2024-10-05
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनीयविपण्ये नूतनानां ऊर्जावाहनानां खुदराविक्रयः मासद्वयं यावत् क्रमशः ईंधनवाहनानां विक्रयं अतिक्रान्तवान् ततः क्रमेण आलम्बनविकल्पः जातः इन्धनवाहनानां पुनः मूल्ययुद्धम् आरब्धम्
२४ सितम्बर् दिनाङ्के ब्यूक् मोटर्स् इत्यनेन ब्यूक् एन्विजन प्लस् इत्यस्य नूतनपीढीयाः प्रक्षेपणस्य घोषणा कृता, तस्य आरम्भमूल्यं अधिकं न्यूनीकृत्य १६९,९०० युआन् इत्येव अभवत् । एतत् मूल्यं २२९,९०० इत्यस्य मार्गदर्शकमूल्यात् २५९,९०० युआन् यावत् ६०,००० युआन् न्यूनीकृतम् अस्ति ।
इदं कदमः एकः पृथक्कृतः प्रकरणः नास्ति ।
केचन उपभोक्तारः अवदन् यत् पस्साट्, कैम्री इत्यादीनां लोकप्रियानाम् संयुक्तोद्यममाडलानाम् प्रचारः १५०,००० युआन् इत्यस्मात् न्यूनं यावत् "पूर्वं अचिन्त्यम्" आसीत् ।
प्रवृत्तिदृष्ट्या नूतन ऊर्जावाहनविपण्यस्य तीव्रवृद्ध्या ईंधनवाहनानां प्रतिस्पर्धात्मकदबावः तीव्रः अभवत् । जुलै-अगस्त-मासयोः पारम्परिकविक्रय-अति-ऋतुकाले नवीन-ऊर्जा-वाहनैः इतिहासस्य केचन उत्तम-विक्रय-आँकडाः प्रदत्ताः, येन ईंधन-वाहनानां विपण्य-भागः अधिकं क्षीणः अभवत्
अस्याः प्रवृत्तेः पृष्ठतः उपभोक्तृणां पर्यावरणसंरक्षणस्य अर्थव्यवस्थायाः च चिन्ता वर्धमाना अस्ति । सांख्यिकीयदत्तांशस्य अनुसारं जुलै-अगस्त-मासेषु नूतन-ऊर्जा-यात्री-वाहन-विपण्यस्य मासिक-विक्रय-प्रवेश-दरः निरन्तरं ५०% अतिक्रान्तः अस्ति, येन ईंधन-वाहनानां अभूतपूर्व-चुनौत्यस्य सामना भवति
पारम्परिकं "गोल्डन नाइन एण्ड सिल्वर टेन" इति विक्रयस्य शिखरस्य ऋतुम् आकर्षयितुं प्रमुखाः वाहनकम्पनयः विक्रयणार्थं स्थापितानां नूतनानां कारानाम् मूल्यसमायोजनं कृतवन्तः, शीघ्रमेव अगस्तमासस्य अन्ते सेप्टेम्बरमासस्य आरम्भपर्यन्तं चेङ्गडु-वाहनप्रदर्शने प्रक्षेपणं भविष्यति, । मूल्ययुद्धस्य वर्धनं अधिकं प्रवर्धयन्।
ईंधनवाहनमूल्ययुद्धस्य अस्य दौरस्य एकं उल्लेखनीयं वैशिष्ट्यं “आधिकारिकनियतमूल्ये प्रत्यक्षं न्यूनीकरणं” अस्ति । मूल्यसमायोजनस्य एषा पद्धतिः पूर्वसीमितसमयस्य छूटस्य अथवा व्यक्तिगतव्यापारिणां मूल्यकटनात् भिन्ना अस्ति सामान्यतया मन्यते यत् सीधा मूल्यसमायोजनं उपभोक्तृभ्यः आदेशं दातुं मार्गदर्शने सहायकं भवितुम् अर्हति तथा च प्रतीक्षा-दृष्टि-भावनायाः न्यूनीकरणं कर्तुं शक्नोति
२०२३ तमस्य वर्षस्य आरम्भात् एव कारकम्पनयः प्रायः सीमितसमयस्य प्रस्तावम् अङ्गीकृतवन्तः अथवा विक्रेतृणां माध्यमेन मूल्यसमायोजनं कृतवन्तः । तद्विपरीतम्, एतेन उपभोक्तृणां प्रतीक्षाव्यवहारः, भण्डारतुलना च भवति, येन लाभस्य वास्तविकविक्रये परिवर्तनं कठिनं भवति ।
ज्ञातव्यं यत् ऑटोमोबाइल डीलर एसोसिएशन् द्वारा प्रस्तुता अद्यतनप्रतिवेदने ज्ञायते यत् वर्तमानकाले कारविक्रेतारः सामान्यतया नूतनकारविक्रये हानिम् अनुभवन्ति, तथा च नकदप्रवाहघातसञ्चालनस्य, पूंजीशृङ्खलाविच्छेदस्य च जोखिमाः तीव्राः अभवन्
मूल्ययुद्धस्य तीव्रतायां समग्ररूपेण छूटदरेण वृद्धिः अभवत् प्रथमाष्टमासेषु विपण्यां सञ्चितखुदराहानिः १३८ अरब युआन् यावत् अभवत् एतेन बहवः वाहनकम्पनयः मूल्यानि न्यूनीकर्तुं बाध्यन्ते नकदप्रवाहं जनयितुं यथासम्भवं सूचीनिष्कासनं च सम्पूर्णं कुर्वन्तु।
अपरपक्षे मूल्यनिवृत्तिरणनीतयः अल्पकालीनरूपेण विक्रयं वर्धयितुं शक्नुवन्ति, परन्तु दीर्घकालं यावत् मूल्ययुद्धानि निःसंदेहं उद्योगस्य लाभप्रदतायाः परीक्षणं करिष्यन्ति।
स्वतन्त्राः ब्राण्ड्-संस्थाः संयुक्त-उद्यम-ब्राण्ड्-इत्यस्य स्थाने विपण्यस्य नायकाः भवन्ति ततः परं सामान्यतया "लाभं न वर्धयित्वा राजस्वं वर्धयितुं" इति दुविधायाः सामनां कुर्वन्ति आँकडा दर्शयति यत् वर्षस्य प्रथमार्धे ३० प्रमुखानां घरेलुवाहनसूचीकृतकम्पनीनां संयुक्तशुद्धलाभः टोयोटा मोटरस्य केवलं १/३ भागः, फोक्सवैगनसमूहस्य च प्रायः २/३ भागः आसीत्