ग्वाङ्गडोङ्गव्यापारः प्रफुल्लितः अस्ति! विदेशीयः व्यापारी - अहं केवलं विपण्यां एव तत् चिनोमि
2024-10-05
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अयं लेखः [voice of the greater bay area] इत्यस्मात् पुनः प्रदर्शितः अस्ति;
चीनस्य विदेशव्यापारस्य "त्रीणि नवीनवस्तूनि" इति नाम्ना नूतनाः ऊर्जावाहनानि, लिथियमबैटरी, प्रकाशविद्युत्-उत्पादाः च विश्वस्य उपभोक्तृभिः बहुधा अनुकूलाः सन्ति
चीन-आटोमोबाइल-विक्रेता-सङ्घस्य नवीनतम-आँकडानां द्वारेण ज्ञायते यत् सितम्बर-मासे सेकेण्ड-हैण्ड्-कार-बाजारस्य औसत-दैनिक-लेनदेन-मात्रा ६३,५०० यूनिट्-पर्यन्तं वर्धिता, अगस्त-मासस्य समान-कालात् ७% वृद्धिः, यत्र बहवः विक्रयः "विदेशीय-क्रेतृभ्यः" आगतः ."
अस्मिन् वर्षे जनवरीतः अगस्तमासपर्यन्तं ग्वाङ्गडोङ्ग-नगरे सेकेण्ड्-हैण्ड्-कारानाम् लेनदेनस्य मात्रा १८.८ लक्षं भवति, यत् द्वौ मासौ यावत् क्रमशः नूतनकारानाम् खुदराविक्रयं अतिक्रान्तवान् ग्वाङ्गझौ-नगरस्य बृहत्तमे सेकेण्ड्-हैण्ड्-कार-व्यापार-विपण्ये विदेशीयव्यापारिणः प्रायः प्रतिदिनं अत्र क्रयणार्थम् आगच्छन्ति, ते चीनीय-कार-विशेषतः नूतन-ऊर्जा-वाहनानां विषये अतीव रुचिं लभन्ते ।
अल्जीरियादेशस्य एकः व्यापारी बर्नार्डिन् अमीनः अवदत् यत्, "विपण्यां अहं केवलं चीनीयकाराः एव चिनोमि सः अवदत् यत् चीनीयकाराः उत्तमं प्रदर्शनं कुर्वन्ति, सस्तीनि च अत्यन्तं बुद्धिमान् च सन्ति आफ्रिकादेशे केवलं त्रीणि वा चत्वारि वा चीनीयकाराः सन्ति ये सन्ति common.
अस्मिन् वर्षे नूतनानां कारानाम् मूल्यं न्यूनीकृत्य सेकेण्डहैण्ड् कारानाम् पर्याप्तं आपूर्तिं च प्रभावितं कृत्वा गुआङ्गडोङ्ग ऑटोमोबाइल सर्कुलेशन एसोसिएशनस्य आँकडानां द्वारेण ज्ञायते यत् सेकेण्ड हैण्ड् कारानाम् औसतव्यवहारमूल्यं 1990 तमे वर्षे अस्मिन् वर्षे जनवरीतः अगस्तमासपर्यन्तं गुआङ्गडोङ्ग-नगरस्य मूल्यं ६६,००० युआन् आसीत्, यत् वर्षे वर्षे ३.५% न्यूनता अभवत्, मूल्यं च अधिकं आसीत्
अस्मिन् वर्षे मार्चमासे राज्येन सेकेण्ड्-हैण्ड्-कार-निर्यात-कम्पनीनां पञ्जीकरण-अनुप्रयोगं पूर्णतया उदारीकरणं कृतम्, तथा च गुआङ्गडोङ्ग-नगरस्य सेकेण्ड-हैण्ड्-कार-निर्यातस्य विकासस्य प्रकोपः अभवत्, वर्षस्य आरम्भे २१ निर्यातकम्पनीभ्यः वर्तमानकाले १५० तः अधिकाः सन्ति
आँकडानुसारम् अस्मिन् वर्षे प्रथमाष्टमासेषु गुआङ्गझौ नान्शा ऑटोमोबाइल पोर्ट् इत्यनेन कुलम् ७,४४७ प्रयुक्तकाराः निर्यातिताः, यत् वर्षे वर्षे २१३% वृद्धिः अभवत्, निर्यातमूल्यं प्रायः ९२५ मिलियन आरएमबी अभवत्
स्रोतः सीसीटीवी न्यूज