता एव, तस्याः रात्रौ अस्माकं दूरभाषाः अभिभूताः आसन् china overseas jiangtaili are also extremely popular , सामान्यसमयस्य तुलने भ्रमणस्य लेनदेनस्य च संख्यायां महती वृद्धिः अभवत्।
राष्ट्रदिवसस्य अवकाशस्य प्रथमदिने चीनशिपिङ्ग डाजिङ्ग्, नेङ्गजियान् तियानहे लु युफु इत्यादीनां परियोजनानां विक्रयकेन्द्राणि आसनैः परिपूर्णानि आसन् ।
बीजिंग-नगरस्य नूतनानां सम्पत्ति-विपणननीतीनां प्रथमदिने केचन सम्पत्तिः एकस्मिन् दिने १० कोटि-युआन्-अधिकं विक्रीतवान् ।. पोली बीजिंग "प्रथमदिने सफलः अभवत्, १८७ मिलियन युआन् इत्यस्य सशक्तविक्रयः, ९ उष्णविक्रयः, देशस्य उत्सवः" इति चीनव्यापारिणः शी इत्यनेन एकस्मिन् दिने १०० तः अधिकाः भ्रमणाः प्राप्ताः, तथा च १२५ मिलियन युआन् मूल्यस्य ८ यूनिट् कृते सदस्यतां प्राप्तवन्तः
पूर्वमेव उष्ण-अचल-सम्पत्-विक्रयस्य लक्षणं दृश्यते । २९ सेप्टेम्बर्-दिनाङ्के सायंकाले प्रथमवारं "शङ्घाई-सप्त-विनियमाः" प्रवर्तन्ते स्म, केचन गृहस्वामीः तस्याः रात्रौ आपत्काले वार्तायां कृत्वा अनुबन्धं कृतवन्तः ।
// गृहक्रयण अनुदानं बहुषु स्थानेषु प्रारब्धम् //
५ अक्टोबर् दिनाङ्के वार्तानुसारं ५० तः अधिकेषु नगरेषु स्थानीय-अचल-सम्पत्-बाजार-अनुकूलन-नीतयः प्रवर्तन्ते, अनेकेषु स्थानेषु वाणिज्यिक-आवास-विक्रयः अपि वर्धितः अस्ति
आवास-नगर-ग्रामीण-विकास-मन्त्रालयात् वयं ज्ञातवन्तः यत् सितम्बर-मासस्य अन्ते यावत् विभिन्नेषु क्षेत्रेषु क्रमशः अचल-सम्पत्त्याः अनुकूलनं समायोजन-उपायाः च प्रवर्तन्ते, तथा च विपण्यं सकारात्मकं प्रतिक्रियां दत्तवान् |. राष्ट्रदिवसस्य समये गृहनिरीक्षणानाम्, भ्रमणस्य च संख्यायां महती वृद्धिः अभवत्, येषु गृहक्रयणस्य इच्छा भवति, अनेकेषु स्थानेषु वाणिज्यिकगृहाणां विक्रयः भिन्न-भिन्न-अवस्थायां वर्धितः, विपण्यविश्वासः च पुनः प्राप्तः आवास-नगर-ग्रामीण-विकास-मन्त्रालयस्य आँकडानुसारं प्रचार-क्रियाकलापं कुर्वन्तः नगरानां सामान्य-प्रतिक्रियानुसारं राष्ट्रिय-दिवसस्य अवकाशात् आरभ्य प्रचार-कार्यक्रमे भागं गृह्णन्तः अधिकांश-परियोजनानां भ्रमणस्य संख्या ५०% अधिका अभवत् वर्षे वर्षे ।
यथा, अक्टोबर्-मासस्य प्रथमदिनात् ३ दिनाङ्कपर्यन्तं मध्याह्नसमये बीजिंगनगरे नूतनगृहदर्शनस्य संख्या गतवर्षस्य समानकालस्य तुलने ९२.५% वर्धिता, सदस्यतायाः मात्रा २ गुणा वर्धिता, द्वितीयहस्तगृहदर्शनस्य संख्या च वर्धिता गतवर्षस्य समानकालस्य तुलने १०४.१% । ग्वाङ्गझौ-नगरस्य केषुचित् सम्पत्तिषु प्रतिदिनं १५० तः अधिकाः भ्रमणाः प्राप्ताः, सामान्यस्य तुलने २००% वृद्धिः । हुनान-प्रान्तस्य प्रारम्भिक-आँकडानां अनुसारं नूतनगृहविक्रयस्य संख्यायां मासे मासे १०६% वृद्धिः अभवत्, द्वितीयहस्तगृहविक्रयस्य संख्यायां च मासे मासे ८०% वृद्धिः अभवत् चीनसूचकाङ्क-अकादमी (सिचुआन) इत्यस्य प्रारम्भिक-आँकडानां अनुसारं सिचुआन-प्रान्ते नमूना-सर्वक्षण-परियोजनानां भ्रमणस्य संख्या अवकाश-दिनात् पूर्वं तुलने औसतेन ७०% अधिका अभवत्, तथा च लेनदेन-रूपान्तरणस्य दरस्य तुलने औसतेन १४०% वृद्धिः अभवत् अवकाशात् पूर्वं तया सह।
आवासबाजारे उपभोगं प्रवर्धयितुं झेजियांग टोङ्गक्सियाङ्ग, झेजियांग जियाशान काउण्टी, हांगझौ युहाङ्गमण्डल, हेनान् प्रान्त, हाण्डन सिटी इत्यादिषु स्थानेषु गृहक्रयणसहायता प्रारब्धा अस्ति: अधिकतमं अनुदानं प्रति यूनिटं ५०,००० युआन् अस्ति;हुनान् झूझौ गृहमूल्यानां अनुमतिमपि ददाति २०% न्यूनीकर्तुं ।
जियाशान काउण्टी, झेजियांग: 90 वर्गमीटर् तः न्यूनक्षेत्रेण क्रीतानाम् नवीनगृहाणां कृते 30,000 युआन/इकाईयाः अनुदानं 90 वर्गमीटर् क्षेत्रेण नूतनगृहाणां क्रयणार्थं 40,000 युआन/इकाईयाः अनुदानं वा १४४ वर्गमीटर् इत्यस्मात् अधिकं न्यूनं च;१४४ वर्गमीटर् तः अधिकक्षेत्राणां कृते ५०,००० आरएमबी/इकाईयाः अनुदानं (समाहितम्)。
टोङ्गक्सियाङ्ग, झेजियांग: १.वर्षस्य समाप्तेः पूर्वं नूतनं गृहं क्रेतुं अधिकतमं अनुदानं ५०,००० युआन्/इकाई भवति, पूर्वभुगतानस्य भविष्यनिधिभुगतानस्य समर्थनम्।
युहाङ्ग-मण्डलम्, हाङ्गझौ : नगरेषु गलीषु च नवनिर्मितं वाणिज्यिकं आवासं क्रयमाणानां गृहेषु कृते,५०,००० युआन् इत्यस्य एकवारं अनुदानम्。
हेनान् प्रान्तः : पुरातनगृहाणां नवीनीकरणाय, पाकशालानां स्नानगृहाणां च आंशिकनवीनीकरणाय, वृद्धावस्थायाः अनुकूलनवीनीकरणाय च आवश्यकानां वस्तूनाम् सामग्रीनां च व्यक्तिगतग्राहकानाम् अनुदानं प्रदातुं।प्रत्येकस्य सेट् कृते अधिकतमसीमा २०,००० आरएमबी अस्ति。
हण्डननगरम् : गृहक्रयणसहायतायाः भुक्तिविवरणं तथा आवासस्य "व्यापार-अन्तर्"-क्रियाकलापयोजनायाः घोषणां कृतवान्, यत्र लेनदेनमूल्यस्य १%-१.५% गृहक्रयणसहायता प्रदत्ताअधिकतमं अनुदानं ३०,००० युआन् अस्ति。
झुझौ, हुनान् : ये समूहक्रयणशर्ताः पूरयन्ति तेषां कृते ते एकस्मिन् समये १० वा अधिकानि नवीनव्यापारिकगृहाणि क्रेतुं शक्नुवन्ति।समूहक्रयणस्य ऑनलाइनहस्ताक्षरस्य मूल्यकमीकरणं घोषितमूल्यस्य २०% अन्तः नियन्त्रितं भविष्यति।。
// किं सम्पत्तिविपण्यं पतनं त्यक्त्वा पुनः उच्छ्रितम्? // २.
अद्यतनकाले बहुषु स्थानेषु प्रचारकार्यक्रमेषु प्रभावी परिणामः प्राप्तः अस्ति, दीर्घप्रतीक्षितः गृहक्रयणस्य तरङ्गः राष्ट्रियदिवसस्य स्वर्णसप्ताहस्य समये पुनः प्रादुर्भूतः, येन मात्रायां मूल्ये च वृद्धिः प्राप्ता।
२५ सितम्बर् दिनाङ्के पोली डेवलपमेण्ट् इत्यस्य अन्तर्गतं कतिपयेषु नगरेषु "मूल्यप्रतिश्रुतियोजना" प्रस्तावितानां अनन्तरं, अद्यतनकाले बहूनां परियोजनाभिः मार्केट्-उत्साहस्य समर्थनेन छूटस्य वा मूल्यवृद्धेः वा निवृत्तेः घोषणा कृता अस्ति
चीनशिपिङ्ग, अन्तर्राष्ट्रीयव्यापार तथा लियान्फा इत्यनेन संयुक्तरूपेण विकसितायाः ज़ियामेन् द्वीपे "xue shili" परियोजनायाः जिमेई मण्डले c&d इत्यस्य परियोजनायाः जियामेन्, jianfa liyue परियोजनायाः अपि उक्तं यत् प्रथम-उद्घाटनस्य छूटं ४ इत्यस्य पुनःप्रयोगं करिष्यति % ।हुआडे टोङ्ग्यु इत्यनेन झूहाई-नगरे वर्तमानकाले विक्रयणार्थं स्थापितानां परियोजनानां कृते २% मूल्यवृद्धिः घोषिता ।;झेङ्गझौ अपि प्रथमं मूल्यवृद्धिप्रकल्पं दृष्टवान् ।
बीजिंगनगरे चीननिर्माण यिपिन् इत्यस्य अनेकाः परियोजनाः यथा हुआक्सियाङ्ग नम्बर १, यिहे जनसंपर्कः, युजिंग स्टार सिटी, युजिंग स्टार सिटी·युआन्की, डैक्सिङ्ग् स्टार सिटी इत्यादिषु ८ अक्टोबर् दिनाङ्के २% छूटं पुनः गृह्णन्ति इति घोषितवन्तः। तदतिरिक्तं बीजिंगजिंगनेङ्ग् ज़िक्सियान्फु, वुटोङ्गशान्यु इत्यादीनां परियोजनानां विषये अपि एतादृशी वार्ता आगता अस्ति ।
नवीनसौदानां प्रवर्तनानन्तरं बहवः विकासकाः आशां पश्यन्ति इव यत् स्थावरजङ्गमस्य पतनं त्यक्त्वा स्थिरं भविष्यति। तस्मिन् एव काले, २.“पुराणः नूतनस्य कृते” नीतिः अपि स्थावरजङ्गमशृङ्खलायाः पुनर्प्राप्त्यर्थं साहाय्यं कुर्वती अस्ति ।。
"नवस्य कृते पुरातनं" दस्तावेजस्य निर्गमनात् आरभ्य उपभोक्तृवस्तूनाम् व्यापारस्य दृष्ट्या वाहनेषु, गृहोपकरणेषु, गृहसाजसज्जायां, उदयमानेषु उपभोगेषु अन्येषु क्षेत्रेषु नूतनमानकीकरणस्य आवश्यकतासु केन्द्रीकृताः ११५ राष्ट्रियमानकाः अनुमोदिताः सन्ति, ३० च मुक्ताः अभवन् ।
शाङ्घाई-नगरस्य नूतनस्य व्यापार-अनुदानस्य चक्रस्य कार्यान्वयनात्, ३० सेप्टेम्बर्-दिनाङ्कपर्यन्तं, एकमासात् न्यूनेन समये,सर्वेषां वर्गानां नगरस्य व्यवहारस्य परिमाणं प्रायः ९० कोटि युआन् यावत् चालितवान्. नानजिङ्ग् इत्यनेन रियल एस्टेट् इत्यस्य पुनर्प्राप्त्यर्थं सहायतार्थं रियल एस्टेट् “ट्रेड-इन्” कार्यक्रमः आरब्धः अस्ति ।
नीतिभिः चालितः घरेलुगृहसाधनविपण्यस्य उपभोगक्षमता निरन्तरं मुक्तः भवति । वाणिज्यमन्त्रालयस्य आँकडानुसारं २९ सितम्बर् दिनाङ्कस्य ०:०० वादनपर्यन्तं ५.११ मिलियन उपभोक्तारः अष्टानां प्रमुखवर्गाणां गृहउपकरणानाम् ७.११ मिलियनं यूनिट् क्रीतवन्तः, येन ६.४०३ अरब युआन् इत्यस्य केन्द्रीयसहायता प्राप्ता, येन विक्रयः ३३.५ अरब युआन् अधिकं यावत् अभवत् तेषु हरितस्मार्ट-उत्पादानाम् अत्यन्तं अनुकूलता अस्ति । गृहोपकरणानाम् अष्टवर्गेषु प्रथमस्तरीय ऊर्जादक्षता-उत्पादानाम् विक्रयः ९२.५३% अभवत् ।
// संगठनम् : चतुर्थे त्रैमासिके सुधारः //
अचलसम्पत्दत्तांशस्य दृष्ट्या प्रथमत्रित्रिमासे अचलसम्पत् अद्यापि मुख्यतया डिस्टॉकिंग् विषये वर्तते, विक्रयदबावः च अद्यापि अस्ति
चीनसूचकाङ्कसंशोधनसंस्थायाः प्रतिवेदने दर्शितं यत् -जनवरीतः सितम्बरपर्यन्तं शीर्षशत-अचल-सम्पत्-कम्पनीनां कुलविक्रयः २.९६९९४ अरब युआन् अभवत्, यत् वर्षे वर्षे ३८.८% न्यूनता अभवत् ।. जनवरीतः सेप्टेम्बरमासपर्यन्तं शीर्षशतकम्पनीभिः कुलभूमिः ५३२.४ अरब युआन् आसीत्, यत् वर्षे वर्षे ३८.१% न्यूनता अभवत् । यथा यथा स्थावरजङ्गमकम्पनीनां भू-अधिग्रहणस्य मोर्चाः संकुचन्ति तथा तथा केषुचित् लोकप्रियनगरेषु उच्चगुणवत्तायुक्तानि भू-पार्सल्-युक्तानि अचल-सम्पत्-कम्पनयः एव नीलाम-कार्यक्रमेषु सक्रियरूपेण भागं गृह्णन्ति, परन्तु अधिकांशनगरेषु अद्यापि न्यूनमूल्यविक्रयणं सामान्यम् अस्ति
सीसीबी इन्टरनेशनल् सिक्योरिटीज इत्यनेन उक्तं यत् सितम्बरमासस्य विक्रयप्रदर्शनं दुर्बलम् अस्ति तथा च "गोल्डन सितम्बर तथा रजतदश" अवधिषु ऋतुशिखरं विचार्य वृद्धिः अपेक्षितापेक्षया न्यूना अस्ति। "गोल्डन नाइन" विक्रयस्य महत्त्वपूर्णं पुनरुत्थानं प्राप्तुं असफलता सम्भाव्यगृहक्रेतृणां मध्ये मन्दबाजारभावनाम्, प्रतीक्षा-दृष्टि-रणनीतिं च प्रतिबिम्बयति"९२४ नवीनसौदान्तरे" विद्यमानानाम् आवासानाम् ऋणव्याजदराणां न्यूनीकरणम् इत्यादीनां नीतीनां कार्यान्वयनेन अक्टोबर्मासे विक्रयप्रदर्शने सहायता भविष्यति, विशेषतः प्रथमस्तरीयनगरेषु。
चीनसूचकाङ्कसंशोधनसंस्था भविष्यवाणीं करोति यत् निकटभविष्यत्काले केन्द्रसर्वकारेण स्पष्टसंकेतानां प्रकाशनानन्तरं प्रासंगिकनीतयः शीघ्रमेव कार्यान्विताः भवितुम् अर्हन्ति, तथा च राजकोषीय-मौद्रिकनीतीनां तीव्रीकरणेन सह स्थावरजङ्गम-अपेक्षासु सुधारः अपेक्षितः अस्तिचतुर्थे त्रैमासिके विपण्यविक्रये सीमान्तसुधारः भविष्यति इति अपेक्षा अस्ति。
मिन्शेङ्ग् सिक्योरिटीज इत्यनेन उक्तं यत् सितम्बरमासे २३ प्रमुखनगरेषु भूमिहस्तांतरणमूल्यानि मासे मासे वर्धितानि, प्रीमियमदरस्तरः च वर्धितः। बाजारस्य दृष्टिकोणस्य विषये मिन्शेङ्ग सिक्योरिटीज इत्यनेन उक्तं यत् सितम्बरमासस्य अन्ते सर्वासु अग्रपङ्क्ति-अचल-सम्पत्-नीतिभिः नगर-विशिष्ट-अचल-सम्पत्त्याः नीतयः प्रकाशिताः इति अपेक्षा अस्ति यत् समग्र-व्यवहारस्य मात्रा अक्टोबर्-मासे पतनं स्थगयति, स्थिरं च भविष्यति नूतननीतिलाभानां प्रत्यक्षलाभार्थिनः, अद्यापि नूतनगृहव्यवहारस्य वर्धनाय स्थानं वर्तते।
सीआरआईसी रियल एस्टेट रिसर्च सेण्टर इत्यनेन अपि उक्तं यत् अपेक्षा अस्ति यत् अक्टोबर् मासे नूतनगृहाणां समग्रव्यवहारस्य परिमाणं पतनं स्थिरं च भविष्यति, प्रथमस्तरीयनगराणि च नवीनसौदानां प्रत्यक्षलाभार्थिनः भविष्यन्ति। अस्मिन् वर्षे प्रथमनवमासेषु पोली डेवलपमेण्ट् २४२.१ अरब युआन् विक्रयणं कृत्वा प्रथमस्थानं प्राप्तवान्, तदनन्तरं चाइना ओवरसीज रियल एस्टेट्, वैन्के रियल एस्टेट् च क्रमशः १९८.८ अरब युआन्, १८०.४९ अरब युआन् च विक्रयं कृत्वा प्रथमस्थानं प्राप्तवान्
सितम्बरमासस्य अन्ते केन्द्रसर्वकारेण स्थानीयसरकारेभ्यः बहुधा लाभस्य कारणात् "९२४" राष्ट्रियकाङ्ग्रेसेन प्रथमवारं रिजर्व-आवश्यकता-अनुपातस्य न्यूनीकरणं, नीतिव्याजदरस्य न्यूनीकरणं, व्याजदरस्य न्यूनीकरणं च इत्यादीनां प्रमुखनीतीनां आरम्भः कृतः विद्यमानस्य बंधकऋणानां, द्वितीयगृहस्य पूर्वभुक्ति-अनुपातं न्यूनीकर्तुं, पुनर्वित्तपोषणार्थं केन्द्रीयनिधिसमर्थनस्य अनुपातं वर्धयितुं, तथा च अवधिमध्ये the "financial 16" इत्यादीन् विषयान् निरन्तरं कृत्वा, ततः पोलिटब्यूरो-समागमेन प्रचारार्थं स्वरः निर्धारितः अचलसम्पत्बाजारः पतनं स्थगयितुं स्थिरं च कर्तुं, ततः शङ्घाई, ग्वाङ्गझौ, शेन्झेन् इत्यादीनां कोर-अग्रपङ्क्तौ अनुवर्तनं कृतवान्, तथा च "चतुःसीमाः" नीतिः सकारात्मकनीतीनां अपेक्षाणां आधारेण अनुकूलितं समायोजनं च निरन्तरं कृतवतीअक्टोबर् मासे समग्रव्यवहारस्य मात्रा पतनं स्थिरं च भवितुम् अर्हति, तथा च नूतनानां नीतीनां अग्रपङ्क्तिप्रत्यक्षलाभार्थिनः इति नाम्ना नूतनगृहव्यवहारयोः परिमाणं वर्धयितुं अद्यापि स्थानं वर्तते।。
चीन गैलेक्सी याङ्ग चाओ इत्यनेन उक्तं यत् स्थावरजङ्गमस्य कृते प्रथमं चक्रीयविमोचनस्य दीर्घकालीनप्रकृतेः साक्षात्कारः करणीयः। यदि भवान् अचलसम्पत्-उद्योगे गृहाणि, स्टॉक्स् च द्रष्टुम् इच्छति तर्हि प्रतिस्पर्धात्मकं परिदृश्यं निश्चितरूपेण प्रमुख-केन्द्रीय-राज्य-स्वामित्व-उद्यमानां समीपे एव भविष्यति |.
(विण्ड् सीसीटीवी न्यूज, सिना फाइनेन्स, ब्रोकरेज रिसर्च रिपोर्ट् इत्यादीन् संयोजयति।