2024-10-05
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चतुर्थे स्थानीयसमये ईरानीविदेशमन्त्री अग्राजी लेबनानदेशस्य भ्रमणार्थं प्रतिनिधिमण्डलस्य नेतृत्वं कृत्वा लेबनानदेशस्य परिचर्याकर्ता प्रधानमन्त्री मिकाटी, लेबनानदेशस्य राष्ट्रियसभायाः अध्यक्षः बेरी च सह मिलितवान्
इरान्-देशस्य सर्वोच्चनेता आयातल्लाह-अली-खामेनी अपि तस्मिन् एव दिने उक्तवान् । अस्मिन् समये इरान्-देशः का सूचनां प्रकाशितवान् ?
मुख्यालयस्य संवाददाता नी जिहुई : १.अहं सम्प्रति इराणस्य राजधानी तेहराननगरे अस्मि । लेबनान-इजरायल-देशयोः तीव्र-सङ्घर्षस्य, क्षेत्रीय-तनावस्य च वर्धनस्य पृष्ठभूमितः एषा यात्रा कृता, अतः बहिः जगतः व्यापकं ध्यानं प्राप्तवती
मुख्यालयस्य संवाददाता नी जिहुई : १.प्रथमं अरघ्चिः लेबनानस्य परिचर्याकर्ता प्रधानमन्त्री मिकाटी, लेबनानदेशस्य अध्यक्षः बेरी च सह समागमं कृतवान् । अरघ्ची इत्यनेन उक्तं यत् इराणदेशः लेबनानदेशेन सह दृढतया तिष्ठति, इजरायलस्य आक्रामकतायाः, हत्याकाण्डानाम् अपराधानां च निरन्तरं प्रतिरोधं कर्तुं प्रतिरोधसैनिकानाम् समर्थनं करिष्यति। एकं विवरणं ज्ञातव्यं यत् केवलं कतिपयदिनानि पूर्वमेव इजरायल्-देशेन धमकी दत्ता यत् बेरूत-नगरे यत्किमपि ईरानी-विमानं अवतरति तत् इजरायल्-देशेन आक्रमणं भविष्यति इति । अतः इराणस्य राज्यदूरदर्शनेन तस्मिन् दिने बेरूतविमानस्थानके सुरक्षितरूपेण अरघ्ची इत्यस्य विमानस्य अवरोहणस्य भिडियो प्रसारितः । एकः संवाददाता अरघ्ची इत्यनेन अपि पृष्टवान् यत् अस्मिन् समये लेबनानदेशं गच्छन् सुरक्षाजोखिमानां विषये चिन्तितः अस्ति वा इति अरघ्ची इत्यनेन उक्तं यत् ते सुरक्षाविषयेषु विचारं न कृतवन्तः। अस्मिन् कठिने समये ईरानीप्रतिनिधिमण्डलस्य भ्रमणेन इराणस्य दृढनिश्चयः दृश्यते यत् सः हिज्बुल-सङ्घस्य लेबनान-जनानाम् च दृढतया समर्थनं करिष्यति |. तस्मिन् एव दिने अपराह्णे लेबनान-देशस्य भ्रमणं सम्पन्नं कृत्वा अरघ्ची दमिश्कं गत्वा प्यालेस्टिनी-इजरायल-सङ्घर्षस्य लेबनान-इजरायल-सङ्घर्षस्य च विषये सीरिया-अधिकारिभिः सह परामर्शं कृतवान्
इराणस्य सर्वोच्चनेता क्षेत्रीयप्रतिरोधबलानाम् एकतां सुदृढं कर्तुं आह्वयति
मुख्यालयस्य संवाददाता नी जिहुई : १.तदतिरिक्तं चतुर्थे स्थानीयसमये यदा अरघ्ची इत्यस्य विमानं लेबनानदेशे अवतरत् तदा एव इराणस्य सर्वोच्चनेता आयातल्लाह अली खामेनी इत्यनेन देशे सर्वत्र जनानां समक्षं भाषणं कृतम्। खामेनी इत्यनेन उक्तं यत् शत्रुणां प्रभावात् मुक्तिं प्राप्तुं क्षेत्रीयदेशाः एकीकृत्य स्वस्य रक्षणं कर्तुं अर्हन्ति। सः कतिपयदिनानि पूर्वं इजरायलविरुद्धं इराणस्य सैन्यकार्याणि इजरायलस्य कृते केवलं "न्यूनतमदण्डः" इति दर्शितवान् यदि आवश्यकं भवति तर्हि भविष्ये अपि इरान् एतादृशानि कार्याणि निरन्तरं करिष्यति। तदतिरिक्तं खामेनी इत्यनेन निन्दा कृता यत् इजरायलस्य रक्षणस्य अमेरिकीनीतिः इजरायल्-देशं तेषां कृते क्षेत्रस्य संसाधनानाम् अधिग्रहणाय, वैश्विक-सङ्घर्षेषु एतासां संसाधनानाम् उपयोगं कर्तुं साधनरूपेण परिणमयितव्यम् इति अनेन सम्पूर्णः प्रदेशः तस्मिन् आश्रितः भवति । अयं तथाकथितः "अमेरिकन स्वप्नः" मिथ्या असम्भवः स्वप्नः अस्ति ।
मुख्यालयस्य संवाददाता नी जिहुई : १.तदतिरिक्तं तस्मिन् एव दिने इरान्-देशस्य इस्लामिक-क्रान्ति-रक्षक-दलस्य उपसेनापतिः फदावी इत्यनेन उक्तं यत् यदि इजरायल्-देशः निरन्तरं त्रुटयः करोति तर्हि तस्य विनाशस्य सामना भविष्यति इति यदि इजरायल्-देशः किमपि त्रुटिं करोति तर्हि इरान्-देशः इजरायल्-देशस्य सर्वाणि ऊर्जा-यान-सुविधानि लक्ष्यं करिष्यति, यत्र शोधनालयाः, प्राकृतिक-गैस-क्षेत्राणि च सन्ति ।
मुख्यालयस्य संवाददाता नी जिहुई : १.ईरानीजनमतं सामान्यतया मन्यते यत् इजरायलस्य क्षेत्रीयदेशानां विरुद्धं निरन्तरं आक्रमणं, अमेरिकादेशस्य समर्थनेन, क्षेत्रीयस्थितेः समग्ररूपेण वर्धनस्य मुख्यकारणम् अस्ति इरान् पूर्णपरिमाणे युद्धे सम्मिलितुं न इच्छति, परन्तु युद्धात् न बिभेति यदि इजरायल् पुनः इराणस्य राष्ट्रियसार्वभौमत्वस्य उल्लङ्घनं करोति तर्हि इरान् अधिकं निर्णायकं, उग्रतया च प्रतिक्रियां दास्यति।