शुल्कं महती यष्टिः अस्ति, अन्येषां क्षतिं करोति, आत्मनः हानिं च करोति
2024-10-05
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यैव यूरोपीयआयोगेन एकं वक्तव्यं प्रकाशितं यत् चीनदेशे निर्मितानाम् विद्युत्वाहनानां अन्तिमशुल्कं आरोपयितुं प्रस्तावः यूरोपीयसङ्घस्य सदस्यराज्यानां "आवश्यकसमर्थनं" प्राप्तवान् इति। परन्तु यूरोपीयसङ्घस्य राजनयिकानाम् अनुसारं केवलं १० देशाः एव वास्तवतः शुल्कस्य आरोपणस्य समर्थनं कुर्वन्ति, जर्मनी-हङ्गरी-सहिताः ५ देशाः तस्य विरुद्धं मतदानं कृतवन्तः, १२ देशाः मतदानात् परहेजं कृतवन्तः एतादृशाः विशालाः भेदाः चीनीयविद्युत्वाहनानां उपरि यूरोपीयसङ्घस्य शुल्कवृद्धेः अलोकप्रियतां प्रकाशयन्ति ।
चीनस्य विद्युत्वाहन-उद्योगेन अन्तिमेषु वर्षेषु उल्लेखनीयाः उपलब्धयः सन्ति चीनीय-वाहन-कम्पनीभिः सह सहकार्यं यूरोपीय-वाहन-उद्योगस्य विद्युत्करणं बुद्धिमान् परिवर्तनं उन्नयनं च प्रवर्तयितुं साहाय्यं करिष्यति, यत् विजय-विजय-परिणामान् प्राप्तुं महत्त्वपूर्णः अवसरः अस्ति अतः अतिरिक्तशुल्कं आरोपयितुं प्रस्तावः पारितः जातः ततः परं मर्सिडीज-बेन्ज्, बीएमडब्ल्यू, फोक्सवैगन, स्टेलाण्टिस् इत्यादीनां प्रसिद्धानां यूरोपीयकारकम्पनीनां विरोधः प्रकटितः, स्पष्टतया उक्तं यत् "एषा त्रुटिः अस्ति" तथा च "स्य प्रतिस्पर्धां दुर्बलं करिष्यति" इति दीर्घकालं यावत् एकः उद्योगः।" स्पष्टतया "संरक्षितः" पक्षः शिकायतुं प्रवृत्तः अस्ति, परन्तु केचन यूरोपीयसङ्घस्य सदस्यराज्याः अद्यापि चीनदेशे अतिरिक्तशुल्कं आरोपयितुं किमर्थं आग्रहं कुर्वन्ति? केचन विश्लेषकाः मन्यन्ते यत् एते देशाः अतिरिक्तशुल्कं आरोपयित्वा चीनदेशात् प्रतिस्पर्धात्मकदबावस्य न्यूनीकरणं कर्तुम् इच्छन्ति, तत्सहकालं च चीनदेशस्य कम्पनीभ्यः यूरोपे बृहत्तरनिवेशं कर्तुं बाध्यं कर्तुं व्यापारदबावस्य उपयोगं कर्तुम् इच्छन्ति
कामना सम्भवति, परन्तु प्रायः केवलं कामना एव। मौलिकरूपेण निवेशं आकर्षयितुं मुक्तं निष्पक्षं च विपण्यवातावरणं कुञ्जी भवति यूरोपे चीनीयकम्पनीनां निवेशस्य अभिप्रायः विपण्यवातावरणस्य मुक्ततायाः निष्पक्षतायाः च उपरि निर्भरं भवति। कर-दरः किमपि न भवतु, यावत् यूरोपीय-सङ्घः चीनीय-उत्पादानाम् अतिरिक्तशुल्कं आरोपयति तावत् यावत् तस्य अर्थः अस्ति यत् चीनीय-वाहन-उद्योगेन "अन्याय्य-अनुदानं" प्राप्तम् इति निर्धारितम्, तदनन्तरं दमनं वर्धयितुं अन्यसाधनानाम् उपयोगं कर्तुं शक्नोति "शुल्कदण्डस्य" एव अर्थः अन्यायः अस्ति तथा च निवेशस्य आकर्षणस्य गम्भीररूपेण विरोधाभासः अस्ति एषः मूलभूतः आर्थिकतर्कः । तस्मिन् एव काले यद्यपि यूरोपीयसङ्घस्य वाहनविपण्यं विशालं तथापि एतत् एव नास्ति अविकसितदेशेषु विपणयः अद्यापि चीनीयवाहनकम्पनीभिः "नगरान् परितः ग्राम्यक्षेत्राणि" प्राप्तुं निरन्तरं गहनतया अन्वेषणस्य योग्याः सन्ति अतः चीनसर्वकारस्य उद्यमानाञ्च मनोवृत्तिः अतीव स्पष्टा अस्ति यत् यदि यूरोपीयसङ्घः चीनीयपदार्थेषु अतिरिक्तशुल्कं आरोपयितुं आग्रहं करोति तर्हि चीनदेशः अपि यूरोपे निवेशं न्यूनीकरिष्यति।
जलवायुपरिवर्तनं ऊर्जासंकटं च इत्यादीनां आव्हानानां सामना कर्तुं वैश्विकवाहन-उद्योगस्य विद्युत्-परिवर्तनं सामान्यप्रवृत्तिः अस्ति । अस्मिन् क्रमे विजय-विजय-परिणामानां प्राप्त्यर्थं सहकार्यं, मुक्तता च पूर्वापेक्षाः सन्ति । यूरोपीयसङ्घः अवगन्तुं अर्हति यत् व्यापारसंरक्षणवादः समस्यायाः समाधानं नास्ति, तृष्णां शान्तयितुं विषं पिबन् केवलं अधिकानि समस्यानि आनयिष्यति। तद्विपरीतम्, यूरोपीयसङ्घः मुक्तं सहकारीं च मनोवृत्तिं स्वीकुर्वन्तु, चीनदेशैः अन्यैः देशैः सह नूतन ऊर्जावाहन-उद्योगस्य विकासं च संयुक्तरूपेण प्रवर्तयेत् |. पक्षद्वयं प्रौद्योगिकीसंशोधनविकाससहकार्यं सुदृढं कर्तुं शक्नोति तथा च संयुक्तरूपेण प्रमुखतांत्रिकसमस्यां दूरीकर्तुं शक्नोति तथा च वैश्विकस्तरस्य विद्युत्वाहनानां लोकप्रियतां प्रवर्धयितुं शक्नोति तथा च ते औद्योगिकशृङ्खलासहकार्यं सुदृढं कर्तुं शक्नुवन्ति तथा च संसाधनसाझेदारीम् पूरकलाभान् च प्राप्तुं शक्नुवन्ति वस्तुतः चीनीयकम्पनयः निष्पक्षतया मुक्तबाजारपरिस्थितौ यूरोपीयकम्पनीभिः सह सहकार्यं कर्तुं न अङ्गीकुर्वन्ति, तथा च विश्वव्यापारसंस्थायाः नियमानाम् अन्तर्गतं चीन-यूरोपीयसङ्घस्य विद्युत्वाहनानां आर्थिकव्यापारविवादानाम् सम्यक् समाधानं कर्तुं इच्छन्ति। परन्तु सर्वेषां उपायानां कृते यूरोपीयसङ्घस्य वार्तायां निष्कपटतां दर्शयितुं, विपण्यसिद्धान्तानां अनुबन्धस्य भावनायाः च आदरः करणीयः, संवादपरामर्शद्वारा घर्षणानाम्, मतभेदानाञ्च सम्यक् निवारणाय प्रतिबद्धता, राजनीतिद्वारा चालितानां अनुचितसंरक्षणवादीप्रथानां परित्यागः च आवश्यकाः सन्ति
अद्यतनकाले न केवलं यूरोपीयसङ्घः चीनस्य वाहन-उद्योगस्य विरुद्धं "शुल्क-यष्टिं" प्रयुक्तवान्, कनाडा-देशेन चीन-निर्मितेषु सर्वेषु विद्युत्-वाहनेषु शतप्रतिशतम् अतिरिक्तकरस्य घोषणा अपि कृता, अमेरिका-देशेन च "व्यापक-नाकाबन्दी" उपायाः स्वीकृताः, तः raw materials to विद्युत् बैटरीतः आरभ्य सम्पूर्णविद्युत्वाहनपर्यन्तं सर्वेषु शुल्कं वर्धितम्, व्यापारभित्तिं निर्मातुं चीनीयकारानाम् अग्रे मार्गं अवरुद्ध्य च। परन्तु चीनस्य विश्वव्यापारसंस्थायाः सदस्यतायाः अनन्तरं तस्य शतशः डम्पिंगविरोधि-प्रतिकारात्मक-अनुसन्धानाः अभवन्, परन्तु एतेन सम्बन्धित-उद्योगानाम् उपरि घातकं आघातं कर्तुं असफलाः अभवन् मौलिकं कारणं यत् चीनीय-उत्पादानाम् गुणवत्ता तत्रैव अस्ति, उपभोक्तृ-परिचयस्य सम्मुखे शुल्क-बाधाः अन्ते अन्तर्धानं भविष्यन्ति ।
स्रोतः - जनदैनिकः