2024-10-06
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यैव चीनप्रतिभूतिनियामकआयोगेन दण्डस्य घोषणा कृता यत्र द्वौ सुपर निउ सैन् सम्मिलितौ। चीनप्रतिभूतिनियामकआयोगेन प्रतिभूतीनां ऋणं ऋणं च दत्तवान् इति कारणेन सुपर निउ सैन वाङ्ग जिओआन् तथा सुपर निउ सैन फाङ्ग शिक्सिओङ्ग इत्येतयोः कृते ५ लक्षं युआन् दण्डः कृतः। प्रतिभूतिकायदानुसारं यः कोऽपि अन्येषां प्रतिभूतिलेखानां ऋणं ददाति वा ऋणं गृह्णाति तस्य अधिकतमं ५,००,००० युआन् दण्डः भवति ।
विपण्यप्रतिभागिनां मतं यत् विद्यमानदण्डप्रकरणानाम् आधारेण न्याय्यः एषः प्रकारः शीर्षदण्डः तुल्यकालिकरूपेण दुर्लभः अस्ति, तथा च ऋणदातृणां उपरि शीर्षदण्डस्य आरोपणं विशेषतया दुर्लभम् अस्ति अन्तिमवारं यदा कश्चन ऋणदाता अधिकतमदण्डेन दण्डितः आसीत् तदा तस्मिन् अन्यः सुपर बुलः सैन् झाङ्ग जियानपिङ्ग् इत्ययं सम्मिलितः आसीत् ।
सुपर हॉट् अभिनेता वाङ्ग जिओआन् इत्यस्य विषये एकदा अपि मार्केट् इत्यनेन अफवाः आसीत् यत् तस्य मूल्यं पूर्वमेव ४० अरब युआन् इति । सुपर निउ सैन् फाङ्ग शिक्सिओङ्ग् एकदर्जनाधिकानां सूचीकृतानां कम्पनीनां शीर्षदशभागधारकेषु अन्यतमः अस्ति ।
शीर्षचतुष्कोणेन दण्डितः
वाङ्ग जिओआन्, पुरुषः, अगस्तमासे १९६६ तमे वर्षे जन्म प्राप्य, झेजियांग-प्रान्तस्य हाङ्गझौ-नगरे निवसति । फाङ्ग शिक्सिओङ्ग्, महिला, नवम्बर् १९५६ तमे वर्षे जन्म प्राप्य, झेजियांग-प्रान्तस्य हाङ्गझौ-नगरे निवसति ।
प्रतिभूतिकानूनस्य प्रासंगिकप्रावधानानाम् अनुसारं चीनप्रतिभूतिनियामकआयोगेन वाङ्ग जिओआन् तथा फाङ्ग शिक्सिओङ्ग इत्येतयोः प्रतिभूतिपत्राणां वायदालेखानां च ऋणस्य ऋणस्य च अन्वेषणं आरब्धम्, तथा च पक्षेभ्यः प्रशासनिकस्य तथ्यानि, कारणानि, आधारं च सूचितम् दण्डाः तथा च पक्षानाम् अधिकाराः विधिना। सम्बन्धितपक्षैः वक्तव्यं वा रक्षणं वा न कृतम्, न च श्रवणं याचितम् । अस्य प्रकरणस्य अन्वेषणं, निबन्धनं च अधुना समाप्तम् अस्ति ।
वाङ्ग क्षियाओआन्, फाङ्ग शिक्सिओङ्ग इत्येतयोः मध्ये निम्नलिखित अवैधतथ्यानि सन्ति इति ज्ञातम् ।
एकं व्यवहारं कर्तुं प्रतिभूतिलेखानां ऋणं वा ऋणं वा भवति । २०२० तमस्य वर्षस्य मार्चमासस्य १ दिनाङ्कात् २०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य २७ दिनाङ्कपर्यन्तं फाङ्ग शिक्सिओङ्ग् इत्यनेन स्वस्य जीएफ सिक्योरिटीज तथा तियानफेङ्ग सिक्योरिटीज खातानि वाङ्ग जिओआन् इत्यस्मै उपयोगाय ऋणं दत्तम् ।
द्वितीयं तु व्यवहारं कर्तुं वायदालेखान् ऋणं दातुं वा ऋणं दातुं वा । २०२२ तमस्य वर्षस्य अगस्तमासस्य प्रथमदिनात् २०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य २७ दिनाङ्कपर्यन्तं फाङ्ग् शिक्सिओङ्ग् इत्यनेन स्वस्य वायदालेखं वाङ्ग् जिओआन् इत्यस्मै उपयोगाय ऋणं दत्तम् ।
चीन प्रतिभूति नियामक आयोगेन उक्तं यत् उपर्युक्तानि अवैधतथ्यानि प्रतिभूतिलेखसूचना तथा लेनदेनप्रवाहः, वायदा खातासूचना तथा लेनदेनप्रवाहः, बैंकखाते सूचना तथा पूंजीप्रवाहः, तथैव प्रासंगिककर्मचारिणां जाँच-अभिलेखाः इत्यादिभिः प्रमाणैः सिद्धाः भवन्ति, ये सन्ति पुष्ट्यर्थं पर्याप्तम्।
चीनप्रतिभूति नियामकआयोगस्य मतं यत् वाङ्ग जिओआन् तथा फाङ्ग शिक्सिओङ्ग इत्येतयोः प्रतिभूतिलेखानां ऋणग्रहणं ऋणदानं च प्रतिभूतिकानूनस्य अनुच्छेदस्य ५८ प्रावधानानाम् उल्लङ्घनं कृतवान् तथा च प्रतिभूतिकानूनस्य अनुच्छेद १९५ वर्णितपरिस्थितीनां गठनं कृतवान् अथवा वायदालेखानां ऋणदानं वायदा-व्युत्पन्न-कानूनस्य अनुच्छेद-१८, अनुच्छेद-२, प्रावधानानाम् उल्लङ्घनं करोति, तथा च वायदा-व्युत्पन्न-कानूनस्य अनुच्छेद-१२८ वर्णितानां परिस्थितीनां निर्माणं करोति
पक्षानाम् अवैधकार्यस्य तथ्यस्य, प्रकृतिस्य, परिस्थितेः, सामाजिकहानिस्य प्रमाणस्य च आधारेण चीनप्रतिभूतिनियामकआयोगेन निर्णयः कृतः यत् वाङ्ग जिओआनस्य ऋणग्रहणं तथा च फाङ्ग शिक्सिओङ्गस्य प्रतिभूतिलेखानां ऋणदानस्य दण्डः 195 तमस्य वर्षस्य अनुच्छेदस्य १९५ प्रावधानानाम् अनुसारं भविष्यति सिक्योरिटीज लॉ.
वाङ्ग जिओआन् इत्यस्य ऋणग्रहणस्य विषये तथा च फङ्ग शिक्सिओङ्ग इत्यस्य वायदालेखानां ऋणदानस्य व्यवहारस्य विषये वायदा-व्युत्पन्न-कानूनस्य अनुच्छेद-१२८-अनुसारं वाङ्ग-जिओआन्-फाङ्ग-शिक्सिओङ्ग-योः कृते सुधारं कर्तुं आदेशः दत्तः, चेतावनी दत्ता, प्रत्येकं च ५,००,००० युआन्-दण्डः दत्तः
सारांशेन वाङ्ग जिओआन्, फाङ्ग शिक्सिओङ्ग च सुधारं कर्तुं आदेशः दत्तः, चेतावनी दत्ता, प्रत्येकं १० लक्षं युआन् दण्डं च दत्तवन्तौ ।
दलाली चीनस्य संवाददातारः अवलोकितवन्तः यत् चीनस्य प्रतिभूतिनियामकआयोगस्य कृते अन्येषां खातानां ऋणं ग्रहीतुं अधिकतमं दण्डः अपि भवति यत् एतत् केवलं द्वितीयं प्रकरणं भवितुमर्हति।
तौ द्वौ अपि सुपर भयानकौ स्तः
सार्वजनिकसूचनाः दर्शयन्ति यत् वाङ्ग जिओआन् इत्यस्य जन्म १९६६ तमे वर्षे वेन्झौ-नगरस्य रुइयन्-नगरे अभवत्, अधुना सः हाङ्गझौ-नगरे निवसति । प्रारम्भिकेषु वर्षेषु सः ग्रामीणमध्यविद्यालये ग्रामीणशिक्षकरूपेण कार्यं कृतवान्, अनन्तरं निवेशजगत् प्रति गतवान् सः स्टॉक्स् तथा वायदायोः निवेशं कृतवान्, सम्प्रति सः विपण्यां प्रसिद्धेषु निउ सैन् मध्ये अन्यतमः अस्ति सम्प्रति अनेकानां सूचीकृतानां कम्पनीनां शीर्षदशभागधारकेषु अन्यतमं जातम् ।
तस्य विषये विपण्यां बहवः अफवाः सन्ति। २००८ तमे वर्षे वित्तीयसंकटकाले सः लक्षशः युआन्-रूप्यकाणां लाभं कृतवान्, २००९ तमे वर्षे च रबर-वृषभ-विपण्ये २ अर्ब-युआन्-रूप्यकाणां शुद्धलाभं प्राप्तवान् इति चर्चा अस्ति ।२०१० तमे वर्षे कपास-उत्थान-विपण्यकाले एकः खातः ५०-तः वर्धितः मिलियन युआन् तः ६० कोटि युआन् यावत्... एकदा अपि तस्य शुद्धसम्पत्त्याः ४० कोटि युआन् इति अफवाः विपण्यां प्रचलति स्म । परन्तु उपर्युक्तानि अफवाः सत्यापितुं न शक्यन्ते ।
फङ्ग शिक्सिओङ्गः अपि सुपर भयानकः वयस्कः अस्ति। सार्वजनिकसूचनाः दर्शयति यत् फङ्ग शिक्सिओङ्गः न्यूनमूल्यांकनयुक्तानि उच्चवृद्धिक्षमतायुक्तानि उच्चगुणवत्तायुक्तानि स्टॉक्-अन्वेषणस्य क्षमतायाः कृते प्रसिद्धः अस्ति तस्य निवेशदर्शनं मार्केट्-प्रवृत्तौ ध्यानं दत्तुं, गरम-विषयेषु च तालमेलं स्थापयितुं च अस्ति सः प्रायः दीर्घकालं यावत् पदं धारयति, दीर्घकालं यावत् स्थिरं प्रतिफलं च अनुसृत्य भवति ।
निजी इक्विटी रैंकिंग नेटवर्क् दर्शयति यत् २०२३ तमस्य वर्षस्य तृतीयत्रिमासिकप्रतिवेदनस्य आँकडानुसारं फाङ्ग शिक्सिओङ्ग् तृतीयत्रिमासिकस्य अन्ते ११ कम्पनीषु भागं धारयति स्म, यस्य कुलं शेयरबजारमूल्यं १.५११ अरब युआन् आसीत् तेषु ६ कम्पनीनां अपरिवर्तितं भागधारणं ३ कम्पनयः च नूतनाः निवेशकाः सन्ति । अस्य धारणानां लक्षणात् न्याय्यं चेत् उद्योगे निश्चितरूपेण बलं दत्तं भवति, यत्र ५ मीडिया-सञ्चयः, २ सङ्गणक-भण्डाराः च सन्ति ।
अन्यः सुपर वृषभः सैन् झाङ्ग जियान्पिङ्ग् इत्यस्य दण्डः अपि अस्यैव कारणात् अभवत् ।
अगस्तमासस्य १७ दिनाङ्के चीनप्रतिभूतिनियामकआयोगेन झाङ्गजियानपिङ्गस्य विरुद्धं दण्डस्य घोषणा कृता । दण्डे उक्तं यत् झाङ्ग जियानपिङ्गः चीनगणराज्यस्य प्रतिभूतिकायदस्य अनुच्छेदस्य ५८ (अतः परं "प्रतिभूतिकानूनम्" इति उच्यते) अन्येषां प्रतिभूतिलेखानां ऋणं गृहीत्वा उल्लङ्घितवान्, यत् अन्येषां प्रतिभूतिलेखानां ऋणग्रहणं भवति यथा वर्णितम् अस्ति "प्रतिभूति कानून" खाता व्यवहारस्य अनुच्छेदः १९५ । प्रतिभूतिलेखं ऋणं दत्तवान् व्यक्तिः झाङ्ग जियानपिङ्गस्य श्वशुरः फाङ्ग डेजी आसीत् । चीनप्रतिभूतिनियामकआयोगेन उभयोः अधिकतमं ५ लक्षं आरएमबी-दण्डः कृतः ।
झाङ्ग जियानपिङ्ग् १९९० तमे वर्षे एव ५०,००० युआन् मूल्येन विपण्यां प्रविष्टवान्, एकदा च "५ वर्षेषु तस्य सम्पत्तिः १५० गुणा वर्धिता" इति मिथकं निर्मितवान्
निजीइक्विटी रैङ्किंग् नेटवर्क् इत्यस्य अनुसारं २०२४ तमस्य वर्षस्य एप्रिल-मासस्य ३० दिनाङ्कपर्यन्तं झाङ्ग-जियानपिङ्ग्-परिवारः त्रयाणां कम्पनीनां भागधारकसूचौ दृश्यते, यस्य कुल-विपण्यमूल्यं ३.८२९ अरब-युआन् अस्ति तेषु द्वौ नूतनौ वाहनकम्पनौ प्रविष्टौ;