2024-10-05
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अक्टोबर्-मासस्य ५ दिनाङ्के एप्पल्-सङ्घस्य मुख्यकार्यकारी टिम कुक् इत्यनेन स्टीव जॉब्स् इत्यस्य स्मृतौ वेइबो-इत्यत्र सन्देशः स्थापितः यत् स्टीवः अस्मान् दर्शितवान् यत् भविष्यं न किमपि यत् अस्माभिः प्रतीक्षितव्यं, अपितु किमपि यत् वयं स्वयमेव निर्मामः |. एप्पल् इत्यत्र वा अन्यत्र वा तस्य स्मृतिः विश्वस्य नवीनकारानाम् स्वप्नदर्शिनां च हृदयेषु जीवति ।
जनसूचनानुसारं स्टीव जॉब्स् इत्यस्य मृत्युः २०११ तमस्य वर्षस्य अक्टोबर्-मासस्य ५ दिनाङ्के अग्नाशयस्य कर्करोगेण सह बहुवर्षपर्यन्तं अभवत् ।
अस्मिन् वर्षे एप्पल्-कम्पनी बहुभिः नकारात्मकवार्ताभिः आहतः अस्ति, तस्य स्टॉकमूल्येन अपि व्यापकविपण्ये न्यूनप्रदर्शनं कृतम् ।
अमेरिकीप्रतिभूतिविनिमयआयोगेन (sec) अद्यैव प्रकटितेन दस्तावेजेन ज्ञायते यत् एप्पल्-सङ्घस्य मुख्यकार्यकारी टिम कुक् इत्यनेन एप्पल्-समूहस्य २२३,९८६ भागाः विक्रीताः, येन कुलम् ५०.२७६ मिलियन-अमेरिकीय-डॉलर् (लगभगः ३५३ मिलियन आरएमबी) नगदः अभवत् कुक् इत्यनेन अस्मिन् सप्ताहे आरम्भे एप्पल्-समूहस्य २१९,५०२ भागाः प्राप्ताः यत् सः प्राप्तस्य प्रदर्शनपुरस्कारस्य भागः अस्ति ।
एसईसी-दस्तावेजाः अपि दर्शयन्ति यत् विक्रय-आदेशः २०२४ तमस्य वर्षस्य मे-मासस्य २१ दिनाङ्के निर्गतः, तस्मिन् समये तस्य एप्पल्-शेयरस्य १०% तः न्यूनः विक्रयः आसीत्
विदेशीयमाध्यमानां समाचारानुसारं २०२४ तमस्य वर्षस्य आरम्भपर्यन्तं कुक् इत्यस्य एप्पल्-समूहस्य ३० लक्षाधिकाः भागाः सन्ति । अविक्रीतस्य स्टॉकस्य मूल्यं ५० कोटि डॉलरात् अधिकं भवति, तस्य क्षतिपूर्तिसङ्कुलस्य अधिकांशं भागं स्टॉक् अनुदानं भवति ।
अस्मिन् वर्षे अगस्तमासे एप्पल्-कम्पनी २०२४ वित्तवर्षस्य तृतीयत्रिमासिकस्य (प्राकृतिकवर्षस्य द्वितीयत्रिमासिकस्य) वित्तीयप्रतिवेदनं प्रकटितवान् । त्रैमासिके कम्पनी ८५.७७७ अरब अमेरिकी डॉलरस्य राजस्वं प्राप्तवती, यत् वर्षे वर्षे ५% शुद्धलाभः २१.४४८ अब्ज अमेरिकी डॉलरः अभवत्, यत् वर्षे वर्षे ८% वृद्धिः अभवत्
यद्यपि एप्पल् द्वितीयत्रिमासे वैश्विकरूपेण द्विगुणं राजस्वं लाभवृद्धिं च प्राप्तवान् तथापि तस्य प्रमुखस्य iphone उत्पादस्य राजस्वस्य न्यूनता निरन्तरं भवति स्म । तस्मिन् एव काले चीनीयविपण्ये एप्पल्-कम्पनी "शीतं" आसीत्, ग्रेटर-चीनदेशे तस्य राजस्वं १४.७२८ अमेरिकी-डॉलर्-पर्यन्तं प्राप्तम्, यत् वर्षे वर्षे ६.५% न्यूनीकृतम् । canalys इत्यस्य आँकडानुसारं द्वितीयत्रिमासे एप्पल् प्रथमवारं चीनीयस्मार्टफोनविपण्ये शीर्षपञ्चविक्रयसूचिकाभ्यः बहिः पतितः ।
अस्मिन् विषये टिम कुक् इत्यनेन अर्जन-आह्वानस्य समये उक्तं यत् सम्पूर्णे ग्रेटर-चीन-क्षेत्रे विक्रयः वर्षे वर्षे ६.५% न्यूनः अभवत् । परन्तु यदि नियतविनिमयदरेषु गण्यते तर्हि क्षयः ३% तः न्यूनः भवति, वर्षे वर्षे क्षयस्य ५०% अधिकः विनिमयदरेण सह सम्बद्धः भवति
यद्यपि iphone इत्यस्य राजस्वस्य न्यूनता अभवत् तथापि टिम कुक् इत्यनेन अर्जनस्य आह्वानस्य विषये उक्तं यत् "वयं अतीव उत्साहिताः स्मः यत् iphone इत्यनेन स्थापितः आधारः अस्मिन् त्रैमासिके अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान्। यदि नित्यं मुद्रायाः आधारेण गण्यते तर्हि iphone इत्यस्य कार्यक्षमता वर्धिता अस्ति। ” सः क्षेत्रस्य कृते सन्तुष्टः अस्ति बहुविधदत्तांशपरिमाणाः। तदनुसारं ग्रेटर-चीने विद्यमानानाम् iphone-उपयोक्तृसमूहानां संख्या अभिलेख-उच्चतां प्राप्तवती, मुख्यभूमि-चीन-देशे कम्पनीयाः उन्नयन-उपयोक्तृणां संख्या अपि जून-मासस्य वित्तीय-त्रैमासिकस्य कृते नूतनं अभिलेखं स्थापितवती अस्ति
बीजिंग कैपिटल सिक्योरिटीज रिसर्च रिपोर्ट् इत्यस्य मतं यत् एप्पल् इत्यस्य मोबाईलफोनस्य मुख्यभूमिचीनविपण्ये शीर्षपञ्चसु पतनं भविष्ये अनिवार्यतया आदर्शः न भवेत्। एप्पल्-मोबाइल-फोनाः आगामि-त्रिमासे पुनः शीर्ष-पञ्चसु स्थानेषु प्रत्यागन्तुं शक्नुवन्ति, चीनस्य स्थानीय-मोबाइल-फोन-निर्मातृणां कृते अधिकं तीव्र-प्रतिस्पर्धा भविष्यति तथा च ए.आइ वर्षस्य उत्तरार्धम् ।
इदमपि कथ्यते यत् २० सेप्टेम्बर् दिनाङ्के एप्पल् इत्यस्य नूतना १६ श्रृङ्खला चीनीयविपण्ये आधिकारिकतया प्रक्षेपिता, परन्तु विपण्यप्रतिक्रिया यथा अपेक्षिता तथा उत्तमः नासीत् प्रक्षेपणस्य प्रथमदिने मूल्येषु न्यूनता अभवत् ।
tianfeng securities इत्यस्य विश्लेषकानाम् अनुसारं प्रथमसप्ताहस्य समाप्तेः iphone 16 श्रृङ्खलायाः पूर्वादेशः प्रायः 37 मिलियन यूनिट् आसीत्, यत् गतवर्षस्य iphone 15 श्रृङ्खलायाः 12.7% न्यूनम् अस्ति iphone 16 pro श्रृङ्खलायाः माङ्गलिका अपेक्षितापेक्षया न्यूना अभवत्, यत्र पूर्वपीढीयाः iphone 15 pro इत्यस्य अपेक्षया वितरणसमयः महत्त्वपूर्णतया न्यूनः अभवत् यद्यपि पूर्व-आदेश-शिपमेण्ट् वर्धितः, तथापि दुर्बलमागधायाः कारणतः प्रथमसप्ताहस्य समाप्तेः विक्रये वर्षे वर्षे न्यूनता अभवत्
जेपी मॉर्गन चेस् इत्यस्य मतं यत् एप्पल् इत्यस्य एआइ-विशेषताभिः अस्याः मोबाईल-फोन-श्रृङ्खलायाः विक्रयवृद्धिः अपेक्षितानुसारं न कृता । यथा यथा एतत् एआइ-विशेषता क्रमेण अधिकप्रदेशानां समर्थनं करोति तथा तथा तस्य उपभोक्तृणां माङ्गल्यं वर्धते इति अपेक्षा अस्ति । जेपी मॉर्गन चेस् इत्यस्य अपेक्षा अस्ति यत् एप्पल् इत्यनेन २०२४ तमस्य वर्षस्य चतुर्थे त्रैमासिके ७६ मिलियन आईफोन्स् विक्रीणीयाः ।
स्रोतः - सिक्योरिटीज टाइम्स्
सम्पादकः लियू जुन्यु
प्रूफरीडिंग : राजवंश क्वान