समाचारं

वित्तीयसुधारस्य वृषभविपण्यस्य एकः दौरः

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य सितम्बर्-मासस्य १८ दिनाङ्कात् आरभ्य केवलं ९ व्यापारदिनेषु शङ्घाई-शेन्झेन्-३०० सूचकाङ्कः २७%+ वर्धितः, अत्यन्तं तीव्रगतिः अस्ति, मन्दतायाः कोऽपि संकेतः च नास्ति

अस्याः घटनायाः कृते बहवः निवेशकाः केवलं सेप्टेम्बरमासस्य घटनायाः कारणं वदन्ति । आश्चर्यजनक पोलिटब्यूरो बैठक , अद्यापि केचन "लघु" निवेशकाः सन्ति ये अद्यापि एकेन वस्तुना सह संघर्षं कुर्वन्ति: "केन्द्रीयवित्तप्रोत्साहनस्य तीव्रता" इति।यदि अनुवर्तनवित्तप्रोत्साहनं न भवति तर्हि एतत् वृषभविपण्यं दूरं न गमिष्यति।

सत्यं वक्तुं शक्यते यत् ये जनाः एतत् मतं धारयन्ति ते मूलतः अर्धशून्याः भवन्ति, ते वित्तं मुद्रां वा न अवगच्छन्ति ।

चीनस्य वित्तसमस्यानां विषये चिन्तयन्ते सति वयं केवलं वित्तसमस्यायां एव ध्यानं दातुं न शक्नुमः। ? चीनस्य मुद्रा किमर्थम् एतावत् शिथिलम् अस्ति ? जोखिमसम्पत्तयः एतावत् दुर्बलं प्रदर्शनं कुर्वन्ति?

बहवः जनाः शुकं करिष्यन्ति यत् मौद्रिकनीतिः रज्जुना पेटीम् धक्कायितुं इव अस्ति अतः मुद्रा जोखिमप्राधान्यं न उत्तेजयति, परन्तु वित्तनीतिः जोखिमप्राथमिकताम् उत्तेजयिष्यति। परन्तु अयं जनसमूहः अन्यस्य प्रश्नस्य उत्तरं दातुं न शक्तवान् । किमर्थं फेडरल् रिजर्व् जोखिमस्य भूखं उत्तेजितुं शक्नोति, परन्तु चीनस्य जनबैङ्कः न शक्नोति?

वस्तुतः वास्तविकं मूलं केन्द्रीयस्थानीयसर्वकारयोः सत्ताविभाजने एव अस्ति । मुद्राविषये केन्द्रसर्वकारः अतिविकेन्द्रीकृतः अस्ति ।

एषा कथा १९९४ तमे वर्षे करसाझेदारीसुधारस्य कालात् आरभ्यते ।तस्मिन् सुधारस्य तरङ्गे वित्तशक्तिः स्थानीयसरकारात् केन्द्रसर्वकारपर्यन्तं केन्द्रीकृता आसीत् तस्य विनिमयरूपेण केन्द्रसर्वकारेण मौद्रिकशक्तिं स्थानीयसर्वकारेभ्यः विकेन्द्रीकृतम् ।

अन्येषु शब्देषु यद्यपि स्थानीयकरशक्तिः दुर्बलतां प्राप्तवती तथापि वित्तपोषणशक्तिः सुदृढा अभवत्, येन क दुर्बलकरः, दृढवित्तपोषणम् पूंजी के प्रतिरूप

अतः विगत ३० वर्षेषु वयं त्रीणि प्रमुखाणि घटनानि दृष्टवन्तः- १.

1. शेयरबजारवित्तपोषणबाजारः, स्थानीय उद्यमाः शेयरबजारात् धनसङ्ग्रहं निरन्तरं कुर्वन्ति;

2. अचलसंपत्तिवित्तपोषणविपण्यं स्थानीयसरकारानाम् धनसङ्ग्रहार्थं निरन्तरं भूमिविक्रयणस्य आवश्यकता वर्तते, परन्तु मम विचारेण "सम्पत्तिवित्तपोषणविपण्य" इति वक्तुं अधिकं उचितम्

3. नगरीयनिवेशमञ्चाः स्थानीयसरकाराः नगरीयनिवेशमञ्चानां माध्यमेन अदृश्यऋणस्य बृहत् परिमाणं निर्मान्ति;

स्टॉकः, भूमिः वा नगरनिवेशबन्धः वा, ते सर्वे केनचित् रूपेण सन्ति वित्तीय उत्पाद, विशालाः आर्थिकगुणाः सन्ति । ते मुद्रारूपेण केन्द्रीयबैङ्कस्य वचनं अवश्यमेव साझां करिष्यन्ति। अस्याः संरचनायाः उपरि वयं विविधानि निधिपूलानि द्रक्ष्यामः, यथा अमानक, वित्तीयप्रबन्धनम्, p2p इत्यादयः । एते पूंजीकुण्डाः व्याजदराणां संचरणदक्षतां गम्भीररूपेण अधः कर्षयिष्यन्ति।

"व्याजदरसञ्चारतन्त्रस्य सुधारस्य विषये तस्य प्रभावः च शेयरबजारे बन्धकविपण्ये च" इति लेखे वयं अस्माकं विकेन्द्रीकृतव्यवस्थायाः अन्तर्गतं अस्य विषयस्य चर्चां कृतवन्तः । केन्द्रीयबैङ्कस्य वित्तपोषणव्याजदराणां न्यूनीकरणस्य प्रभावः अनिश्चितः भवति, तथा च जोखिमपूर्णसम्पत्त्याः मूल्येषु वृद्धिः अथवा जोखिमपूर्णसम्पत्त्याः मूल्येषु न्यूनता वा भवितुम् अर्हति

यथा उपरि चित्रे दर्शितं यदा वित्तीयपुञ्जसमूहः अतीव प्रबलः भवति तदा ओएमओ व्याजदरेण न्यूनीकरणेन जोखिमपूर्णसम्पत्तौ व्याजदराणां वृद्धिः भविष्यति

यथा उपरि चार्टे दर्शितं, जूनमासात् सितम्बरमासपर्यन्तं शङ्घाई-शेन्झेन्-३००-सूचकाङ्कस्य न्यूनतायाः अत्यन्तं महत्त्वपूर्णं कारणं अस्ति यत् मौद्रिक-शिथिलतायाः कारणात् वित्तीयप्रबन्धनेन जोखिमपूर्णानि सम्पत्तिः दूरं पातयति स्म परन्तु केन्द्रीयबैङ्कं शिथिलीकरणं कर्तुं अर्हति यदि सः बङ्कानां दायित्वव्ययस्य न्यूनीकरणं न करोति तर्हि भविष्ये विद्यमानऋणव्याजदराणि न्यूनीकर्तुं न शक्नोति।

अतः व्याजदर उदारीकरणसुधारः किमर्थम् एतावत् मन्दः अभवत् तथा च केन्द्रसर्वकारेण दीर्घकालं यावत् दुर्बलव्याजदरसञ्चारतन्त्रं स्वीकृतम्? ? एतत् विकासस्य अवस्थायाः आधारेण भवति ।

it’s time for more changes इति लेखे वयं तस्य स्थापनायाः ७५ वर्षाणां विषये चर्चां कृतवन्तः catch-up economy model

मितव्ययतायाः माध्यमेन वयं बहुशः अधिशेषं सञ्चितवन्तः, यस्य भागः निर्यातरूपेण परिणतः, तस्य भागः आन्तरिकपूञ्जीव्ययरूपेण परिणमति ।

यदा घरेलु-केपेक्स-स्थानं विशालं भवति तदा सर्वं महत् भवति, आपूर्तिवक्रस्य विस्तारः तीव्रगत्या भवति, येन माङ्गवक्रस्य विस्तारः भवति. अन्येषु शब्देषु, यद्यपि वयं किञ्चित् आन्तरिकमागधां दमितवन्तः तथापि उपभोगः अपि अतीव द्रुतगत्या वर्धमानः अस्ति, सर्वथा उत्पादनम् अपि अतीव द्रुतगत्या वर्धते ।

यथा उपरि चित्रे द्रष्टुं शक्नुवन्ति, अस्मिन् स्तरे सर्वं उत्पादनस्य स्केल अप करणस्य विषयः अस्ति । देशे सर्वत्र पूंजीव्ययस्य विशालं स्थानं भवति चेत् स्थानीयवित्तपोषणनियन्त्रणेषु शिथिलीकरणं लाभप्रदं भविष्यति। केन्द्रसर्वकारः वित्तपोषणविषयेषु स्थानीयसरकारेभ्यः अधिकारान् अपि प्रदातुं इच्छति ।

परन्तु capex headroom न्यूनीकृत्य स्थितिः परिवर्तिता अस्ति । वयं अधिकाधिकं अकुशलनिवेशं पश्यामः, वित्तपोषणविषयेषु स्थानीयसरकारेभ्यः सत्तां ग्रहीतुं अनिवार्यं जातम्।

अतः, अस्माभिः किं कर्तव्यम् ? ? समस्यायाः समाधानं माङ्गपक्षं प्रति गतं अस्ति।, घरेलुमागधां विस्तारयित्वा वयं न केवलं उपभोगं वर्धयितुं निवासिनः लाभस्य भावनां च सुधारयितुं शक्नुमः औद्योगिक उन्नयनं च प्रवर्धयितुं आपूर्तिपक्षं सुधारस्य प्रेरणाम् अपि दातुं शक्नुमः;

पूर्वस्मिन् चरणे पूंजीव्ययस्य वित्तपोषणार्थं शेयरबजारस्य मुख्या दिशा आसीत्, यत् शेयरबजारस्य मुख्या दिशा अधिका भवेत्, निवासिनः जोखिमस्य भूखं वर्धयितुं, उपभोगस्य विस्तारं च कर्तुं;

अन्येषु शब्देषु वित्तपोषणविपण्यं निवेशविपण्यं च सन्तोषजनकं भवति मञ्चितविकासस्य आवश्यकताः

अस्मिन् सन्दर्भे यदि वयं पूर्वानुभवस्य उपयोगं कृत्वा एतत् वृषभविपण्यं पश्यामः तर्हि अवश्यमेव गलतम् उत्तरं प्राप्नुमः। यतो हि विगत ३० वर्षेषु अस्माकं मुख्यं कार्यं महतीं पूंजीव्ययम् आसीत्, आगामिषु ३० वर्षेषु उत्पादनक्षमतायाः विस्तारः करणीयः; उत्पादनक्षमता उन्नयनार्थं स्थानं निर्मातुं आन्तरिकसञ्चारस्य सम्यक् योजनां कुर्वन्तु

यदि उपभोगः मन्दः भवति तर्हि कम्पनीयाः सकललाभमार्जिनं न्यूनीकरिष्यते, तथा च कम्पनीयाः ऊर्ध्वगामिनि नवीनतायाः प्रेरणा बहु न्यूना भविष्यति ।

अन्येषु शब्देषु . कम्पनीनां कृते परीक्षणस्य त्रुटिस्य च विशालं स्थानं निर्मातुं अस्माकं महङ्गानां निश्चितमात्रा आवश्यकी अस्ति। . प्रत्युत .यदि स्थूलवातावरणं दुर्बलं भवति तर्हि कम्पनीयाः सकललाभमार्जिनम् अतीव न्यूनं भवति, परीक्षणदोषयोः स्थानं च सीमितं भवति । , तर्हि उद्यमाः केवलं अधः एव नवीनतां करिष्यन्ति, तथा च विविधाः अक्षमताः सम्मिलिताः भविष्यन्ति सर्वथा, अस्तित्वं प्रथमा प्राथमिकता अस्ति। तथापि वयम् आशास्महे यत् कम्पनयः साहसेन नवीनतां करिष्यन्ति, तथा च वयं न इच्छामः यत् कम्पनयः कोणान् छित्त्वा स्वसमयं यापयन्तु। अतः उच्चगुणवत्तायुक्तविकासस्य कार्यान्वयनार्थं उत्तमं घरेलुमागधवातावरणं अत्यन्तं महत्त्वपूर्णम् अस्ति ।

यदि वयं "घरेलुमाङ्गस्य विस्तारस्य" सामरिकं महत्त्वं अवगच्छामः तर्हि वित्तीयसुधारस्य अवगमनं कठिनं न भविष्यति । अस्माकं स्थानीयवित्तपोषणप्राधिकरणं निरन्तरं शिथिलं कर्तुं आवश्यकता नास्ति। केन्द्रीयबैङ्कानां अधिकाधिकशक्तिः भविष्यति

पूर्वं बहवः जनाः शिकायतुं प्रवृत्ताः आसन् यत् केन्द्रीयबैङ्कः शेयरबजारं नियन्त्रयितुं न शक्नोति, तथा च रिजर्व-आवश्यकता, व्याजदराणि च न्यूनीकृत्य शेयर-बजारः प्रायः पतति स्म , बन्धकविपण्यं तीव्ररूपेण वर्धितम् अस्ति, विपण्यं च केन्द्रीयबैङ्कस्य जोखिमचेतावनीनां अवहेलनां कृत्वा स्वमार्गं गच्छति .

परन्तु अस्य सुधारस्य चक्रस्य अनन्तरं सर्वं परिवर्तनं भविष्यति। स्थानीयवित्तपोषणप्राधिकरणस्य उत्थापनस्य अनन्तरं केन्द्रीयबैङ्कस्य प्रभावः स्टॉक-बाण्ड्-बाजारेषु तीव्ररूपेण वर्धितः भविष्यति । , अधिकाधिकं फेडरल् रिजर्व इव भविष्यति।

मेजस्य उपरि अस्माभिः द्वौ महत्त्वपूर्णौ परिवर्तनौ अवलोकितौ प्रथमं, केन्द्रीयबैङ्कः शेयरबजारस्य समर्थनार्थं संस्थाभिः सह स्टॉक्-कोष-बन्धक-अदला-बदली कर्तुं शक्नोति; सतहस्य अधः त्रयः अपि महत्त्वपूर्णाः परिवर्तनाः सन्ति : प्रथमं, स्टॉक-वित्तपोषण-बाजारः निवेश-बाजारे परिवर्तितः अस्ति;तृतीयः, नगरीय-निवेशः क्रमेण इतिहासस्य चरणात् निवृत्तः अस्ति . एतेषु त्रयेषु प्रमुखेषु प्रकारेषु वित्तपोषणेषु संरचिताः पूंजीकुण्डाः अपि क्रमेण क्षीणाः भविष्यन्ति । केन्द्रीयबैङ्कस्य व्याजदरनीतेः संचरणदक्षतायां महती उन्नतिः भविष्यति

सत्यं वक्तुं शक्यते यत् मौद्रिकनीतिः तावत् अयोग्यः नास्ति यथा केचन जनाः वदन्ति यत् वर्तमानव्याजदरसञ्चारवातावरणे बहवः संचरणबाधाः सन्ति वा इति ज्ञातुं अस्माभिः विशिष्टविषयाणां विश्लेषणं करणीयम्।

पूर्वं बहवः बाधाः आसन्, ये कालस्य पृष्ठभूमिना निर्धारिताः आसन्, भविष्ये वित्तीयविकेन्द्रीकरणस्य महत् लाभः भवति, विघ्नाः बहु न्यूनीभवन्ति, वित्तीयकेन्द्रीकरणस्य महत् लाभः भविष्यति।

वस्तुतः अमेरिकनप्रतिरूपं क केन्द्रीकृत प्रतिरूप , यत् वैश्विकवित्तीयशक्तिं प्रमुखवाहकद्वयस्य कारणं ददाति, प्रथमं, फेडरल् रिजर्व्, द्वितीयं, अमेरिकी-शेयर-बजारम् । अन्यथा अस्माकं कृते फेडरल् रिजर्वस्य विशालं प्रभावं अनुभवितुं अमेरिकी-स्टॉक्-मध्ये दीर्घकालीन-वृषभ-विपण्यं द्रष्टुं च असम्भवम् |. अन्येषु शब्देषु .यदि वयं वित्तीयकेन्द्रीकरणं अवगन्तुं न शक्नुमः तर्हि u.s

सममितरूपेण पूर्वं आरएमबी वस्तुतः तुल्यकालिकरूपेण विदीर्णावस्थायां आसीत् । अस्य वित्तीयसुधारस्य चक्रस्य पूर्वं, यूरोक्षेत्रस्य निर्माणानन्तरं यूरोपः यत्र आसीत् तस्य समीपे एव स्मः , प्रदेशानां मध्ये भेदेन बहु क्लेशाः उत्पन्नाः, वित्तीयविकेन्द्रीकरणं च एतान् क्लेशान् प्रवर्धयिष्यति ।

वित्तीयघटना सर्वदा संस्थागतव्यवस्थानां प्रतिबिम्बं भवति । वित्तीयविकेन्द्रीकरणस्य कारणात् । भविष्ये अपि शङ्घाई-समष्टिसूचकाङ्कः किमर्थं निरन्तरं वर्धयितुं शक्नोति, १०,००० बिन्दुभ्यः अपि अतिक्रमितुं शक्नोति? वित्तीयकेन्द्रीकरणस्य कारणात्

सम्प्रति अस्माभिः अवलोकितं यत् शेयर-बजारः पूर्वापेक्षया भिन्नं गति-प्रकारं प्रदर्शयति—— शीर्षतः अधः - स्टॉक सूचकाङ्क वायदा 300etf चालयति, तथा 300etf घटक स्टॉक चालयति।एतत् वस्तुतः प्रतिक्रिया अस्ति यत् अस्य वृषभविपण्यस्य अन्तर्निहितं चालकशक्तिः वित्तीयसुधारात् आगच्छति। यदि वयम् अद्यापि खड्गस्य कृते निराशाः स्मः तर्हि अस्माकं कृते एतत् वृषभविपण्यं न अवगन्तुं सुलभं भविष्यति ।

अद्यापि बहवः जनाः प्रतिदिनं वित्तप्रोत्साहनस्य मौलिकतायाः च विषये वदन्ति, परन्तु तेषां दृष्टिः अति आंशिकः, अति एकपक्षीयः, अति स्थिरः च अस्ति ।

तदतिरिक्तं संस्थागतपरिवर्तनेन सम्पत्तिप्रबन्धन-उद्योगे अपि परिवर्तनं भविष्यति । विशालं आव्हानं पूर्वं अल्फा अन्वेष्टुं साधु आसीत् यतोहि वित्तीयशक्तिः स्थानीयसरकारेभ्यः विकेन्द्रीकृता आसीत् महत्त्वपूर्णकडिरूपेण सार्वजनिकनिधिषु अपि महती शक्तिः आसीत् अर्थात् निवेशप्रबन्धकानां महती मूल्यनिर्धारणशक्तिः आसीत्

भविष्ये आल्फा इत्यस्य अन्वेषणम् अत्यन्तं कठिनं भविष्यति, यतः वित्तीयशक्तिः केन्द्रसर्वकाराय हस्तान्तरिता अस्ति, सार्वजनिकनिधिशक्तिः अपि केन्द्रसर्वकाराय हस्तान्तरिता भविष्यति। निष्क्रियनिधिनां आकारः महतीं विस्तारं प्राप्स्यति, सक्रियनिधिनां आकारः महत्त्वपूर्णतया संकुचितः भविष्यति, निवेशप्रबन्धकाः किं चिन्तयन्ति इति महत्त्वं न भविष्यति, सर्वे च पर्दायाम् न्यूनीकृताः भविष्यन्ति।

अन्ते “वित्तीय” “मुद्रा” इत्यादिभिः शब्दैः मूर्खता न कुर्वन्तु । 1. विकेन्द्रीकरण 2. केन्द्रीकरण।

अस्य पृष्ठतः द्वौ स्तरौ सम्बन्धौ स्तः, 1. विकारः क्रमः च 2. क्रमेण आरामः कठिनीकरणं च . विगतकेषु वर्षेषु वयं गुणात्मकं परिवर्तनं सम्पन्नवन्तः, अव्यवस्थातः क्रमपर्यन्तं दीर्घकालं यावत् वयं क्रमेण आरामं कर्तुं प्रवृत्ताः स्मः।

यदा केन्द्रीयबैङ्कः फेडरल् रिजर्व्-सङ्गठनेन सह सङ्गतः भविष्यति तदा भविष्ये ए-शेयराः अवश्यमेव अमेरिकी-स्टॉक-सङ्गतिं प्राप्नुयुः, अस्माकं कृते अत्यन्तं शक्तिशाली केन्द्रीय-बैङ्कः ए-शेयरः च भविष्यति, यः अपि अन्तर्राष्ट्रीयकरणस्य एकमात्रः उपायः अस्ति आर.एम.बी.