समाचारं

अमेरिकीमाध्यमाः : इजरायलस्य वायुसेनास्थानकस्य इरान्-देशेन आहतस्य अनन्तरं न्यूनातिन्यूनं ३३ गड्ढाः सन्ति

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकी "युद्धक्षेत्रम्" इति जालपुटे अक्टोबर्-मासस्य ४ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं नवीनतम-उपग्रह-चित्रेषु इजरायलस्य नेवाटिम्-वायुसेना-अड्डे अक्टोबर्-मासस्य प्रथमे दिने ईरानी-बैलिस्टिक-क्षेपणास्त्रेण आहतस्य अनन्तरं कियत् क्षतिः अभवत् इति ज्ञातम् ।विश्लेषकाः पश्यन्ति यत् अत्र... आधारे न्यूनातिन्यूनं ३३ गड्ढाः सन्ति । परन्तु अस्मिन् आक्रमणे इजरायलस्य एफ-३५i युद्धविमानानि नष्टानि वा इति अद्यापि अस्पष्टम् अस्ति ।

नेवातिमवायुसेनास्थानकस्य उपग्रहचित्रं २ अक्टोबर् दिनाङ्के गृहीतम्

अक्टोबर्-मासस्य प्रथमे दिने इरान्-देशेन इजरायल्-देशस्य लक्ष्येषु प्रायः १८० बैलिस्टिक-क्षेपणास्त्राणि प्रक्षेपितानि, येषु पर्याप्तसंख्या इजरायल्-देशस्य बैलिस्टिक-क्षेपणास्त्र-रक्षा-प्रणाल्यां सफलतया प्रविष्टवती इजरायलस्य रक्षाव्यवस्था। इरान् इत्यनेन दावितं यत् अस्मिन् आक्रमणे क्षेपणास्त्राः इजरायलस्य प्रमुखसैन्यसुविधाः लक्ष्यं कृतवन्तः, यत्र मोसाद् मुख्यालयः, वायुरक्षारडारसुविधाः, नेवाटिम्, टर्नोव् इति प्रमुखवायुकेन्द्रद्वयं च

"युद्धक्षेत्रम्" इति जालपुटे उक्तं यत् नेवाटिम् वायुसेनास्थानके इजरायलसैन्यस्य उच्चमूल्यानि f-35i युद्धविमानानि इलेक्ट्रॉनिकसमर्थनविमानानि च सन्ति अमेरिकी-अलाभकारी-अनुसन्धान-विश्लेषण-सङ्गठनस्य सेण्टर-फॉर्-नेवल-एनालिसिस् (can) इत्यस्य रणनीतिक-विश्लेषकः डेकर-एवेलेथ् इत्यनेन उक्तं यत् नवीनतम-उपग्रह-चित्रेषु "नेवाटिम्-वायुसेना-अड्डे न्यूनातिन्यूनं ३३ गड्ढाः दृश्यन्ते, अपि च अधिकाः अपि भवितुम् अर्हन्ति " बहवः गड्ढाः मेघैः अस्पष्टाः सन्ति।" एवेलेथ् इत्यस्य मतं यत् नेवाटिम् वायुसेनास्थानके इरान्-देशेन प्रक्षेपितैः क्षेपणास्त्रैः उत्पादितानां गड्ढानां कुलसंख्या ४० समीपे भवितुम् अर्हति ।

इजरायलस्य f-35i युद्धविमानम्

यत् अस्पष्टं वर्तते तत् अस्ति यत् इराणदेशः नेवाटिम्-वायुसेनास्थानकं किं लक्ष्यं करोति इति। एवेलेथ् इत्यनेन उक्तं यत् बेर्म्स्, युद्धविमानस्थानकम् इत्यादीनां क्षेत्राणां परितः केचन "घनाः" गड्ढाः सन्ति, एकः अड्डा च क्षेपणास्त्रेण नष्टः इति भाति परन्तु एवेलेथ् इत्यस्य मतं आसीत् यत् इराणी-क्षेपणास्त्रैः नेवाटिम्-वायुसेनास्थानकस्य क्षतिः "अल्पप्रभावी" इति । "अधिकांशः क्षेपणास्त्राः स्वस्य लक्ष्यं पूर्णतया त्यक्तवन्तः वा केवलं आधारस्य परितः टैक्सीमार्गान् आहतवन्तः, येषु अधिकांशः अधुना मरम्मतः कृतः अस्ति। परन्तु ते एकं टैंकर-अड्डं, कतिपयानि भवनानि च आहतवन्तः" इति सः मार्गं अजोडत्।

एवेलेथ् इत्यनेन उक्तं यत् नेवाटिम् वायुसेनास्थानकं आक्रमणे भाग्यशाली अस्ति चेदपि इजरायलस्य कृते अपि दुर्वार्ता अस्ति। सः अवदत् यत् इरान् क्षेपणानां संख्यां वर्धयति, क्षेपणास्त्रानां सटीकतायां सुधारं करोति, स्वस्य सम्मुखीकरणक्षमतां च वर्धयति, येन इजरायल् अधिकं खतरे सम्मुखीभवति, तथा च एतादृशं बृहत्-परिमाणं वास्तविकं युद्धं इरान्-देशं प्रमुखदत्तांशं प्रदाति यत् इराणस्य एतेषु दीर्घकालीन- रेंज स्ट्राइक सिस्टम्स। अपरपक्षे नेवाटिम्-वायुसेनास्थानकं एतावता बहूनां क्षेपणास्त्रैः आहतम् इति तथ्यं इजरायलस्य बैलिस्टिक-क्षेपणास्त्र-रक्षा-व्यवस्था न्यूनातिन्यूनं इरान्-देशेन आंशिकरूपेण पराजिता इति सूचयति