2024-10-05
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनसमाचारसेवा, ५ अक्टोबर् (सिन्हुआ) व्यापकप्रतिवेदनम् : स्थानीयसमये ५ अक्टोबर् दिनाङ्के लेबनानराजधानी बेरूतस्य दक्षिण उपनगरे विस्फोटानां श्रृङ्खला श्रुता। पूर्वं इजरायलसैन्येन सम्बन्धितक्षेत्रेषु निवासिनः कृते निष्कासनस्य चेतावनी जारीकृता। अपरपक्षे इजरायलसेना एकं प्रतिवेदनं प्रकाशितवती यत् यदा लेबनानदेशे सीमितभूकार्यक्रमस्य आरम्भस्य घोषणां कृतवती तदा आरभ्य लेबनानदेशस्य हिजबुलसैन्यलक्ष्याणां २००० तः अधिकाः आक्रमणं कृतम् अस्ति
चित्रे स्थानीयसमये २३ सितम्बर् दिनाङ्के लेबनानदेशस्य टायर-नगरस्य समुद्रतटे जनाः स्वसामग्रीभिः सह पलायिताः दृश्यन्ते ।
विदेशीयमाध्यमाः : बेरूतस्य दक्षिण उपनगरे विस्फोटाः श्रुताः
कतारस्य अलजजीरा-टीवी-स्थानकस्य अनुसारं ५ तमे स्थानीयसमये इजरायल-सैन्यस्य अरबी-प्रवक्ता लेबनान-राजधानी-बेरुत-नगरस्य दक्षिण-उपनगरे निवासिनः कृते चेतावनीम् अयच्छत् यत्, प्रदत्तस्य मानचित्रे परिवृत्तस्य लक्ष्यभवनस्य समीपे हिजबुल-सुविधाः सन्ति इति इजरायलसैन्येन, इजरायलसैन्येन च तेषां उपरि आक्रमणं कर्तुं प्रवृत्तम् आसीत्, तया आक्रमणं कृतम्, क्षेत्रस्य समीपे निवासिनः तत्क्षणमेव निष्कासयितुं प्रवृत्ताः आसन् ।
रायटर्-पत्रिकायाः समाचारः अस्ति यत् इजरायल-सैन्येन क्षेत्रे निवासिनः तत्कालं चेतावनीम् अददात् ततः किञ्चित्कालानन्तरं बेरूत-नगरस्य दक्षिण-उपनगरात् विस्फोटाः, धूमः च उत्थितः इति साक्षिणः अवदन्
एजेन्स फ्रान्स्-प्रेस्-संस्थायाः प्रतिवेदने अपि दर्शितं यत् ५ तमे स्थानीयसमये प्रातःकाले बेरूत-नगरस्य दक्षिण-उपनगरे विस्फोटानां श्रृङ्खला श्रुता
तदतिरिक्तं एजेन्स फ्रान्स्-प्रेस् इत्यनेन अपि ज्ञापितं यत् हिजबुल-सङ्घः लेबनान-सीमाक्षेत्रे इजरायल-सेनायाः सह निरन्तरं संघर्षं कृतवान् इति अवदत्
इजरायलसेना : हिज्बुल-सङ्घस्य २००० तः अधिकेषु लक्ष्येषु आक्रमणं कृतवती
टाइम्स् आफ् इजरायल् इति पत्रिकायाः अनुसारं इजरायल् रक्षाबलेन चतुर्थे स्थानीयसमये उक्तं यत् यदा इजरायल् रक्षाबलेन अस्मिन् सप्ताहे लेबनानदेशे सीमितभूकार्यक्रमस्य आरम्भस्य घोषणा कृता तदा आरभ्य प्रायः २५० लेबनानदेशस्य हिजबुलसदस्याः भूमिगतकार्यक्रमेषु वायुप्रहारेषु च मृताः सन्ति, तथा हिज्बुल-सङ्घस्य २००० तः अधिकाः सैन्यलक्ष्याः आक्रमिताः ।
इजरायलस्य रक्षामन्त्री गलान्टे इजरायल् "अधिकानि आक्रमणानि भविष्यन्ति" इति चेतवति स्म ।
तस्मिन् एव काले इजरायलसैन्येन उक्तं यत् ४ दिनाङ्के लेबनानदेशात् उत्तरइजरायलदेशं प्रति दिवसं यावत् प्रायः १८० रॉकेट्-आघाताः अभवन्, यत्र तस्याः रात्रौ घण्टाद्वयेन अन्तः ७० तः अधिकाः रॉकेट्-आक्षेपाः अपि प्रक्षिप्ताः बहवः रॉकेटाः अवरुद्धाः, शेषाः तु मुक्तक्षेत्रेषु अवतरन्ति स्म ।
स्थानीयसमये सितम्बर्-मासस्य २३ दिनाङ्के इजरायल्-देशः लेबनान-देशस्य बहुषु स्थानेषु बृहत्-प्रमाणेन आक्रमणं कृतवान् । इजरायल-आक्रमणस्य अनन्तरं दक्षिण-लेबनान-देशात् घनः धूमः प्रवहति इति चित्रे दृश्यते ।
संयुक्तराष्ट्रसङ्घः 'सर्वथा अस्वीकार्यम्'।
संयुक्तराष्ट्रसङ्घस्य आधिकारिकजालस्थले अनुसारं संयुक्तराष्ट्रसङ्घस्य महासचिवः प्रवक्ता दुजारिक् चतुर्थे दिनाङ्के अवदत् यत् संयुक्तराष्ट्रसङ्घस्य महासचिवः गुटेरेस् लेबनानदेशस्य बेरूतस्य समीपे स्थितेषु क्षेत्रेषु नागरिकमृत्युवृद्धेः विषये चिन्तितः अस्ति।
दुजारिक् इत्यनेन उक्तं यत् इजरायलस्य हिजबुल-विरुद्धं कार्याणि कृत्वा लेबनान-देशस्य नागरिकानां कृते यत् हानिः अभवत् तत् “पूर्णतया अस्वीकार्यम्” इति ।
दुजारिक् पत्रकारैः उक्तवान् यत्, “सर्वपक्षैः सर्वदा नागरिकानां, नागरिकानां आधारभूतसंरचनानां च रक्षणार्थं सर्वं कर्तव्यं, नागरिकानां हानिः न भवति इति सुनिश्चितं च कर्तव्यम्।
रायटर्-पत्रिकायाः समाचारः अस्ति यत् बेरूत-नगरस्य दक्षिण-उपनगरे बहवः भवनाः मलिनमण्डपरूपेण परिणताः सन्ति । दक्षिणतः विस्थापितः स्थानीयनिवासी नुहाद् चैबः अवदत् यत् वयं अद्यापि जीवामः, परन्तु कियत्कालं यावत् वयं न जानीमः।
अलजजीरा इत्यनेन दर्शितं यत् दक्षिणस्य उपनगरेषु कदाचित् सघनजनसंख्या आसीत्, परन्तु अधुना जनाः गन्तुं बाध्यन्ते । शिशिरः आगच्छति, ये निवासस्थानं न प्राप्नुवन्ति तेषां कृते स्थितिः अतीव चिन्ताजनकः अस्ति ।