समाचारं

ट्रम्पः - इजरायल्-देशेन इरान्-देशस्य परमाणु-सुविधासु आक्रमणं कर्तव्यम्

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीएनएन, एएफपी इत्यादिमाध्यमानां समाचारानुसारं पूर्वराष्ट्रपतिः रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः च ट्रम्पः शुक्रवासरे (अक्टोबर् ४) स्थानीयसमये अवदत् यत् सः मन्यते यत् इजरायल् इत्यनेन इराणस्य परमाणुसुविधासु आक्रमणं कर्तव्यं यत् इराणस्य देशे क्षेपणास्त्रप्रहारस्य प्रतिक्रियारूपेण अस्मिन् सप्ताहे। इजरायल्-देशः परस्परं प्रतिक्रियां ददाति, इरान्-देशस्य परमाणु-सुविधासु आक्रमणं न करोति इति अमेरिकी-राष्ट्रपति-जो बाइडेन्-महोदयस्य सुझावेन सह सः असहमतः इति अपि ट्रम्पः अवदत् ।

समाचारानुसारं उत्तरकैरोलिनादेशे प्रचारकार्यक्रमे ट्रम्पः उपर्युक्तं वचनं कृतवान् ।

"ते (बाइडेन्) पृष्टवन्तः, 'भवन्तः किं मन्यन्ते, इरान् विषये किं मन्यन्ते? सः च अवदत्, 'यावत् ते परमाणु [सुविधाः] इत्यादीनि न प्रहरन्ति।' right.

एजेन्सी फ्रांस्-प्रेस् इत्यनेन उल्लेखितम् यत् बुधवासरे (अक्टोबर् २) स्थानीयसमये बाइडेन् इत्यनेन पृष्टः यत् सः इराणस्य परमाणुसुविधासु आक्रमणस्य समर्थनं करिष्यति वा इति सः पत्रकारैः अवदत् यत् उत्तरं न इति।

टाइम्स् आफ् इजरायल् इति पत्रिकायाः ​​अनुसारं बाइडेन् शुक्रवासरे (अक्टोबर् ४) स्थानीयसमये व्हाइट हाउसस्य पत्रकारसम्मेलने अवदत् यत् इजरायल् इत्यनेन अद्यापि इराणस्य पूर्वाक्रमणानां प्रतिक्रिया कथं दातव्या इति निर्णयः न कृतः। सः अपि अवदत् यत् यदि सः इजरायलस्य जूतायां भवति तर्हि इराणस्य तैलक्षेत्रेषु आक्रमणं विहाय अन्यविकल्पान् विचारयिष्यति इति।

इराणस्य परमाणुसुविधानां विरुद्धं इजरायलस्य सम्भाव्यप्रतिकारस्य विषये सीएनएन-संस्थायाः नवीनतम-प्रतिवेदने उक्तं यत् बाइडेन् आशास्ति यत् इजरायल्-देशः एतादृशं विवेकपूर्णं मनोवृत्तिं स्वीकुर्यात् यत् न केवलं देशस्य प्रतियुद्धस्य अधिकारस्य रक्षणं कर्तुं शक्नोति, अपितु मध्यपूर्वक्षेत्रस्य पूर्णतायां पतनं अपि परिहर्तुं शक्नोति -स्केल युद्धम् । परन्तु अमेरिकीविदेशविभागस्य एकः वरिष्ठः अधिकारी चतुर्थे दिनाङ्के मीडियाभ्यः प्रकटितवान् यत् इजरायल् इत्यनेन अद्यापि बाइडेन् प्रशासनाय आश्वासनं न दत्तं यत् सः इराणस्य परमाणुसुविधानां विरुद्धं प्रतिकारात्मकं आक्रमणं न करिष्यति इति।