समाचारं

वियतनामदेशः स्वस्य निधिना उच्चगतिरेलमार्गस्य निर्माणं कर्तुं योजनां करोति? विशेषज्ञाः वदन्ति यत् एतत् “अवास्तविकम्” अस्ति ।

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन अक्टोबर् ५ दिनाङ्के वृत्तान्तःअक्टोबर्-मासस्य ३ दिनाङ्के हनोई-नगरे रायटर्-पत्रिकायाः ​​प्रतिवेदनानुसारं वियतनाम-देशः ६७-अर्ब-अमेरिकीय-डॉलर्-रूप्यकाणां उच्चगति-रेलमार्गस्य वित्तपोषणं पूर्णतया स्वयमेव कर्तुं योजनां करोति, येन देशः विदेशीय-ऋणं स्वीकुर्वितुं न इच्छति इति सूचयति परन्तु केचन विशेषज्ञाः मन्यन्ते यत् एतत् लक्ष्यं यथार्थं न भवेत् ।
वियतनामस्य परिवहनमन्त्रालयेन उक्तं यत् राजधानी हनोईतः दक्षिणव्यापारकेन्द्रं होची मिन्हनगरं यावत् रेलमार्गः देशस्य अद्यपर्यन्तं बृहत्तमा आधारभूतसंरचनापरियोजना भविष्यति, यत्र राष्ट्रियसबजटेन १२ वर्षाणां कृते प्रतिवर्षं औसतेन प्रायः ५.६ अरब अमेरिकीडॉलर् निवेशः भविष्यति इति अनुमानितम्।
राज्यसञ्चारमाध्यमानां अनुसारं परिवहनस्य उपमन्त्री गुयेन् मिन् हुई इत्यनेन उक्तं यत् "स्वतन्त्रतायाः भावनायां पोलिट्ब्यूरो इत्यनेन नियोजितस्य १५४१ किलोमीटर् व्यासस्य रेलमार्गस्य वित्तपोषणार्थं विदेशदेशेषु अवलम्बं न कर्तुं निर्णयः कृतः" इति
प्रतिघण्टां ३५० किलोमीटर् यावत् रेलयानस्य गतिः २०३५ तमे वर्षे सम्पन्नः भविष्यति इति अपेक्षा अस्ति । वित्तपोषणं राज्यराजस्वात्, आवश्यके सति कोषबन्धननिर्गमनात् च आगमिष्यति। उपमन्त्रिणः उद्धृत्य प्रतिवेदने उक्तं यत् अपर्याप्तं धनं सिद्धं चेत् एव विदेशीय-प्राथमिक-ऋणानां विषये विचारः भविष्यति।
वियतनामस्य परिवहनवित्तमन्त्रालयेन तृतीयदिने संवाददातृणां टिप्पण्यार्थं कृतस्य अनुरोधस्य तत्क्षणं प्रतिक्रिया न दत्ता।
समाचारानुसारं वियतनामस्य राष्ट्रियऋणस्तरः तुल्यकालिकरूपेण न्यूनः अस्ति, यत् गतवर्षे सकलघरेलूत्पादस्य (gdp) केवलं ३७% इत्यस्य बराबरम् अस्ति । देशे योजनायाः अपेक्षया न्यूननिवेशस्य प्रवृत्तिः अस्ति, २०२१ तः २०२३ पर्यन्तं १९ अरब डॉलरस्य निवेशस्य अभावः अभवत्, यत् पूर्वानुमानितसार्वजनिकनिवेशव्ययस्य चतुर्थांशं भवति इति कोषस्य सूचना अस्ति
प्रशासनिकविलम्बस्य, व्यापकभ्रष्टाचारविरोधीअभियानस्य, ऋणजाले पतितुं च भयस्य मध्यं अरब-अरब-डॉलर्-रूप्यकाणां विकाससहायतां त्यक्त्वा देशः अन्तिमेषु वर्षेषु विदेशीयसाहाय्यस्य उपयोगं कर्तुं अनिच्छुकः अस्ति
गुयेन् मिन् हुई इत्यनेन उक्तं यत् रेलमार्गपरियोजनासु निवेशः ऋणजालस्य परिहाराय उद्देश्येन परिकल्पितः अस्ति।
परन्तु आधारभूतसंरचनावित्तपोषणविशेषज्ञाः वदन्ति यत् वियतनामदेशस्य कृते एतादृशी विशाला परियोजना स्वयमेव निर्मातुं कठिनं भवितुम् अर्हति।
रेलपरियोजनाय वार्षिकं सार्वजनिकव्ययस्य ५.६ अरब डॉलरं २०२३ तमे वर्षे देशस्य सकलराष्ट्रीयउत्पादस्य १.३% अथवा अस्मिन् वर्षे कुलबजटव्ययस्य पञ्चमांशस्य बराबरं भविष्यति
“सैद्धान्तिकरूपेण एतत् सम्भवम्, परन्तु अतीव यथार्थं नास्ति” इति वियतनामदेशस्य विदेशीयः आधारभूतसंरचनाविशेषज्ञः केवलं सार्वजनिकधनस्य उपयोगस्य योजनां उल्लेख्य अवदत् ।
अन्यः आधारभूतसंरचनाविशेषज्ञः अवदत् यत् व्ययः "अतिशयः" भविष्यति, विदेशीयसमर्थनं विना तस्य व्यवहार्यतायाः विषये संशयं जनयति। (संकलित/feng xue)
प्रतिवेदन/प्रतिक्रिया