समाचारं

"micro feature·current affairs and military" लेबनानसीमायां हिजबुल-इजरायल-सैनिकयोः गोलीकाण्डस्य आदान-प्रदानम् अभवत्

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[sinhua news agency micro-feature] लेबनानस्य हिजबुल-सङ्घः ५ दिनाङ्के अवदत् यत् हिजबुल-उग्रवादिनः लेबनानस्य दक्षिणसीमाक्षेत्रे इजरायल-सैनिकैः सह गोलीकाण्डं कृतवन्तः, ततः संघर्षः निरन्तरं भवति स्म
लेबनानदेशस्य हिजबुल-सङ्घः एकं वक्तव्यं प्रकाशितवान् यत् इजरायलस्य पदाति-दलेन अदेशा-ग्रामस्य परिधिं प्रति अग्रे गन्तुं प्रयत्नः कृतः, हिजबुल-सङ्घः च तया सह गोलीकाण्डं कृतवान् पक्षद्वयस्य मध्ये गोलीकाण्डस्य आदानप्रदानस्य समये विस्फोटः अभवत् ।
५ दिनाङ्के प्यालेस्टिनी-माध्यमेषु प्रकाशितानां समाचारानुसारं प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनेन (हमास) सम्बद्धस्य सशस्त्र-सङ्गठनस्य कस्सन-ब्रिगेड्-इत्यस्य अधिकारी सैद-अताला-अली-इत्यस्याः परिवारस्य त्रयः सदस्याः च तस्मिन् दिने इजरायल-वायु-आक्रमणे मृताः तस्मिन् समये इजरायलसेना उत्तरलेबनानदेशस्य त्रिपोलीनगरे प्यालेस्टिनीशरणार्थीशिबिरे वायुप्रहारं कृतवती । इजरायल्-देशः अद्यापि अस्मिन् विषये किमपि टिप्पणीं न कृतवान् ।
इजरायलसैन्येन उक्तं यत् चतुर्थे रात्रौ लेबनानदेशात् इजरायलदेशं प्रति प्रायः ७० रॉकेट् प्रक्षेपिताः, परन्तु ते सर्वे अवरुद्धाः अथवा मुक्तक्षेत्रेषु अवतरन्ति स्म तदतिरिक्तं इजरायलसेना चतुर्थे दिनाङ्के अवदत् यत् लेबनानराजधानी बेरूतनगरे हिजबुल-गुप्तचर-मुख्यालये विमान-आक्रमणानि कृतवती, इजरायल-देशस्य अनेक-वरिष्ठ-हिजबुल-अधिकारिणां उपरि निरन्तरं आक्रमणं कृत्वा लेबनान-देशस्य हानिः इति आकलनं कुर्वती अस्ति
लेबनानदेशस्य जनस्वास्थ्यमन्त्रालयेन चतुर्थे दिनाङ्कस्य प्रातःकाले उक्तं यत् इजरायलेन लेबनानदेशे विगत २४ घण्टेषु अनेकस्थानेषु आक्रमणानि कृत्वा न्यूनातिन्यूनं ३७ जनाः मृताः १५१ जनाः च घातिताः। लेबनानदेशस्य प्रधानमन्त्री मिकाटी इत्यनेन अद्यैव उक्तं यत् इजरायलस्य आक्रमणानां कारणेन लेबनानदेशे विस्थापितानां संख्या १० लक्षं यावत् भवितुम् अर्हति। (अन्त) (हुआङ्ग ऐपिंग) २.
प्रतिवेदन/प्रतिक्रिया