सर्वेक्षणेन ज्ञायते यत् जर्मनीदेशस्य प्रायः ६०% जनाः चीनीयब्राण्ड्-काराः क्रेतुं इच्छन्ति
2024-10-05
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सिन्हुआ न्यूज एजेन्सी, फ्रैंकफर्ट, अक्टोबर् ४ (रिपोर्टरः शान् वेइयी) जर्मनीदेशस्य बृहत्तमः परिवहनसङ्घः आल्-ड्यूचे आटोमोबाइल क्लबः अद्यैव एकं सर्वेक्षणं प्रकाशितवान् यत् सर्वेक्षणं कृतेषु जर्मनजनेषु प्रायः ६०% जनाः चीनीयवाहननिर्मातृभिः निर्मिताः काराः क्रेतुं इच्छन्ति। शुद्धविद्युत्वाहनक्रयणे रुचिं विद्यमानानाम् उत्तरदातृणां मध्ये ८०% जर्मनजनाः चीनीयविद्युत्वाहनानि चयनं कर्तुं इच्छन्ति ।
सर्वेक्षणस्य परिणामेषु ज्ञायते यत् सर्वेक्षणं कृतेषु जर्मनजनानाम् ५९% जनाः चीनीयकाराः क्रेतुं इच्छन्ति, येषु युवानः अधिकं क्रेतुं इच्छन्ति । ३० तः ३९ वयसः यावत् आयुषः प्रतिवादिनां मध्ये ७४% जनाः चीनीयब्राण्ड् काराः क्रेतुं इच्छन्ति, १८ तः २९ वर्षाणि यावत् आयुषः प्रतिवादिनां मध्ये एषः अनुपातः ७२% अस्ति;
तदतिरिक्तं सर्वेक्षणेन ज्ञायते यत् चीनीय-उच्च-स्तरीय-माडल-इत्येतत् जर्मन-उपभोक्तृभिः अपि स्वीकृतम् अस्ति, तथा च प्रायः ६०% उच्च-स्तरीय-माडल-उपभोक्तृभिः उक्तं यत् ते चीनीय-ब्राण्ड्-कार-क्रयणस्य विरोधं न कुर्वन्ति
चीनीयब्राण्ड्-चयनस्य कारणानां विषये वदन्ते सति ८३% जर्मन-उत्तरदातृणां मतं यत् प्राथमिककारणं व्यय-प्रभावशीलता अस्ति, ५५%, ३७% च क्रमशः अभिनव-प्रौद्योगिकीम्, डिजाइनं च आकर्षककारकाणां रूपेण सूचीबद्धं कुर्वन्ति
तदतिरिक्तं अस्मिन् वर्षे एप्रिलमासे जर्मन-आटोमोबाइल-क्लब-द्वारा प्रकाशितस्य १३ चीनीय-ब्राण्ड्-माडलस्य मूल्याङ्कन-प्रतिवेदने ज्ञातं यत् यूरोपीय-नवीनकार-मूल्यांकन-मानक-दुर्घटना-परीक्षायां अधिकांश-चीनी-माडल-मॉडेल्-इत्येतत् सर्वाधिकं अंकं प्राप्तम्, येन चीन-देशस्य बैटरी-प्रौद्योगिकी परिपक्वा, कारीगरी च इति दर्शितम् गुणवत्तायां सुधारः अभवत्।
अस्वीकरणम्: huasheng online लेखस्य कथनानां मतानाम् च विषये तटस्थः एव तिष्ठति, तथा च निहितसामग्रीणां सटीकता, विश्वसनीयता वा पूर्णतायाः विषये किमपि स्पष्टं वा अप्रत्यक्षं वा गारण्टीं न ददाति। लेखः केवलं लेखकस्य व्यक्तिगतं मतं भवति, तस्य उपयोगः निवेशस्य आधाररूपेण न कर्तव्यः । पाठकाः सर्वान् सम्बद्धान् निवेशजोखिमान् पूर्णतया अवगन्तुं पूर्णं उत्तरदायित्वं च वहन्तु। केचन लेखाः ऑनलाइनलेखकैः प्रस्तूयन्ते प्रकाशिताः च भवन्ति, प्रतिलिपिधर्मः च प्रस्तूयमानस्य लेखकस्य भवति । लेखानाम् चित्राणां च प्रामाणिकतायां प्रतिलिपिधर्मस्य च उत्तरदायित्वं लेखकस्य भवति । एकदा प्रतिलिपिधर्मविवादः उत्पद्यते, अधिकारधारकः आक्षेपं च उत्थापयति चेत्, huasheng online प्रासंगिककानूनविनियमानाम् अनुसारं तत्सम्बद्धां सामग्रीं विलोपयिष्यति। उल्लङ्घनस्य उत्तरदायित्वं योगदाता स्वयमेव वहति यदि तस्य परिणामेण huasheng online हानिः भवति तर्हि योगदाता क्षतिपूर्तिदायित्वं वहति। यदि भवतः अस्मिन् लेखे किमपि आक्षेपः अस्ति तर्हि कृपया अस्मान् 38160107# (# changed to @) qq.com इत्यत्र सम्पर्कं कुर्वन्तु।