समाचारं

यन्त्र-उद्योगे भृशं आक्रमणं भवति, विक्रयः क्षीणः भवति, bmw-इत्येतत् गभीरं "लज्जितं" अस्ति: तत् ताडयितुं न शक्यते, अपि च पलायितुं न शक्नोति

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कदाचित् "शीतं" इति बीएमडब्ल्यू चीनीयविपणेन ठोसपाठः दास्यति इति कः चिन्तयिष्यति स्म ।

अन्तिमेषु दिनेषु बीएमडब्ल्यू-टर्मिनल्-देशस्य छूटः पुनः विपण्यां आगतः इति मीडिया-माध्यमेषु समाचाराः प्राप्यन्ते । तेषु bmw इत्यस्य प्रमुखस्य शुद्धविद्युत् मॉडलस्य i7 (2023 xdrive60l, मूलतः मूल्यं 1.459 मिलियन युआन्) इत्यस्य घरेलुमूल्ये 511,000 युआन् यावत् कटौती अभवत्, तस्य वर्तमानमूल्यं च 948,000 युआन् यावत् न्यूनीकृतम् अस्ति तस्मिन् एव काले बीएमडब्ल्यू इत्यस्य सर्वाधिकविक्रयितमाडलयोः ३ श्रृङ्खला, ५ श्रृङ्खला च मूल्यसमायोजनं महत्त्वपूर्णं भवति ।

अस्य अर्थः भवितुम् अर्हति यत् मासद्वयात् पूर्वं मूल्ययुद्धात् निवृत्तेः बीएमडब्ल्यू इत्यस्य उच्चस्तरीयघोषणा यथार्थेन मर्दिता अस्ति । एतस्याः स्थितिः प्रतिक्रियारूपेण बीएमडब्ल्यू चीन इत्यनेन उक्तं यत् २०२४ तमे वर्षे चीनीयवाहनविपण्ये स्पर्धा अधिका तीव्रा भविष्यति, प्रायः सर्वेषां ब्राण्ड्-संस्थानां समक्षं समानानि आव्हानानि भविष्यन्ति । परन्तु बीएमडब्ल्यू इत्यनेन सुझाते खुदरामूल्ये अद्यतनं किमपि समायोजनं न कृतम् । अधिकृतविक्रेतारः स्वतन्त्रतया विपण्यस्थितीनां आधारेण खुदरामूल्यं निर्धारयन्ति, अन्तिमव्यवहारमूल्यं च विशिष्टव्यवहारशर्तैः प्रभावितं भवति

यद्यपि बीएमडब्ल्यू इत्यनेन पुनः मूल्ययुद्धे सम्मिलितं भविष्यति इति प्रत्यक्षतया न स्वीकृतम् तथापि पुनः टर्मिनल् मूल्यं न्यूनीकृतम् इति निर्विवादं तथ्यम्।कतिपयदिनानि पूर्वं बहवः मीडिया-ब्लॉगर्-जनाः बीएमडब्ल्यू-आदि-कारानाम् अग्रपङ्क्तौ विक्रयणस्य अन्वेषणं कृत्वा ज्ञातवन्तः यत् बीएमडब्ल्यू-संस्थायाः अनुशंसितं खुदरा-मूल्यं न समायोजितम् इति अपि सत्यम् आसीत् यत् केचन विक्रेतारः स्वयमेव मुखेन मूल्यानि न्यूनीकरोति स्म दबावस्य ।

निर्मातृणां विक्रेतृणां च भेदाः दर्शयन्ति यत् चीनस्य विलासिताकारविपण्यं परिवर्तितम् अस्ति। भवन्तः अवश्यं जानन्ति यत् कतिपयवर्षेभ्यः पूर्वं वेषधारि मूल्यवृद्धिः प्रथमपङ्क्तिविलासिताकारविक्रेतृणां यथा बीएमडब्ल्यू, मर्सिडीज-बेन्ज्, ऑडी इत्यादीनां पूर्वनिर्धारितसञ्चालनम् आसीत् उच्चमूल्येन अलङ्कारस्य योजनं, अनिवार्यबीमा, प्रतीक्षायाः समयं दीर्घं करणं, अवैधरूपेण ऋणशुल्कं ग्रहणं च इत्यादीनि असंख्यानि रणनीतयः आसन् तस्मिन् समये बीएमडब्ल्यू-अधिकारिणः अपि नेत्राणि अन्धं कृतवन्तः

यतः चीनदेशे नूतन ऊर्जायात्रीकारानाम् प्रवेशदरः ५०% अतिक्रान्तः अस्ति, तथा च byd, wenjie, ideal, nio इत्यादीनां बहवः स्वतन्त्रब्राण्ड्-उत्थानस्य प्रभावेण पारम्परिकाः विलासिताकारविक्रेतारः उच्चमूल्येषु विक्रयणात्... न्यूनमूल्येषु क्रयणं कृत्वा दण्डं कठिनतरं प्राप्तुं कठिनम्। कारकम्पनीनां विक्रेतृणां मूल्यकटनस्य अनुमोदनं अपि एकप्रकारस्य असहायता अस्ति ।

विक्रयः "विलासिता" छानकं मर्दयति

मूल्ययुद्धे bmw इत्यस्य "प्रतिदिनं परिवर्तनशीलाः आदेशाः" अवगन्तुं अस्माभिः चीनदेशे bmw इत्यस्य विक्रयमात्रायाः संकुचितस्य उल्लेखः कर्तव्यः ।

अस्मिन् वर्षे यदा बीएमडब्ल्यू इत्यनेन जुलैमासे मूल्यानि निष्कासयितुं उपक्रमः कृतः तदा तया उक्तं यत् वर्षस्य उत्तरार्धे स्वव्यापारस्य स्वस्थविकासे अधिकं ध्यानं दास्यति तथा च विक्रेतृभ्यः स्थिरवृद्धिं प्राप्तुं साहाय्यं करिष्यति इति। परन्तु वास्तविकस्थितिः अस्ति यत् एकवर्षात् अधिकं यावत् मूल्ययुद्धे बीएमडब्ल्यू सक्रियरूपेण भागं गृहीतवान् ततः परं बीएमडब्ल्यू इत्यस्य विक्रयं पर्याप्तरूपेण न वर्धितवान्। प्रत्युत ब्राण्ड्-मूल्यं उपभोगयति, विक्रेतृणां लाभान्तरं च महतीं संपीडयति । स्पर्धां पराजयितुं न शक्नुवन्त्याः बीएमडब्ल्यू-कम्पनी स्वस्य चिन्तितस्थित्या निर्गत्य गारण्टीकृतमूल्यानां लाभस्य च रणनीतिं प्रति गन्तुं निश्चयं कृतवती ।

यथार्थता बीएमडब्ल्यू-संस्थायाः कठिनं पाठं शिक्षयति स्म, विक्रयः च अप्रत्याशितरूपेण न्यूनः अभवत् । तथ्याङ्कानि दर्शयन्ति यत् २०२४ तमस्य वर्षस्य अगस्तमासे चीनदेशे बीएमडब्ल्यू-संस्थायाः केवलं ३४,८०० वाहनानि विक्रीताः, यत् गतवर्षस्य समानकालस्य अपेक्षया ४२% तीव्रक्षयः अभवत्, यत् बीबीए-ब्राण्ड्-मध्ये सर्वाधिकं न्यूनता अभवत् तदनुपातेन अगस्तमासे ऑडी-संस्थायाः ४५,६०० वाहनानि विक्रीताः, वर्षे वर्षे १९.४% न्यूनता अभवत्;

स्पष्टतया बीबीए इत्यस्य कष्टं भवति। केवलं अवनतिसूचौ स्वस्य पुरातनप्रतिद्वन्द्वीनां अतिक्रमणं कृत्वा बीएमडब्ल्यू स्वस्य लज्जां गोपयितुं न शक्नोति। चीनदेशस्य विपण्यां मूल्ययुद्धस्य वातावरणस्य अर्थः न भवति यत् भवन्तः केवलं इच्छितवन्तः एव त्यक्तुम् अर्हन्ति इति तथ्यैः सिद्धम् अभवत् । एकदा विलासिनीकारविपण्यस्य मूल्यनिर्धारणशक्तिं दृढतया नियन्त्रयन्ति स्म ये कारकम्पनयः, विक्रेतारः च वास्तविकतां ज्ञायन्ते । वर्तमानस्य भविष्यस्य च विपण्यमूल्यनिर्धारणशक्तिः हस्तं परिवर्तयति।

मूल्ययुद्धस्य एषः चक्रः सर्वोत्तमः प्रमाणः अस्ति। २०२३ तमे वर्षे टेस्ला-कम्पनी मूल्ययुद्धं प्रेरयितुं अग्रणी अभवत्, तदनन्तरं byd, ji krypton इत्यादीनि ब्राण्ड्-संस्थाः, तदनन्तरं विपण्यां मूल्य-कटाहस्य बहुविध-परिक्रमाः अभवन् मूल्यक्षयस्य वातावरणे बीबीए (bmw, mercedes-benz, audi) इत्यादयः विलासिता-ब्राण्ड्-संस्थाः दूरं स्थातुं न शक्नुवन्ति, टर्मिनल्-माडलस्य मूल्यानि अपि निरन्तरं पतन्ति

निवेशसंस्थानां आँकडानां अनुसारं २०२१ वर्षं बीबीए ब्राण्डस्य औसतव्यवहारमूल्यानां शिखरं भवति मर्सिडीज-बेन्ज, बीएमडब्ल्यू, ऑडी इत्येतयोः औसतव्यवहारमूल्यानि क्रमशः ४६४,००० युआन्, ४६१,००० युआन्, ३३७,००० युआन् च सन्ति समयः परिवर्तितः, २०२४ तमस्य वर्षस्य एप्रिलमासपर्यन्तं एते आँकडा: क्रमशः ४३४,००० युआन्, ३५१,००० युआन्, ३०१,००० युआन् इत्येव न्यूनाः अभवन् ।

मूल्यवृद्धिं विना बीएमडब्ल्यू इत्यस्य "विलासिताकारस्य छानकं" चीनीयविपण्येन पूर्णतया मर्दितम् । विशेषतः उल्लेखनीयं यत् बीबीए इत्यस्य विद्युत्वाहनानि केभ्यः नेटिजनैः “नो-ब्राण्ड्” इति लेबलमपि स्थापितं भवति ।

सार्वजनिकसूचनाः दर्शयति यत् २०२४ तमे वर्षे प्रथमार्धे बीएमडब्ल्यू चीनस्य (बीएमडब्ल्यू तथा मिनी ब्राण्ड् सहित) सञ्चितविक्रयः ३७५,९०० वाहनानि आसीत्, वर्षे वर्षे ४.२% न्यूनता मर्सिडीज-बेन्जस्य विक्रयः ३५२,६०० वाहनानि आसीत् -वर्षे ६.५% न्यूनता;

बीबीए-क्षयस्य तीक्ष्णविपरीतरूपेण स्वतन्त्रविलासिताब्राण्ड्-विक्रयः उच्छ्रितः अस्ति । आँकडानि दर्शयन्ति यत् ली ऑटो इत्यनेन २०२४ तमस्य वर्षस्य प्रथमार्धे कुलम् १८९,००० वाहनानि वितरितानि, वर्षे वर्षे ३६% वृद्धिः अभवत्; -वर्षे ६०% वृद्धिः। डेन्जा, शाओमी, जिक्रिप्टोन् इत्यादयः नवीनाः ब्राण्ड्-संस्थाः अपि आतङ्कजनक-दरेन वर्धन्ते ।

"can't beat, can't escape" इति बीएमडब्ल्यू इत्यस्य वर्तमानदुःखस्य यथार्थं चित्रणम् अस्ति ।पारम्परिकविक्रयप्रतिरूपस्य अन्तर्गतं यदि बीएमडब्ल्यू इत्यनेन विक्रेतृणां कृते छूटस्य सीमां शिथिलं कृत्वा वित्तीयप्रवेशदरः गुप्तक्रयणमूल्यांकनं च इत्यादीनां आवश्यकतानां रद्दीकरणं कृतम् चेदपि विक्रेतृणां जीवनं अद्यापि कठिनम् अस्ति २०२४ तमस्य वर्षस्य जूनमासे जियाङ्गसु-प्रान्तस्य यान्चेङ्ग-नगरस्य बृहत्तमः कार-विक्रेता सेनफेङ्ग्-समूहः राजधानी-शृङ्खलायाः भग्नतायाः वार्ताम् उजागरितवान्

चतुर्थः त्रैमासिकः प्रवेशं कर्तुं प्रवृत्तः अस्ति यत् वार्षिकलक्ष्यं प्राप्तुं, जीवितुं छूटं प्राप्तुं च बीएमडब्ल्यू-व्यापारिणः मूल्येषु कटौतीं कर्तुं त्वरितम् अस्ति इति अवगम्यते।

लुप्तः "बृहद्भ्राता" ।

चीनदेशे बीएमडब्ल्यू-इत्यस्य क्षयम् अवगन्तुं अस्माभिः बीएमडब्ल्यू-इत्यस्य वैभवात् आरम्भः करणीयः ।

"मर्सिडीज-बेन्ज-वाहनस्य सवारीं कृत्वा बीएमडब्ल्यू-वाहनं चालयन्तु" इति सुधारस्य उद्घाटनस्य च अनन्तरं चीनीयजनानाम् विलासिताकारानाम् सरलतमा अवगमनम् अस्ति । सुधारस्य समये सर्वेषां वर्गानां तीव्रविकासेन उद्घाटनेन च "बृहद्भ्रातृणां" एकः समूहः यः धनिकः अभवत्, प्रथमं प्रथमं वेतनं दत्तवान् ततः बीबीए-आलिंगने निवेशं कृतवान्

विशेषतः बीएमडब्ल्यू धनमार्गे प्रथमं वाहनम् इति प्रसिद्धम् अस्ति । दशवर्षेभ्यः अधिकं पूर्वं तियान्या मञ्चे एकः सर्वेक्षणः आसीत् यत् भवन्तः धनं कृत्वा कस्य ब्राण्ड्-कारस्य चयनं करिष्यन्ति इति विकल्पेषु बीएमडब्ल्यू, ऑडी, मर्सिडीज-बेन्ज् च ८१% नेटिजनाः बीएमडब्ल्यू-पक्षे मतदानं कृतवन्तः ।

सम्भवतः बीएमडब्ल्यू इति ब्राण्ड्-नाम "बीएमडब्ल्यू-सहचरः नायकः" इति चीनीय-परम्परागत-अवधारणया सह अधिकं सङ्गतम् अस्ति "इफ् यू आर द वन" इति टीवी-प्रदर्शने एकया महिला-अतिथिना टिप्पणी कृता यत् सा "बीएमडब्ल्यू-वाहने उपविश्य रोदिति स्म" इति ।

तस्मिन् समये अनेकेषां जनानां दृष्टौ "nouveau riche", "flagrant personality" इत्यादीनि लेबलानि बीएमडब्ल्यू, लैण्ड रोवर इत्यादिभिः विलासिनीकारैः अपि उपयुज्यन्ते स्म समग्रपृष्ठभूमिं दृष्ट्वा चीनदेशे बीएमडब्ल्यू-संस्थायाः विस्फोटकप्रदर्शनस्य चालकशक्तिः सुधारस्य उद्घाटनस्य च अनन्तरं पारम्परिक-उद्योगेषु धनसृजनस्य प्रवृत्तिः अस्ति

दक्षिणपूर्वतटे कारखानस्य स्वामिः वा, प्रमुखः विदेशीयव्यापारक्रीडकः वा, जटिलसामाजिकसम्बन्धयुक्तः अभियांत्रिकी-दिग्गजः, खानि-स्वामिः वा अचल-सम्पत्-विकासकः वा एते "बृहद्भ्रातरः" ये गत-आर्थिक-उत्साह-युगेन सह निकटतया सम्बद्धाः सन्ति, ते विगत-२० वर्षेषु बीएमडब्ल्यू-इत्यस्य चयनं कृतवन्तः ।

परन्तु अधुना चीनस्य अर्थव्यवस्थायाः गियरं परिवर्तितम् अस्ति। नवीनाः धनिनः अन्तर्जालः, लाइव् लघु-वीडियो, प्रौद्योगिकी, नवीन-ऊर्जा, जीवविज्ञानं, ज्ञान-भुगतानम् इत्यादिभ्यः उदयमान-उद्योगेभ्यः आगच्छन्ति ।अयं वर्गः ठोसकाष्ठस्य, चर्मस्य, क्रोम-प्लेटेड् धातुपट्टिकानां ढेरीकरणस्य अपेक्षया स्वायत्तवाहनचालनार्थं पर्यावरण-अनुकूल-प्रौद्योगिक्याः प्रति अधिकं प्रवृत्तः अस्ति विलासितायाः परिभाषा परिवर्तिता अस्ति, कथं bmw अनुकूलतायाः बहिः न पतति।

नूतनः "बृहद्भ्राता" शीतं न गृह्णाति, पुरातनः "बृहद्भ्राता" अपि अन्तर्धानं भवति। बीएमडब्ल्यू इत्यस्य पूर्वप्रयोक्तृवर्गः अपि कालेन सह अन्तर्धानं भवति, तथा च स्थावरजङ्गमस्य, विदेशव्यापारस्य, कारखानस्य, आधारभूतसंरचना-उद्योगस्य च संकोचनेन पूर्वस्य बृहद्भ्रातुः अपि गौरवः नास्ति केचन जनाः अन्तर्धानं कृतवन्तः, अन्ये तु प्रौद्योगिकीदेशभक्तेः नारां प्रयुज्य "विश्वस्य प्रश्नः" "आदर्शः" इत्यादीनां नूतनानां शक्तिब्राण्ड्-समूहानां कृते परिवर्तनं कृतवन्तः । विलासिताकारयोः कृते कोटिरूप्यकाणां व्ययात् आरभ्य ५,००,००० युआन् मूल्यस्य स्मार्टकारक्रयणपर्यन्तं "बृहद्भ्रातृणां" उपभोगस्य उन्नयनं प्रौद्योगिक्या देशभक्त्या च रक्षितम् अस्ति, येन ते उचिताः दृश्यन्ते

सामान्यप्रवृत्तेः सम्मुखे मूल्ययुद्धे बीएमडब्ल्यू इत्यस्य प्रयत्नाः किञ्चित् व्यर्थाः सन्ति । पुरातन-नवीन-अर्थव्यवस्थानां वर्तमान-परिवर्तने बीएमडब्ल्यू-संस्थायाः “बृहद्भ्रातृणां” अन्तर्धानं अपरिवर्तनीयम् अस्ति ।

विश्वास मूल्य द्विगुण पतन

उत्पाददृष्टिकोणं प्रति प्रत्यागत्य बीएमडब्ल्यू इत्यादीनां विलासितानां कारानाम् मुख्यानि उत्पादनानि अद्यापि ईंधनवाहनानि एव सन्ति ।

दुर्भाग्येन चीनीयविपण्यं, एषः पटलः पतति। अस्मिन् सप्ताहे हाङ्गझौ-इन्धन-अनुज्ञापत्राणां बोली-मूल्यं 1,000-तः किञ्चित् अधिकं आसीत्, भवान् अवश्यमेव जानाति यत् हाङ्गझौ-इन्धन-अनुज्ञापत्रस्य मूल्यं पूर्वं दशसहस्राणि यावत् आसीत् । तथैव शेन्झेन्-नगरे अपि ईंधनस्य अनुज्ञापत्रस्य मूल्यं पूर्वस्तरस्य २०% यावत् न्यूनीकृतम् । एतेन चीनदेशस्य प्रथमद्वितीयस्तरीयनगरेषु निवासिनः इन्धनवाहनानि परित्यजन्ति इति ज्ञायते । उपरि उल्लिखितः नूतनः ऊर्जाप्रवेशदरः अपि अस्याः घटनायाः समर्थनं करोति ।

न केवलं इन्धनवाहनानां विषये विश्वासः एव पतितः, अपितु इन्धनवाहनानां मूल्यव्यवस्था अपि पतिता ।विगतदशके वा संयुक्तोद्यमब्राण्ड्-संस्थाः स्वस्य विपण्यप्रभावस्य माध्यमेन चीनीयविपण्ये मूल्यनिर्धारणशक्तिं जप्तवन्तः, तुल्यकालिकरूपेण स्थिरं मूल्यव्यवस्थां च स्थापितवन्तः यथा, ए-वर्गस्य कारस्य मूल्यं प्रायः एकलक्षतः २,००,००० युआन् यावत् भवति, बी-वर्गस्य कारस्य मूल्यं २,००,००० युआन्-परिधिषु भवति, सी-वर्गस्य कारस्य मूल्यं प्रायः ३,००,००० युआन् यावत् भवति तस्मिन् एव काले वाहनानां त्रयाणां वर्गानां आकारः कार्यक्षमता च मूलतः निर्धारितं भवति, संयुक्तोद्यमवाहनानां मध्ये उत्पादस्य डिजाइनस्य, स्थितिनिर्धारणस्य च मौनबोधः भवति

परन्तु नूतनशक्तियुगस्य आगमनेन एषा स्थिरव्यवस्था सर्वथा भग्नवती अस्ति । एकलक्षयुआनाधिकमूल्येन विद्युत्वाहनस्य कार्यक्षमता कोटिस्तरीयस्य इन्धनवाहनस्य कार्यक्षमतायाः अपेक्षया दूरं अतिक्रमितुं शक्नोति । जटिलयान्त्रिकप्रणालीं विना एबीसीडी-वर्गस्य कारयोः सीमाः धुन्धलाः भवितुम् आरब्धाः, तस्मात् अपि धुन्धलं मूल्यम् अस्ति । तेषु अत्यन्तं अतिशयोक्तिपूर्णं वस्तु अस्ति यत् byd b-वर्गस्य काराः एकलक्ष युआन् इत्यस्मात् न्यूनतया विक्रेतुं शक्नोति, तत्सह, तस्य कार्यक्षमता, ईंधनस्य उपभोगः च संयुक्त उद्यमकारानाम् अपेक्षया अपि अधिकः अस्ति विलासिताकारस्य क्षेत्रे स्वायत्तवाहनचालनार्थं विविधाः कृष्णवर्णीयाः प्रौद्योगिकयः अनन्तधारायां उद्भवन्ति एकदा डी-वर्गस्य काराः, रेफ्रिजरेटर्, टीवी, मालिशसीटाः च २,००,००० तः ३,००,००० युआन् यावत् मूल्येषु स्थापिताः काराः मानकसाधनाः अभवन्

चीनस्य नूतनानां ऊर्जावाहनानां वर्णनार्थं निवेशवृत्ते मित्रस्य वचनस्य उपयोगेन "विद्रोही तियाङ्गङ्ग" इति वक्तुं, संयुक्त उद्यमस्य ईंधनवाहनानां शिशिरः अथवा अन्तः अपि पूर्वमेव आविर्भूतः अस्ति।

बीएमडब्ल्यू इत्यनेन प्रतिनिधित्वं कृतस्य बीबीए इत्यस्य कृते नूतन ऊर्जायाः स्मार्टड्राइविंग् इत्यस्य च विलम्बः अपि संकटस्य महत्त्वपूर्णः स्रोतः अस्ति । तेषां अधिकांशं नवीन ऊर्जा-माडलं "तैल-विद्युत्" उत्पादाः सन्ति, ये केवलं विद्युत्-वाहनानां लक्षणानाम् आधारेण व्यापक-डिजाइन-पुनरावृत्तिं न कृत्वा ईंधन-माडल-आधारित-शक्ति-रूपं परिवर्तयन्ति बीएमडब्ल्यू विद्युत्कारस्य पृष्ठपङ्क्तौ यत् उदग्रं भवति तत् सर्वोत्तमः पादटिप्पणी अस्ति । पूर्वयुगे स्वस्य बृहद्भ्रातृणां तुलने अन्तर्जालसामाजिकमाध्यमेन चीनीयग्राहकाः अधिकं तर्कशीलाः, बुद्धिमन्तः च अभवन् ।

वर्तमान समये चीनीयग्राहकाः टेस्ला, वेन्जी इत्यादीनां ब्राण्ड्-समूहानां स्वायत्त-चालने अधिकं विश्वसन्ति, असमर्थितं विलासिता-शीर्षकं श्रोतुं न इच्छन्ति मोबाईलफोननिर्मातृणां प्रबलप्रवेशेन सह मिलित्वा ये निर्मातारः मूलतः प्रौद्योगिकीब्राण्डे क्रीडन्ति स्म ते स्वलक्ष्यं प्राप्तुं असमर्थाः आसन्उपयोक्तृआधारे, वाहनप्रणालीषु, अद्यतन-आवृत्तिषु, स्मार्ट-वाहनचालनेषु च मोबाईल-फोन-निर्मातृणां निहिताः लाभाः बीएमडब्ल्यू-सङ्घस्य संकट-अवकाशेषु वर्धन्ते "यन्त्रवृत्तस्य" बर्बराः प्रवेशं कुर्वन्ति।

विगतदशकेषु बीएमडब्ल्यू तस्य विक्रेतारः च चीनीयग्राहकानाम् असंख्यपाठान् पाठितवन्तः, चीनीयग्राहकाः अपि असंख्यशिक्षणशुल्कं दत्तवन्तः अधुना अन्ततः चीनीयविपण्यस्य वारः अस्ति यत् बीएमडब्ल्यू-संस्थायाः कार्याणि कथं कर्तव्यानि इति। केवलं बीएमडब्ल्यू-वाहनानां कृते अस्य वर्गस्य सामग्री अतीव गुरुः भवितुम् अर्हति, यतः एतत् विजयस्य वा पराजयस्य वा विषयः अस्ति, तथैव जीवनस्य मृत्युस्य च विषयः अस्ति ।