2024-10-05
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यैव राज्यपरिषदः सूचनाकार्यालयस्य पत्रकारसम्मेलनानि, केन्द्रीयसमित्याः राजनैतिकब्यूरो-समागमाः च एकैकस्य पश्चात् अनुकूलनीतीनां संकुलं प्रवर्तयितम्, निवेशकान् ए-शेयर-विषये पुनः विश्वासं प्राप्तुं प्रेरितवान् सूचीकृतकम्पनीनां गुणवत्तायां सुधारं, दीर्घकालीननिधिनां विपण्यां प्रवेशस्य समर्थनं, तथा च मुख्यलक्ष्याणां स्थापनायां विपण्यनिहितस्थिरतायाः दीर्घकालीनतन्त्राणि समाविष्टानि इति बलं दत्तम्।
अस्य कृते दलाली चीनस्य संवाददातृभिः चीनीजनराजनैतिकपरामर्शदातृसम्मेलनस्य राष्ट्रियसमितेः सदस्येन शेनवान होङ्गयुआनप्रतिभूतिसंशोधनसंस्थायाः मुख्यार्थशास्त्रज्ञेन च याङ्गचाङ्गचेङ्गेन सह विशेषसाक्षात्कारः कृतः यत् ए -share market, तथा च विश्लेषणं कुर्वन्तु यत् निवेशकाः सूचीबद्धकम्पनीभिः सह उच्चगुणवत्तायुक्तविकासस्य परिणामान् कथं साझां कर्तुं शक्नुवन्ति।
अनुकूलनीतिभिः सह चक्रीयकारकाणां पुनरुत्थानम्
दलाली चीन संवाददाता : ए-शेयर-विपण्ये गहन-समायोजनस्य पूर्व-चक्रस्य विषये भवतः किं मतम्?
याङ्ग चांगचेङ्गः १.चक्रीय-उतार-चढावः वैश्विक-पूञ्जी-विपण्यस्य मूलभूतं वैशिष्ट्यम् अस्ति । ए-शेयर-मध्ये २००० तमे वर्षात् बहुविध-चक्रस्य उतार-चढावः अभवत् ।अतीतस्य तुलने ए-शेयर-समायोजनस्य एषः दौरः वर्षत्रयस्य समीपे एव अस्ति, समायोजन-परिधिः अपि बृहत्तरः अस्ति, अपि च प्रमुख-विदेशेषु प्रवृत्तेभ्यः किञ्चित् भिन्नः अस्ति शेयर मार्केट्स। अस्य पृष्ठतः स्वयं ए-शेयरस्य संरचनात्मककारणानि सन्ति, परन्तु ते चक्रीयकारकैः अधिकं प्रभाविताः भवन्ति, येषु अचलसम्पत्चक्रं, मुद्राव्याजदरचक्रं, प्रौद्योगिकीउद्योगचक्रं, संस्थागतकारकाः च विशेषतया महत्त्वपूर्णाः सन्ति
प्रथमं, चीनस्य अचलसम्पत्विपण्यं सुधारस्य उद्घाटनस्य च अनन्तरं बृहत्तमं समायोजनचक्रं गच्छति, यस्य प्रभावः पूंजीविपण्ये अनिवार्यतया भविष्यति। अवश्यं अस्माकं पूंजीविपण्यं सामान्यतया तुल्यकालिकरूपेण स्वस्थं वर्तते, पूर्वं जापानदेशे इव अचलसम्पत्समायोजनस्य कारणेन वित्तीयविपण्यं न पतितम्।
द्वितीयं तु अस्ति यत् अन्तिमेषु वर्षेषु चीनदेशेन यूरोप-अमेरिका-देशयोः विकसित-अर्थव्यवस्थासु च व्याजदराणां, मूल्यानां, वृद्धिचक्रस्य च स्पष्टं विसंगतिः दर्शिता अस्ति यूरोपीय-अमेरिका-देशेषु गम्भीरः महङ्गानि अभवत्, तेषां तीव्रवृद्धिः च अभवत्, यदा तु अस्माकं मूल्यानि तुल्यकालिकरूपेण मन्दाः अभवन्, व्याजदराणि च न्यूनीकृतानि, येन विशालः व्याजदरेषु अन्तरं निर्मितं, पूंजीबहिः प्रवाहस्य च बृहत् परिमाणं जातम् एषा समस्या अपि अनेकेषां उदयमानदेशानां सम्मुखीभवति ।
तृतीयम् अस्ति यत् प्रौद्योगिकीनिवेशः चक्रीयः अस्ति, विकासप्रक्रियायाः कालखण्डे आवधिकशुद्धिः भेदः च अनिवार्यतया भविष्यति । मम देशस्य पूंजीबाजारे "कठिनप्रौद्योगिक्याः" वर्तमाननिर्णयः मूल्याङ्कनं च अद्यापि प्रारम्भिकपदे एव अस्ति तथा च प्रमुखसूचनाः प्राप्तुं, अवगन्तुं च कठिनता इत्यादीनि कष्टानि सन्ति लेबल-आधारित-निवेशः, हॉट-स्पॉट्-अत्यधिक-अनुसरणं च, येन विपण्यं उतार-चढावः अधिकः भविष्यति ।
दलाल चीन संवाददाता : अधुना सामान्यतया मार्केट् इत्यस्य मतं यत् अद्यतने प्रवर्तितानां स्थूलनीतीनां श्रृङ्खला अल्पकालीन ए-शेयर-बाजार-प्रकोपस्य उत्प्रेरकाः सन्ति वा?
यांग चेंगदीर्घम्:अद्यतनकाले विपण्यस्थितौ अचानकं सुधारः अभवत् इति अहं मन्ये उपर्युक्तत्रयेषु प्रमुखेषु चक्रीयकारकेषु स्पष्टसुधारस्य कारणेन एव एतत् बहुधा अस्ति।
तेषु वर्षत्रयस्य गहनसमायोजनस्य अनन्तरं अचलसम्पत्-उद्योगः अचल-सम्पत्-वित्तीय-नीतीनां नूतन-चक्रस्य समर्थनेन स्थिर-समायोजनस्य अवधिं प्रविशति इति अपेक्षा अस्ति यत् अग्रे बृहत्-स्तरीय-क्षयस्य सम्भावना नास्ति |. अमेरिकादेशः व्याजदरकटनचक्रं प्रविष्टवान्, यस्य अर्थः अस्ति यत् चीन-अमेरिका-देशयोः व्याजदरान्तरं संकुचितं भवितुं आरब्धम्, पूंजीबहिःप्रवाहस्य दबावः न्यूनीकृतः, आरएमबी-विनिमयदरः पुनः उत्थितः, येन विदेशीयनिवेशः चालयितुं शक्नोति पुनः उदयमानविपण्यं प्रति।
तस्मिन् एव काले "झुण्ड" उच्चमूल्यांकनस्य समायोजनस्य अनुभवं कृत्वा प्रारम्भिकपदे मूल्याङ्कनबुद्बुदानां विस्फोटस्य अनुभवं कृत्वा प्रौद्योगिकी-उद्योगे निवेशः क्रमेण परिपक्वपदे प्रविष्टः अस्ति प्रौद्योगिकीनिवेशस्य विषये विपण्यस्य अवगमनं क्रमेण तर्कशीलतां प्रति प्रत्यागच्छति, प्रौद्योगिकीसम्पत्तौ निवेशविश्वासः च त्वरितगत्या पुनः आकारं प्राप्नोति। औद्योगिकविकासस्य दृष्ट्या, अन्तिमेषु वर्षेषु मम देशे वैज्ञानिक-प्रौद्योगिकी-अनुसन्धान-विकासयोः औद्योगिकीकरणे, वैज्ञानिक-प्रौद्योगिकी-उत्पादानाम् परिमाणे, उद्योगस्य अन्तर्राष्ट्रीय-प्रतिस्पर्धायां च महत्त्वपूर्ण-सुधार-प्रवृत्तिः दर्शिता अस्ति
अवश्यं ए-शेयर-विपण्यस्य अस्मिन् दौरस्य नीतिकारकाणां अपि महत्त्वपूर्णा भूमिका आसीत् । परन्तु एतत् ज्ञातव्यं यत् राज्येन स्थूल-आर्थिक-नीतीनां प्रवर्तनं केवलं शेयर-बजारस्य उन्नयनस्य आवश्यकता इति अवगन्तुं न शक्यते अस्य मुख्यं उद्देश्यं अद्यापि वर्तमान आर्थिकस्थितेः प्रतिक्रियारूपेण स्थूलनियन्त्रणं कर्तुं वर्तते, परन्तु त्रयाणां प्रमुखचक्रीयकारकाणां तलीकरणेन सह प्रतिध्वनितम् अस्ति तथा च शेयरबजारस्य प्रचारार्थं प्रचारार्थं च सकारात्मकं भूमिकां निर्वहति
चीनदेशे दीर्घकालीनसम्पत्त्याः आवंटनस्य मूल्यं प्रकाशितम् अस्ति
दलाली चीन संवाददाता : ए-शेयर-व्यवहारस्य हाले तापनेन सह अनेके विदेशेषु निवेशकाः अपि चीनीय-सम्पत्तौ महतीं रुचिं दर्शितवन्तः।
याङ्ग चांगचेङ्गः १.अहं मन्ये यत् सर्वेषां वर्गानां निधयः चीनस्य इक्विटी-विपण्यं प्रति निकटतया ध्यानं ददति इति कारणं निम्नलिखितकारणानां कारणात् अस्ति।
प्रथमं, ऐतिहासिकदत्तांशैः सह तुलने वा अमेरिका, जापान वा भारतस्य अपि तुलने चीनीयसम्पत्त्याः मूल्याङ्कनलाभः तुल्यकालिकरूपेण प्रमुखः अस्ति सितम्बरमासस्य मध्यभागे ए-शेयरस्य समग्रपीई केवलं १४.९ गुणा आसीत्, तथा च शङ्घाई समग्रसूचकाङ्कस्य पीई केवलं १२.२ गुणा आसीत्, ययोः द्वयोः अपि २००५ तमे वर्षात् २०% ऐतिहासिकक्वाण्टाइलस्य परितः आसीत् (१०.९ गुणा) एस एण्ड पी ५०० सूचकाङ्कस्य (२८ गुणा) अपेक्षया दूरं न्यूनम् आसीत्, जीईएम सूचकाङ्कस्य पीई (२३.६ गुणा) अपि नास्डैक सूचकाङ्कस्य (४३.६ गुणा) अपेक्षया बहु न्यूनाः सन्ति
औद्योगिकविलयनस्य, अधिग्रहणस्य, पुनर्गठनस्य, उत्पादनक्षमतानिष्कासनस्य च उन्नत्या उच्चगुणवत्तायुक्तानां प्रमुखानां ए-शेयर-कम्पनीनां लाभप्रदता, विपण्यप्रतिस्पर्धा च अधिका भविष्यति अन्तिमेषु वर्षेषु ए-शेयरसूचीकृतकम्पनीभिः निवेशकानां प्रतिफलनस्य विषये अधिकाधिकं ध्यानं दत्तम्, तथा च लाभांशक्रियाकलापयोः महती वृद्धिः अभवत् यथा यथा विपण्यवातावरणं सुधरति तथा तथा उच्चगुणवत्तायुक्तानां प्रमुखानां ए-शेयरसूचीकृतकम्पनीनां आवंटनमूल्यं अधिकं प्रकाशितं भविष्यति।
द्वितीयं, यद्यपि हालवर्षेषु केचन घरेलुस्थूल-आर्थिक-सूचकाः दुर्बलाः अभवन्, तथापि उच्च-प्रौद्योगिकी-प्रौद्योगिक्याः, विज्ञान-प्रौद्योगिकी-उद्योगानाम् विकासः, वैश्विक-प्रतिस्पर्धा च इति विषये चीनस्य प्रमुखाः सफलताः प्रौद्योगिकी-नवीनीकरणस्य, प्रौद्योगिकी-उद्योगस्य, प्रौद्योगिकी-प्रतियोगितायाः, दृष्ट्या च तीव्र-सुधारं प्राप्तवन्तः निर्यातस्पर्धा इत्यादयः सर्वेषु पक्षेषु उपलब्धयः सर्वेषां कृते स्पष्टाः सन्ति। चीनदेशः विश्वस्य बृहत्तमः सम्भाव्यतमः च विपण्यः इति अपि समग्रं विश्वं स्वीकुर्वति ।
अन्यः अतीव महत्त्वपूर्णः सूचकः आरएमबी-विनिमयदरस्य तीक्ष्णः पुनरुत्थानः अस्ति । विगतकाले महङ्गानि महङ्गानि महङ्गानि नाममात्रं मूल्यं वर्धितवन्तः इति कारणेन यूरोपीय-अमेरिकन-विपण्यं बहुधा तापितवती अधुना यथा यथा व्याजदराणि पतन्ति मूल्यानि च पतन्ति तथा तथा तत्सम्बद्धाः नकारात्मकाः प्रभावाः प्रादुर्भवितुं आरब्धाः सन्ति, जनानां जीवनव्ययः अपि महतीं वर्धितः अस्ति
सामान्यतया चक्रीयकारकाः तलम् अभवन्, अनुकूलनीतयः एकस्य पश्चात् अन्यस्य मुक्ताः अभवन्, घरेलुपूञ्जीबाजारस्य उच्चगुणवत्तायुक्तविकासस्य संस्थागतमूलं निरन्तरं सुधरति, दीर्घकालीनधनस्य दीर्घकालीननिवेशस्य च सौम्यबाजारपारिस्थितिकी च क्रमेण आकारं गृह्णाति। सकारात्मककारकाणां श्रृङ्खलायाः सञ्चयेन ए-शेयर उच्चगुणवत्तायुक्तानां सम्पत्तिनां दीर्घकालीनविनियोगमूल्यं अधिकाधिकं प्रमुखं भवति।
विविधाः संस्थाः उच्चगुणवत्तायुक्तविकासपरिणामान् साझां कुर्वन्ति
दलाली चीन संवाददाता : भवतः मते चीनस्य अर्थव्यवस्था सम्प्रति विकासस्य कस्मिन् स्तरे अस्ति ?
याङ्ग चांगचेङ्गः १.२००२ तः २०२३ पर्यन्तं मम देशः आर्थिकवृद्धेः परिवर्तनस्य संरचनात्मकसमायोजनस्य च कालखण्डे अस्ति आर्थिकवृद्धिः प्रायः १०% उच्चगतिवृद्धिमञ्चात् ७%-८% मध्यम-उच्चगतिवृद्धिमञ्चं प्रति स्थानान्तरिता अस्ति । , ततः प्रायः ५% वृद्धिदरेण स्थिरवृद्धिमञ्चेन मूलतः वृद्धिदरस्य परिवर्तनं सम्पन्नम् अस्ति ।
सम्प्रति मम देशस्य आर्थिकमागधापक्षीयसंरचनात्मकसमायोजनं मूलतः स्थापितं अस्ति, वित्तीयविपण्यवातावरणे च सीमान्तरूपेण सुधारः अभवत् स्थावरजङ्गमपरिवर्तने अद्यापि धैर्यस्य आवश्यकता वर्तते, परन्तु अतिशयेन निराशावादी भवितुं न उचितम्। स्थानीयसर्वकारस्य अन्तर्निहितऋणस्य स्पष्टीकरणं ऋणजोखिमानां निवारणे सहायकं भविष्यति, चीन-अमेरिका-सम्बन्धाः शिथिलीकरणपदे सन्ति, चीनस्य अर्थव्यवस्था च प्रायः ५% वृद्धिकेन्द्रे स्थिरवृद्धिं प्राप्तुं शक्नोति।
दलाली चीन संवाददाता : अस्मिन् समये भवतः मतं यत् प्रतिभूतिकम्पनयः सूचीकृतकम्पनीनां गुणवत्तां सुधारयितुम् उच्चगुणवत्तायुक्तविकासस्य परिणामान् च कथं साझां कर्तुं शक्नुवन्ति?
याङ्ग चांगचेङ्गः १.अस्य विषयस्य विषये वक्तुं प्रथमं अस्माभिः एकस्य प्रश्नस्य समाधानं कर्तव्यम् - उच्चगुणवत्तायुक्ता सूचीकृता कम्पनी किम् ? किं वित्तीयसूचकाः उत्तमाः सन्ति, कार्यप्रदर्शनं अपरिवर्तितं भवति, अथवा निवेशस्य प्रतिफलं अधिकं भवति इति कारणतः?
तथाकथितसूचीकृतकम्पनी विविधनिवेशसंस्थानां संयुक्तनिवेशेन सहकार्येण च निर्मितं संस्था अस्ति तथा च प्रत्येकस्य निवेशसंस्थायाः भिन्ना आवश्यकता भवति: बैंकऋणानां अधिकं ध्यानं भवति यत् नकदप्रवाहः ऋणस्य परिशोधनस्य गारण्टीं दातुं शक्नोति वा, यदा तु इक्विटीनिवेशकाः भुक्तिं कुर्वन्ति निवेशप्रतिफलने अधिकं ध्यानं दत्तं, प्रमुखाः भागधारकाः निगमलाभेषु लाभांशेषु च ध्यानं ददति...
उपर्युक्तविमर्शस्य आधारेण अहं मन्ये यत् अस्माभिः प्रथमं सूचीकृतानां कम्पनीनां परिचालन-प्रबन्धन-स्तरं सुधारयितुम्, तेषां परिचालन-दक्षतां सुधारयितुम्, उत्तम-वित्तीय-सूचकान् प्राप्तुं च साहाय्यं कर्तव्यम् |. उच्चस्तरस्य विभिन्ननिवेशसंस्थाभिः धारितं निवेशतर्कं स्पष्टीकर्तुं बहुनिवेशसंस्थानां अन्तर्गतं मूल्यैकीकरणं सुदृढं कर्तुं च आवश्यकम्।
तृतीयस्तरस्य प्रमुखभागधारकाणां अतिरिक्तं सर्वेषां प्रकाराणां निवेशकानां परममूल्यं निर्गमनद्वारा साक्षात्कृतं भवितुमर्हति एतेन मूल्याङ्कनमूल्यनिर्धारणं, तरलतासमर्थनं, निर्गमनमार्गाः च कथं समाधानं कर्तव्यम् इति समस्याः सन्ति बाजारव्यवस्था, विभिन्ननिवेशसंस्थानां प्रवेशनिर्गममार्गेषु सुधारः करणीयः।
विशेषतः भिन्नाः निवेशसंस्थाः प्रायः केवलं स्वदृष्टिकोणात् एव चिन्तयन्ति, येन प्रमुखाः विग्रहाः भवन्ति । एतदर्थं अस्माकं वित्तीयव्यावसायिकानां कृते प्रथमं संस्थादृष्ट्या समस्याः अवलोकयितुं शिक्षितव्याः न तु वित्तवित्तीयप्रतिमानयोः कृते सीमिताः न भवेयुः। तत्सह उद्यमिनः विभिन्नप्रकारस्य वित्तीयनिवेशकानां भिन्ननिवेशस्य आवश्यकतानां विषये अपि अवगताः भवेयुः ।
तत्सह, विपण्यस्य प्रगतेः उद्योगस्य च विकासेन सह उद्यमानाम् प्रौद्योगिकीमार्गाः डिजिटलप्रतिमानाः च क्रमेण वित्तीयव्यावसायिकानां उपरि अधिकानि माङ्गल्यानि स्थापयन्ति, येन वित्तीयसंस्थाः स्वप्रतिभासंरचनायाः निरन्तरं अनुकूलनं कर्तुं निरन्तरं च तथैव शिक्षितुं प्रवृत्ताः सन्ति यथा न पृष्ठतः पतति। अस्मिन् क्रमे वित्तीयसंस्थाः अपि अन्वेष्टव्याः यत् पेटन्ट्, प्रौद्योगिकी, संख्या, मॉडल् इत्यादीनां आधुनिकनिर्माणकारकाणां मूल्यं मूल्याङ्कनं च कथं करणीयम्, अमूर्तसम्पत्त्याः वित्तीयकरणं, मुद्राकरणं, पूंजीकरणं च कर्तुं पद्धतयः स्थापयितव्याः अस्य कृते प्रतिभूतिकम्पनीभ्यः अद्यापि निवेशसंशोधने बहु कार्यं कर्तुं, मूल्यमानकमापनव्यवस्थायां सुधारं अनुकूलनं च कर्तुं, निगममूल्याविष्कारस्य प्रवर्धनं च आवश्यकम् अस्ति
सम्पादकः : लिन जनरल
प्रूफरीडर : याओ युआन