समाचारं

"आह हबिबी!"इराकी राजा : सुखस्य स्वादः एतादृशः एव

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"आह हबीबी (अर्थात् 'उत्तमः मित्रः, उत्तमः भ्राता'), अहं भवतः उत्तमः भ्राता लाओ वाङ्गः अस्मि!" कॅमेरा-पुरतः सः सर्वदा सूट् धारयति, किञ्चित् उच्चारणयुक्तेन चीनीभाषायां सर्वान् हर्षेण अभिवादयति च ।

युद्धस्य कारणात् सः १० वर्षाणाम् न्यूनावस्थायां इराकदेशात् सिरियादेशं गतः, प्रायः २० वर्षाणां वयसि चीनदेशम् आगतः । सः युद्धात् निर्गत्य चीनदेशे पुनः जीवनं प्राप्तवान् । एकः खाद्यब्लॉगरः इति नाम्ना सः भोजनस्य माध्यमेन सुखस्य स्वादं अन्वेषयति, शान्तं, मैत्रीपूर्णं, प्रामाणिकं च चीनदेशं दर्शयति।

अस्मिन् वर्षे वाङ्ग लिक्सुआन् इत्यस्य चीनदेशे दशमवर्षम् अस्ति । सः अवदत्- "मम मित्राणि, अहं तान् वक्तुं न अनुमन्यते यत् अहं ३० वर्षीयः अस्मि। तेषां केवलं वक्तुं अनुमतिः अस्ति यत् अहं १० वर्षीयः अस्मि। यतः अहं यथार्थतया चीनदेशम् आगत्य अहं पुनर्जन्म इव अनुभवामि ."

"आम् हबिबी"।

इति सुखस्य स्वादः

"आह हबिबी!"कैमरे लाओ वाङ्गः आशावादी अस्ति, हसितुं प्रीयते, खादितुम् अर्हति, गपशपं कर्तुं च शक्नोति, क्रमेण च नेटिजनाः "प्रदर्शनम्" इति कथयन्ति तत् अभवत् तस्य भिडियाः अपि भोजनालये प्रवेशार्थं बहवः नेटिजनाः आकर्षितवन्तः, विदेशेषु अपि प्रसृताः अभवन् ।

ततः परं सः प्रत्येकं कैमरे दृश्यते स्म तदा सूटं धारयति स्म सः भोजनं अधिकं संस्कारात्मकं कर्तुम् इच्छति स्म, प्रेक्षकाणां, मित्राणां, भोजनस्य च प्रति आदरं दर्शयितुं इच्छति स्म ।

किङ्ग्डाओनगरस्य समुद्रीभोजनं, हाङ्गझौनगरस्य सुन्दरं दृश्यं... प्रत्येकं लाओ वाङ्गः यदा कस्मिंश्चित् नगरं गच्छति तदा सः तत्रत्यं प्राचीननगरं गत्वा स्थानीयसंस्कृतेः विषये ज्ञास्यति। लाओ वाङ्गः अपि लघु-पृथिवी-भोजनागारं गतः, तत्रत्याः जनाः पृथिवी-अधः आसन्, तेषां सह गपशपं च अतीव चिकित्साजनकम् आसीत् ।

निङ्ग्क्सियातः मेषाः, सिन्जियाङ्गतः मेषाः, गन्सुतः मेषाः...चीनदेशः विशालभूमिः प्रचुरसम्पदां च विद्यमानः देशः अस्ति, तस्य भोजनं च वास्तवतः समृद्धम् अस्ति। लाओ वाङ्गः चीनीयत्वेन यथार्थतया प्रसन्नः इति अनुभवितुं न शक्तवान् । सः कॅमेरे अतीव शिथिलः आसीत्, बहु किमपि ज्ञातवान् च ।

एकदा यदा सः चीनीयमित्रं मिलित्वा "नमस्ते" इति अवदत् तदा सः न केवलं उत्साहपूर्णप्रतिक्रियाणां श्रृङ्खलां प्राप्तवान्, "नमस्ते! नमस्कार! नमस्कार!"

"गोलिका मम शरीरे छिद्रं कृतवान्"।

यदा लाओ वाङ्गः प्रथमवारं चीनदेशम् आगतः तदा सः शृङ्गाणां ध्वनिना भयभीतः अभवत् ।

२००३ तमे वर्षे इराक्-युद्धं प्रारब्धम् । ९ वर्षीयः वाङ्ग लिक्सुआन् स्वस्य सुखदबाल्यकालस्य विदां कृतवान् इति प्रचण्डयुद्धेन घोषितम् । तान् दिवसान् स्मरणं कुर्वन् लाओ वाङ्गः अवदत् यत् - "मध्यरात्रौ त्रिचतुर्वादने वयं राष्ट्रियसायरेन् श्रुतवन्तः, ततः विमानस्य उपरि उड्डीयमानं श्रुतवन्तः । दुःस्वप्नवत् आसीत्

युद्धात् पलायनार्थं परिवारः सिरियादेशं गत्वा विषमकार्यं कृत्वा जीवनयापनं कृतवान् । अन्ते जीवनस्य उन्नतिः अभवत्, परन्तु सिरियादेशे गृहयुद्धं प्रारब्धम्, ततः पुनः परिवारस्य युद्धस्य सामना अभवत् । लाओ वाङ्गः अवदत् यत् - "तस्मिन् समये मम अस्मिन् जगति जीवितुं आशा नासीत् । अहम् अपि गोलिकाभिः आहतः अभवम्, यत् अतीव गम्भीरम् आसीत् ।"

पश्चात् लाओ वाङ्गः मातुलस्य परिचयद्वारा चीनदेशम् आगतः । यदा सः प्रथमवारं चीनदेशम् आगतः तदा सः भीतः स्यात् यदि सः बहिः गच्छन् कश्चन शृङ्गं वादयति स्म ।

२०२४ तमे वर्षे वसन्तमहोत्सवस्य समये यदा सः एकस्मिन् बारबेक्यू-स्टाले भोजनं कुर्वन् आसीत् तदा कश्चन सहसा आतिशबाजीं प्रज्वलितवान् तस्य परितः जनाः शान्ताः, समाहिताः च आसन्, परन्तु सः सहसा कम्पितः भूत्वा स्थाने एव जमति स्म, तस्य नेत्राणि आतङ्केन, असहायतायाः च पूर्णानि अभवन् पटाखाः प्रज्वलिताः इति बहिः शब्दः विस्फोटः इव आसीत्।

बाल्यकाले युद्धस्य छाया सर्वदा तस्य स्मृतौ गभीरं उत्कीर्णं भयम् एव आसीत् ।

इराकस्य राजा १० वर्षाणि पूर्णं करोति

चीनदेशम् आगमनात् १० वर्षाणि वाङ्ग लिक्सुआन् इत्यस्य नेत्राणि उद्घाटितवन्तः । भवन्तः स्वस्य मोबाईल-फोनम् उद्घाट्य एप्-माध्यमेन विमान-टिकटं, बस-टिकटं च क्रेतुं शक्नुवन्ति, बहिः गच्छन् नगदं वहितुं न प्रयोजनम्, भवन्तः स्वस्य मोबाईल-फोनेन एव भुक्तुं शक्नुवन्ति । इराकी लाओ वाङ्गः केवलं स्वमित्रान् एव १० वर्षीयः इति वक्तुं अनुमतिं दत्तवान् यत् "यतो हि चीनदेशम् आगत्य अहं पुनर्जन्म इव अनुभूतवान्" इति ।

अस्मिन् वर्षे फेब्रुवरीमासे लाओ वाङ्गः इराक्-देशं प्रत्यागत्य स्वमातापितरौ मिलितवान्, येषां सः बहुवर्षेभ्यः न दृष्टवान् आसीत् । सः अनेके चीनीयमित्राः "बेल्ट् एण्ड् रोड्" परियोजनायाः संयुक्तनिर्माणद्वारा इराक्-देशस्य विद्यालयानां, चिकित्सालयाः, मार्गानाम् इत्यादीनां निर्माणे साहाय्यं कुर्वन्तः दृष्टवान् ।

वाङ्ग लिक्सुआन् इत्यस्य मतेन "बेल्ट् एण्ड् रोड्" इत्यस्य संयुक्तनिर्माणं चीनदेशात् आरभ्य अनेकदेशेभ्यः गत्वा चीनस्य सद्वस्तूनि तेषां सह साझां कृत्वा, परस्परं आदानप्रदानं सहकार्यं च वर्धयति इति कारः इव अस्ति "बेल्ट् एण्ड् रोड्" इत्यस्य संयुक्तनिर्माणस्य कारणेन तस्य देशस्य नूतनरूपम् अपि अस्ति : "अहं मन्ये यत् चीनदेशः उष्णहस्तयुगलः इव अस्ति, इराकं अग्रे आकर्षयति" इति

लाओ वाङ्गः प्रतिदिनं ये भिडियाः गृह्णाति ते विदेशीयजालस्थलेषु प्रकाश्यन्ते । सः आशास्ति यत् सरलव्यञ्जनानां माध्यमेन अधिकाः जनाः सुन्दरं चीनदेशं, वास्तविकं चीनं, शान्तं चीनं च द्रष्टुं शक्नुवन्ति।

स्रोतः - सीसीटीवी इत्यस्य व्यापकः "सायं समाचारः" ।

प्रतिवेदन/प्रतिक्रिया