समाचारं

wework संस्थापकस्य सऊदीसाहसिककार्यक्रमाः

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एडम् न्यूमैन् इत्यस्य रियल एस्टेट् स्टार्टअप फ्लो इत्यनेन सऊदी अरबस्य राजधानी रियाद् इत्यत्र प्रथमा शाखा चुपचापः उद्घाटिता। सह-जीवनस्य, अपार्टमेण्ट्-भाडा-विपण्यस्य च अरबपतिस्य नवीनतमः कदमः अस्ति ।

मूल शीर्षकम् : "wework संस्थापकः एडम् न्यूमैन् स्वस्य "जागरूकसमुदायस्य" रियल एस्टेट् स्टार्टअपं सऊदी अरबदेशे आनयति"।

सः पूर्वं स्थावरजङ्गमविपण्ये प्रवेशस्य प्रयासं कृतवान् आसीत्, परन्तु wework इत्यस्य मुख्यकार्यकारीपदं त्यक्त्वा welive इति परियोजना अपि स्थगितवती । तदनन्तरं न्यूमैन् इत्यनेन संयुक्तराज्यस्य सनबेल्ट्-मध्ये बहुविध-अपार्टमेण्ट्-भवनानां अधिग्रहणाय अपरं १ अरब-अमेरिका-डॉलर्-रूप्यकाणि व्ययितानि, २०२२ तमे वर्षे च आन्द्रेस्सेन् होरोवित्ज् (अतः परं a16z इति उच्यते) इत्यस्मात् ३५० मिलियन-अमेरिकीय-डॉलर्-रूप्यकाणि संग्रहीतवान्, यत् सः flow -इत्यस्य स्थापनां कृतवान् तदनन्तरं न्यूमैन् फ्लो इत्यस्य सम्पत्तिं सहकार्यस्थानैः, योगवर्गैः, होटेलशैल्या गृहपालनसेवाभिः च सुसज्जितवान्, आवासीयक्षेत्रे "समुदायस्य" अवधारणां प्रवर्तयितुं प्रयतते स्म

रियाद्-नगरे फ्लो-नर्जिस् इति नामकं परियोजना अस्मिन् वर्षे अगस्तमासे "परीक्षण-धावनम्" आरब्धवती, यत्र रियाद्-विमानस्थानक-अपार्टमेण्टस्य समीपे आन्-नर्जिस्-क्षेत्रे एकस्मिन् परिसरे "जागरूकसमुदायाः" द्वि-त्रि-शय्या-कक्ष्या-अपार्टमेण्ट्-गृहाणि च भाडेन दत्तानि मासे ३५०० डॉलरतः आरभ्यमाणाः सुसज्जिताः अपार्टमेण्ट्-गृहाणि धूपपात्र-गृह-पालन-आदि-सेवाभिः सह आवासस्य बण्डलिंग्-करणस्य फ्लो-व्यापार-प्रतिरूपं दर्शयन्ति, तथैव कुण्ड-व्यायामशाला, गेन्दबाजी-क्षेत्रम् इत्यादीनां सुविधानां च चित्रणं कुर्वन्ति

अगस्तमासे फ्लो नर्जिस् इत्यस्य प्रथमनिवासिनः एकः यूट्यूब-वीडियो गृहीतवान् यस्मिन् आंशिकरूपेण सम्पन्नं, बहुधा परित्यक्तं भवनं दृश्यते ।

२३८-अपार्टमेण्ट्-युक्तं परिसरं सऊदी-निर्माणसमूहेन सफा-द्वारा निर्मितम्, परन्तु भिडियोतः एतत् ज्ञायते यत् फ्लो-इत्यनेन अन्तर्राष्ट्रीय-रुचि-अनुरूपं भवनस्य नवीनीकरणं कृतम्, परम्परागतरूपेण व्यायामशालायाः पुरुष-महिला-क्षेत्रं पृथक् कृत्वा भित्तिः अपाकृत्य, येन its style leans इति अनुमतिः भवति अधिकं wework इत्यस्य बोहेमियन सौन्दर्यशास्त्रं प्रति। "फ्लो सर्वेषां कृते डिजाइनं कृतम् अस्ति। भवनस्य डिजाइनपरिवर्तनं भवनस्य अस्माकं ब्राण्ड्-सङ्गतिं कर्तुं कृतम्" इति फ्लो-प्रवक्त्री एमी स्टीवेन्स् फोर्ब्स् -पत्रिकायाः ​​समक्षं विज्ञप्तौ अवदत्

सऊदीराजधानीयां फ्लो इत्यस्य त्रीणि सम्पत्तिः सन्ति, येषु प्रायः १,००० अपार्टमेण्ट् सन्ति, येषां निर्माणम् अस्मिन् वर्षे अन्ते यावत् भविष्यति इति अपेक्षा अस्ति । न्यूमैन् इत्यस्य स्टार्टअप इत्यनेन स्थानीयनिजीनिवेशकैः सह साझेदारी कृत्वा सम्पत्तिः क्रेतुं शक्यते इति स्टीवेन्स् अवदत्। सा अवदत् यत् ए१६जेड् इत्यस्य समर्थनं कुर्वन् सऊदी सार्वभौमधनकोषः अद्यापि फ्लो इत्यस्मिन् निवेशं न कृतवान्।

२०२२ तमस्य वर्षस्य अगस्तमासे wework इत्यस्य मूल्याङ्कनं ४७ अरब डॉलरस्य चरमसीमातः पतित्वा अपि a16z इत्यनेन neumann इत्यस्य flow परियोजनायां निवेशं कर्तुं निर्णयः कृतः, येन बहवः जनाः भ्रमिताः अभवन् अस्मिन् वर्षे पूर्वं न्यूमैन् इत्यनेन wework इत्यस्य शेयरमूल्यं बहुधा न्यूनीकृत्य कम्पनी दिवालियापनसंरक्षणार्थं दाखिला कृता ततः परं wework इत्यस्य पुनः क्रयणस्य बोलीं कर्तुं प्रयतितवान् । परन्तु फ्लो इत्यस्य कृते ६५० मिलियन डॉलरं प्रति वीवर्क् इत्यस्य अधिग्रहणस्य प्रस्तावः अङ्गीकृतः । तस्य स्थाने रियल एस्टेट् सॉफ्टवेयर समूहः यार्डी इत्यनेन wework इत्यस्य ऋणदातृभिः सह सौदान् कृत्वा केवलं ४५० मिलियन डॉलरं दत्त्वा दिवालिया स्टार्टअपं अधिग्रहीतम् ।

यदा न्यूमैन् प्रथमवारं फ्लो इत्यस्य घोषणां कृतवान् तदा तस्य व्यापारप्रतिरूपं रहस्यम् आसीत् ।फ्लो इत्यस्य कार्यस्थापनं “जीवनस्य भविष्यस्य महत्त्वाकांक्षी दृष्टिः” इति प्रचारयति, न्यूमैन् इत्यस्य प्रस्तुतीकरणस्य समये च अन्येषां विचारानां समूहः समाविष्टः इति भासते स्म, क्रिप्टोमुद्रा-समर्थितवित्तीयसेवाभ्यः आरभ्य किरायेदारेभ्यः स्वभाडया सह निर्माणं कर्तुं दत्तुं इक्विटी कृते अस्पष्टयोजनानि, नामकरणार्थं क कतिपय। तदतिरिक्तं "स्वामित्वं" स्थापयितुं किरायेदाराः स्वस्य शौचालयं विमोचयन्ति इति विचारं सः प्लवति स्म ।

“यदि त्वं स्वस्य अपार्टमेण्टे निवससि, त्वं च अपार्टमेण्टस्य स्वामित्वं, यदि च भवतः शौचालयः रुद्धः अस्ति तर्हि त्वं शौचालयस्य कटोराम् उद्धृत्य तं विमोचयिष्यसि समुदायस्य भागः भवितुं निवासी” इति ।

२०२३ तमस्य वर्षस्य अक्टोबर्-मासे न्यूमैन् सऊदी अरब-देशे एकस्मिन् कार्यक्रमे अवदत् यत् - "वयं आवासीयभवनानि दृष्ट्वा चिन्तितवन्तः यत्, किं यदि वयं प्रौद्योगिक्याः उपयोगं कुर्मः यत् एतत् प्रणालीं उत्तमं कार्यं कर्तुं शक्नुमः तथा च गृहपालने उत्तमाः जनान् आकर्षयामः... ...तथा च अपार्टमेण्ट् भवनं चालयामः फोर सीजन्स् होटेलस्य लेबलेन सह किं भविष्यति” परन्तु एतत् ज्ञातव्यं यत् ब्राण्ड्-युक्ताः अपार्टमेण्ट्-विलासिता-सेवायुक्ताः अपार्टमेण्ट्-गृहाणि च नूतना अवधारणा नास्ति;

अस्मिन् वर्षे एप्रिलमासे स्टार्टअप-संस्थायाः प्रथमानि फ्लो-ब्राण्ड्-युक्तानि अपार्टमेण्ट्-भवनानि फोर्ट-लॉडरडेल्-नगरे, फ्लोरिडा-देशस्य मियामी-नगरे च उद्घाटितानि, यत्र मुख्यतया मध्य-दीर्घकालीन-अपार्टमेण्ट्-भाडा-सेवाः प्रदास्यन्ति, परन्तु तस्य प्रचार-विक्रय-बिन्दवः अधिकं निम्न-कुंजीः अभवन्, इको-मध्ये आच्छादिताः च अभवन् -अनुकूल बाह्यवस्त्र। फ्लो इत्यस्य नूतना जालपुटे तस्य मूल्यानि "प्रतिबद्धता", "वृद्धिः", "प्रेम" "एकता" च इति प्रचारयति ।

स्टार्टअपस्य एप् अपि अस्ति यत् दरबानशैल्याः सेवाः प्रदाति,यथा आगन्तुकस्य कृते द्वारं उद्घाटयितुं भवनप्रबन्धकं प्रति अनुरक्षणस्य अनुरोधं करणं वा । फ्लो-जालस्थलस्य अनुसारं फ्लोरिडा-नगरस्य द्वयोः स्थानयोः किरायेदारेभ्यः प्रोत्साहनरूपेण एकमासस्य निःशुल्क-भाडा-प्रदानं भवति, यत् सामान्यं प्रचारं किरायेदारेभ्यः महत्-अपार्टमेण्ट्-पट्टे हस्ताक्षरं कर्तुं प्रलोभयितुं प्रयुक्तम् अस्ति

न्यूमैन् सऊदी अरबदेशं प्रति अपि एतादृशीः अवधारणाः निर्यातयति इति दृश्यते, सः गतवर्षे सार्वभौमधनकोषस्य वार्षिकदावोस् इन द डेजर्ट शिखरसम्मेलने मुख्यवक्तृरूपेण कार्यं कृतवान्।

फ्लो नर्जिस् गतसप्ताहे "काको-विषयकसंस्कारः" (मायानां अनुकरणेन निर्मितः) आतिथ्यं कृतवान्, तथैव नृत्यस्य योगस्य च कक्षाः अपि च "अहो देव, अहं जीवामि" इति टोट्-पुटं प्रदत्तवान् "कलावर्गेषु गोतां कर्तुं, योगमुद्रां प्रहारं कर्तुं, अथवा स्वनवमित्रैः सह अस्माकं प्रियनगरस्य गुप्तनिधिं अन्वेष्टुं सज्जाः भवन्तु" इति फ्लो लियर्ड् अगस्तमासे स्वस्य इन्स्टाग्राम-अकाउण्ट्-मध्ये पोस्ट् कृतवती

वस्तुतः wework इत्यस्य सहसंस्थापकस्य neumann इत्यस्य सऊदी अरबदेशेन सह तस्य सार्वभौमधनकोषेण च सह उलझितः इतिहासः अस्ति ।विगतदशके सऊदी अरबदेशः प्रौद्योगिकीस्टार्टअप-निवेशकानां च प्रमुखः समर्थकः अभवत्, परन्तु पत्रकारस्य जमाल-खशोग्गी-हत्यायाः अनन्तरं तस्य सार्वभौम-धन-कोषः विवादेषु डूबलः अस्ति

सॉफ्टबैङ्क् इत्यनेन न्यूमैन् इत्यस्य वीवर्क् इत्यस्मिन् २० अरब डॉलरात् अधिकं इक्विटी ऋणं च प्रविष्टम्, यत्र अधिकांशं धनं मध्यपूर्वराज्यस्य सार्वभौमधनकोषात् आगतं, यत् सॉफ्टबैङ्कस्य विजन फण्ड् इत्यस्य मुख्यपृष्ठपोषकेषु अन्यतमम् अस्ति द विजन फण्ड् विश्वस्य बृहत्तमः उद्यमपुञ्जः अस्ति निधि । समाचारानुसारं सॉफ्टबैङ्केन विशालहानिः अभवत् अपि च wework इत्यस्मिन् निवेशः वर्धितः, येन सऊदी सार्वजनिकनिवेशकोषः द्वितीयविजनकोषे निवेशस्य बहिष्कारं कृतवान् (तस्मिन् समये wework इत्यनेन टिप्पणीयाः अनुरोधस्य प्रतिक्रिया न दत्ता)

अद्यापि न्यूमैन् गतवर्षे रियाद्-नगरे "डावोस् इन द डेजर्ट्" इति शिखरसम्मेलने "शार्क टैंक"-शैल्याः स्टार्टअप-प्रतियोगितायाः आतिथ्यं कृत्वा तारकवक्तृरूपेण उद्भूतःन्यूमैन् गतवर्षे अपि संकेतं दत्तवान् यत् सः फ्लो इत्यस्य विस्तारं सऊदी अरबदेशं कर्तुं योजनां कृतवान् अस्ति। मार्च २०२३ तमे वर्षे स्वस्य समर्थकौ मार्क आन्द्रेस्सेन्, बेन् होरोवित्ज् च सह वार्तालापं कृत्वा न्यूमैन् अवदत् यत् "सऊदी अरबः प्रायः स्टार्टअप इव अस्ति" इति तं संस्थापकं वदन्ति, ते तं महामहिमम् आह्वयन्ति "।

फ्लो आवासीय-अचल-सम्पत्तौ न्यूमैन्-महोदयस्य प्रथमः आक्रमणः नास्ति । इजरायले जन्म प्राप्य किबुत्स्-नगरे पालितः संस्थापकः २०१६ तमे वर्षे flow इत्यस्य सदृशेन पिचेन wework इत्यस्य साझा-आवास-शाखायाः आरम्भं कृतवान्: welive इत्यनेन युवानां कृते अल्पकालिक-उपयोगाय पूर्णतया सुसज्जितानि अपार्टमेण्ट्-स्टूडियो-प्रदानं भविष्यति तस्मिन् समये न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​समाचारः आसीत् यत् २०१८ तमवर्षपर्यन्तं वीवर्क्-संस्थायाः ३४,००० वेलाइव-किरायेदाराः भविष्यन्ति, येन स्टार्टअप-इत्यस्य राजस्वस्य एकचतुर्थांशः भवति, परन्तु न्यूमैन्-महोदयस्य मुख्यकार्यकारीपदं त्यक्त्वा परियोजनायाः द्वौ स्थानौ आसीत् २०१९ तमे वर्षे कम्पनीयाः आईपीओ योजनानां विफलतायाः किञ्चित्कालानन्तरं ।

न्यूमैन् संचालकमण्डलस्य निवेशकानां च आक्षेपाणां कारणात् wework इत्यस्मात् निष्कासितः, ततः परं अरबपतिः फ्लोरिडा, जॉर्जिया, टेनेसी इत्यादिषु ४,००० तः अधिकेषु अपार्टमेण्ट्-मध्ये १ अरब-डॉलर्-अधिकमूल्येन भागं क्रीतवान्वालस्ट्रीट् जर्नल्-पत्रिकायाः ​​अनुसारं वीवर्क्-समूहस्य विक्रयात् न्यूमैन्-इत्यनेन प्राप्तेन कोटि-कोटि-डॉलर्-रूप्यकैः, सॉफ्टबैङ्क-समूहात् २० कोटि-डॉलर्-परामर्श-शुल्केन च एतेषां सौदानां वित्तपोषणं कृतम् परन्तु फ्लो-प्रवक्ता स्टीवेन्सः फोर्ब्स्-पत्रिकायाः ​​समीपे अवदत् यत् एषा वार्ता असत्यम् अस्ति ।

तदतिरिक्तं अरबपतिः सम्पत्तिप्रबन्धनस्टार्टअप आल्फ्रेड् इत्यत्र निवेशं कृतवान् अनन्तरं प्रतिद्वन्द्वी रियल एस्टेट् स्टार्टअप कार्सन इत्यस्य अधिग्रहणं कृत्वा तस्याः प्रौद्योगिकीम् फ्लो इत्यत्र एकीकृतवान्, यत् सम्पत्तिप्रबन्धनव्यापारे अपि सम्बद्धम् अस्ति यदा फोर्ब्स् इत्यनेन एतस्य कदमस्य सूचना दत्ता तदा न्यूमैन् इत्यनेन फ्लो आल्फ्रेड् इत्यनेन सह स्पर्धां कृतवान् इति अङ्गीकृतवान्, परन्तु पश्चात् न्यूयॉर्क-नगरस्य स्टार्टअप-संस्थायां स्वस्य भागं न्यूनीकृतवान् । ते प्रतियोगिनः न सन्ति, न च आसन् इति स्टीवेन्स् अवदत् ।