2024-10-05
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
रूसी उपग्रहसमाचारसंस्थायाः अनुसारं डब्ल्यूएचओ-महानिदेशकः टेड्रोस् अधनोम् गेब्रेयसस् इत्यनेन सामाजिकमाध्यमेषु सन्देशः प्रकाशितः तस्य देशे प्रवेशस्य निर्णयः टेड्रोस् इत्यनेन "विक्षोभजनकः, खेदजनकः च" इति वर्णितः
टेड्रोसस्य आँकडानक्शस्य स्रोतः : विदेशीयमाध्यमाः
"इजरायलस्य (संयुक्तराष्ट्रस्य) महासचिवं एण्टोनियो गुटेरेस् 'पर्सोना नॉन् ग्राटा' इति घोषयितुं निर्णयः विचलितकरः खेदजनकः च अस्ति। एकतां प्रवर्धयितुं अन्तर्राष्ट्रीयशान्तिं सुरक्षां च निर्वाहयितुम् संयुक्तराष्ट्रसङ्घः महत्त्वपूर्णः अस्ति। वयं अस्य निर्णयनिर्णयस्य निरस्तीकरणाय आग्रहं कुर्मः, प्रयत्नानाम् पुनः केन्द्रीकरणाय च आग्रहं कुर्मः शान्तिप्रवर्धनार्थम्” इति ।टेड्रोस् इत्यनेन एकं वक्तव्यं प्रकाशितम्।
टेड्रोस् इत्यनेन इदमपि व्यक्तं यत् अद्यत्वे विश्वं प्रभावितं कुर्वन्तः अनेकेषां द्वन्द्वानाम् समाधानं च आवश्यकतावशात् जनानां कृते मानवीयसहायतां प्रदातुं तेषां मिशनं पूर्णं कर्तुं डब्ल्यूएचओ गुटेरेस् तथा सर्वेषां संयुक्तराष्ट्रसङ्घस्य सहकारिणां पूर्णतया समर्थनं करोति। "उत्तमं औषधं शान्तिः एव" इति सः लिखितवान् ।
अक्टोबर्-मासस्य २ दिनाङ्के इजरायल्-देशेन संयुक्तराष्ट्रसङ्घस्य महासचिवं गुटेरेस्-इत्येतम् "persona non grata" इति घोषितं कृत्वा तस्य देशे प्रवेशे प्रतिबन्धः कृतः । अस्मिन् दिने बहवः देशाः इजरायलस्य प्रथानां विरोधं कृत्वा गुटेरेस् इत्यस्य कार्यस्य दृढतया समर्थनं कृतवन्तः । रूसीमाध्यमानां समाचारानुसारं संयुक्तराष्ट्रसङ्घस्य रूसस्य स्थायीप्रतिनिधिना नेबेन्जिया इत्यनेन उक्तं यत् इजरायलेन संयुक्तराष्ट्रसङ्घस्य महासचिवस्य घोषणं "अत्यन्तं अनादरपूर्णं अश्रुतं च" इति संयुक्तराष्ट्रसङ्घस्य, परन्तु संयुक्तराष्ट्रसङ्घस्य अपमानः अपि।" अस्माकं सर्वेषां अपमानः।” सः सुरक्षापरिषदः सदस्यान् संयुक्तराष्ट्रसङ्घस्य सदस्यराज्यान् च अस्य "अयुक्तिकस्य कार्यस्य" प्रतिक्रियां दातुं आह्वयति स्म । संयुक्तराष्ट्रसङ्घस्य फ्रांसदेशस्य स्थायीप्रतिनिधिः डी रिवियर् इत्यनेन उक्तं यत् फ्रान्सदेशस्य गुटेरेस् इत्यस्य विषये "पूर्णसमर्थनं विश्वासः च" अस्ति । संयुक्तराष्ट्रसङ्घस्य संयुक्तराज्यस्य अन्यदेशानां च स्थायीप्रतिनिधिभिः अपि गुटेरेस् इत्यस्य समर्थने बलं दत्तम् ।
अमेरिकीविदेशविभागस्य प्रवक्ता मैथ्यू मिलरः अपि अस्मिन् मासे द्वितीये नियमितरूपेण पत्रकारसम्मेलने अवदत् यत् इजरायलस्य एतत् कदमः इजरायलस्य स्थितिं सुधारयितुम् न साहाय्यं करिष्यति संयुक्तराष्ट्रसङ्घः गाजा-मध्यपूर्वयोः महत्त्वपूर्णकार्यं कुर्वन् अस्ति, तदर्थं च यथाशक्ति प्रयतते सुरक्षां स्थिरतां च निर्वाहयितुम् महत्त्वपूर्णां भूमिकां निर्वहति।
स्रोतः |